________________
श्राद्धप्र.
CLICAUSES
॥५४॥
मे । स प्रोवाच तदा देव!, निर्गतोऽहमितः पुरात् ॥ १६ ॥ भ्रमन्नुवीमविश्रान्तं, प्रापद्रुपदिकाटवीम् । तृषार्तस्तत्र है। वृत्तिः मध्याह्ने, जलार्थीतस्ततो भ्रमन् ॥१७॥ इन्दुवत्समुनिवातं, क्षमाधारं च शेषवत् । गणधराख्यमद्राक्षमाचार्यममर-2 वृतम् ॥ १८॥ तेषु चैकावलीहारसारालङ्कारधारकः । दृष्टो देवः सदेवीको, धर्ममाकर्णयन्मया ॥ १९॥ तदा च भगवद्वाक्यं, ममापि शृण्वतो मुदा । तृष्णा द्विधाऽपि तत्कालं, दुश्छेदाऽपि हि चिच्छिदे ॥ २० ॥ गुरुपादांस्ततो भक्त्या, वन्दित्वाऽहं निषेदिवान् । खवान्धवमिव प्रीत्या, प्रेक्षांचके सभासुरः ॥ २१॥ पप्रच्छ खच्छधीः सूरिं, किमस्मिन् भगवन्मम । प्रमोदातिशयः पुंसि, ततः सूरिवरोऽवदत् ॥२२॥ इतः पूर्वे भवेऽभूतां, कौशाम्ब्यां जयभूभुजः । विजयो वैजयन्तश्च, पुत्रौ ज्येष्ठकनिष्ठको ॥२३॥ तयोश्च दैवयोगेन, माता कालगता ततः। पाल्यमानौ च 8 तौ धात्र्या, क्रमाद्यौवनमाश्रितौ ॥ २४ ॥ ज्ञात्वान्यदा तयोौवराज्यसंस्थापकं नृपम् । प्रदापितं विमात्राऽथ | विषमुद्यानमीयुषोः ॥ २५॥ तत्राशोकतरोमूले, दिवाकरमुनिस्तदा। गुणयामास गरुडा-ध्ययनं ध्याननिश्चलः ॥२६॥ इतश्चासनकम्पेन, गरुडो गरुडध्वजः। महर्द्धिरुपतस्थेऽथ, तमृषि रचिताञ्जलिः ॥२७॥ गरुडेशप्रभावाबाक, तत्तयोर्विषमं विषम् । क्षयमाप तमस्तोममिव मार्तण्डमण्डलात् ॥ २८ ॥ प्राअलिगरुडः सोऽथ, नत्वा तं मुनिसत्तमम् । तुष्टस्तत् श्रुतमश्रौषीत् , गुण्यमानं महात्मना ॥ २९ ॥ विषापहारमाहात्म्यात् , विस्मितौ राट्सुतावपि ।
॥५४॥ प्रणिपत्य मुनेः पादौ, तत्पुरस्तौ निषेदतुः ॥३०॥ सुपर्णः स्माह यद्येष, ऋषिर्नायास्यदत्र तत् । भो विमातृविषाक्रा-3
For Private Personal Use Only
Jan Education
Dainelibrary.org