________________
श्राद्धप्र.
॥५७॥
Jain Education
चारानाश्रित्य यद्वद्धं, शेषं प्राग्वत् । आह - केऽमी वधादयोऽतिचारास्ते वामनङ्गीकृतत्वेन मालिन्याभावात् । अङ्गी| कृतप्राणातिपातविरतेश्चाखण्डितत्वात् अतिचारतानुपपत्तिः । अत्रोच्यते । मुख्यतया प्राणातिपात एव प्रत्याख्यातो न वधादयः, परमार्थतस्तेऽपि प्रत्याख्याता एव द्रष्टव्याः प्राणातिपातहेतुत्वात्तेषां यद्येवं तर्हि तत्करणे व्रतभङ्ग एव | नातिचारो नियमस्यापालनात्, नैवं, द्विविधं हि व्रतं, अन्तर्वृत्त्या वहिर्वृत्त्या च । तत्र यदा कोपाद्यावेशात वधादौ प्रवर्तेत, तदा दयाशून्यत्वाद्भग्नमन्तर्वृत्त्या व्रतं, आयुर्बलीयस्त्वादिना त्वमृते जन्तौ वहिर्वृत्त्या पालितं, ततो भङ्गाभङ्गखरूपोऽतिचारः तदुक्तं - " न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमानपेक्षः ॥ १ ॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद्दयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥ २ ॥” इति । अनाभोगातिक्रमादिना वा सर्वत्रातिचारतावसेया । अस्मिंश्व व्रते यज्ञदेवकथा
भरते कलिङ्गेषु सुवेलायामभूत्पुरि । सुमित्रो नृपतिस्तस्य, देवी ताराभिधेति च ॥ १ ॥ बन्धुदेवस्तथा मन्त्री, तत्पत्नी महिमेति च । यज्ञदेवस्तयोः पुत्रो, विनयादिगुणान्वितः ॥ २ ॥ शिवदेवोऽनुजस्तस्य, प्रकृत्या त्येष निष्ठुरः । उद्योवनौ वरे कन्ये, पितृभ्यां तौ विवाहितौ ॥३॥ सिषेवाते च तौ नित्यं नृपं तेनापि लक्षितम् । शीलं तयोस्ततो जज्ञे यज्ञदेवोऽस्य सम्मतः || ४ || महीधराख्यसेनान्यः, पुत्री मदनमञ्जरी । सुरूपा शिवदेवेन दृष्टा तत्र पुरेऽन्यदा
For Private & Personal Use Only
वृत्तिः
॥५७॥
lainelibrary.org