Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600125/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि — देवचन्द्र- लालभाई - जैनपुस्तकोद्धार - प्रन्थाङ्कः ८. श्रीमद्देवेन्द्रसूरिवरनिर्मिता वन्दारुवृत्त्यपरनाम्नी श्राद्धप्रतिक्रमणसूत्रवृत्तिः । प्रकाशकः —– शाह नगीनभाई - घेला भाई - जव्हेरी - एकः कार्यवाहकः । इदं पुस्तकं मुम्बयां शाह नगीनभाई - घेला भाई - जव्हेरीबाजार इत्यनेन निर्णयसागरयन्त्रालये कोलभावीथ्यां २३ तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशिता । वीरसँग्वत् २४३८. प्रति ५००. विक्रमाब्द १९६८. निष्क्रयः ८ आणकाः ख्रिस्ती १९१२. Page #2 -------------------------------------------------------------------------- ________________ poanaananaaaaaaaaaaaaaaaaaaaaaaaaaaa ASSUSTAISIAISSUES Berser Published by Shah Naginbhai Ghelabhai Javeri, No. 325, Javeri Bazar Bombay. 1 rinted by B. R. Ghaneker, at N. S. Press, 23, Kolbhat Lane, Bombay. RESSORS Bergerseus sensorerSEREGNSSUE RSTREK For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ Jain Education Sheth Devachand Lalbhai Jain Pustakodhár Series. No. 8. PREFACE. ional 0000000 The original work 'Shradhapratikramana' was written by the Ganadharâs, the eleven foremost disciples of Lord Mahavira. The commentary thereon entitled "Vrandaruvritti" was written by Shree Devendra Suri, who was a disciple of Shreemat Jagadchandracharya, the founder of the order of 'Tapagacha'. He seems to be perhaps the only writer among the Jain priests, who has written commentaries in a simple language and with illustrative anecdotes. This is evident from his commentaries on 'Karma Grantha and Shradha Dinakritya'. In the commentary embodied in this volume, the object of persuading the Jain laity to acquire the habit of Vratta or observing religious regulations and to abstain from sinful ways is well kept in view. *36*36 jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ VANDARU. VRITTI. 1 In this volume are embodied 1. "Chaitya Vandan, 2. Guru-Vandan & 3. Pratikramana" so that the Jain Grihastha may make use of them in the performance of Pratikramana ceremony. Further the commentator draws herein the particular attention of the reader to the chapter "Paushadha Vidhi" of Paushadha Prakarana, written by Shree Jinvallabhasuri, an ancient priest, a personage not to be mistaken for Jinvallabhasuri of Khartergachha; the chapter "Dhammil-Hindi" of Vasudeo Hindi, a work in which the teachings of Lord Mahavir as handed down by oral tradition from disciple to disciple are embodied by Purvadharas, also comes in for special insistence, the former for 'PaushadhaVidhi' and the latter for 'Pratyâkhyân'. No precise date can be assigned as the time when this commentary was written. Yet it can be said from external evidence that it was written in the time of Vastupal, the minister of Rânâ Veer-Dhaval, the King of Gujrât, who held the commentator in great reverence. This writer has, besides this work and the two other commentaries above referred to, written several other commentaries and works, one of them being "Dharmaratna Vritti". We hope to bring out his other works in course of time. PREFACE. jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ In conclusion, we are deeply indebted to Paniksh Shree Anand Sagar Gani for having kindly lent us the manuscript in his possesion and also for having gone over the proofs. We are also thankful to Shastra-Visharad Jainacharya Shree Vijaya Dharmasuri for having likewise lent us three manus. cripts which proved of immense use for purposes of comparison. We have great pleasure in placing before the public this volume which is the weighth" of the series. SSSSSSSSSSSSSSSSSS 2 nd April 1912.) JAVERI BAZAR BOMBAY. NAGINBHÂI GHELABHAI JAVERI for DEVCHAND LÂLBHAI PUSTAKODHÁR FUND. Jain Education For Private Personel Use Only 000 Page #6 -------------------------------------------------------------------------- ________________ 4 वंदारुवृ. उपोद्धातः PRESSRESOS ॥१॥ वन्दारुवृत्त्यपराभिधानश्रावकानुष्ठानविधिप्रकरणोपोद्धातः श्रीगणधरेन्द्राय नमः HISTORIANSKOG ननु भो विपश्चिद्वन्दविततकीर्तिपटहा विद्वद्राता निर्णीतचरमेतत् समेषां समस्तसमस्ताज्ञानान्धतमसानां मोक्षप्रोक्षणपर्यवसानानां सकलैहिकामुष्मिकाकल्प्यार्थकल्पनाकल्पनकल्पतरुकल्पे श्रीमदपश्चिमतीर्थपतिप्रणीत आशतक्रतुकीटकरक्षणचणे शासनेऽनुष्ठानानां रसायनो|पयोगारम्भे विरेचनमिवानुदिनमुभयसन्ध्यमनुष्ठेयं आवश्यकानुष्ठानमाम्नातमादेयतयादौ, आदिश्यते चात एवेदमैदंयुगीनशासनं तत्र तत्र तत्रभवद्भिर्भगवद्भिः सप्रतिक्रमणाभिधानेन, न चैवमाद्यन्तान्यक्षीणाष्टकर्मणामरुहताम्, एतदेव च सह पञ्चमहाव्रतोच्चारणेन तीर्थान्तरसङ्क्रमणकारणं भेदोपनिबन्धनतया निबध्यते गणधारिभिरप्रतिहताप्रमेयाप्रतिमगुणगणधारिभिः, एवमेव च परमार्षमपि 'अवस्स कायव्वयं हवइ जम्हा' इत्यनेन प्रभुसंमितेनामरगणानुल्लङ्घनीयेनोदाजहारानवद्येन वचनेन, आवश्यकं चाध्ययनषट्रात्मकावश्यकक्रियादरणमवश्यकर्त्तव्यता च चैत्यवन्दनागुरुवन्दनादीनामपि अदीनानां अविचलपदावाप्स्यविकल निदानत्वे सम्यक्त्वशुद्ध्यादिना स्वात्मविशोधिकारकाणां यथैवानगाराणां तथैव देशसंयमपवित्रितान्तःकरणानामगारिणामपि तदनुसरतामावश्यकीयं पूर्वोक्तमितिहेतोर्वाच्यैव तेषामपि तन्मर्यादेति श्रीमत्पूज्यपादैर्देवेन्द्रसूरिभिराख्याता श्रावकानुष्ठानविधिसज्ञितैतत्प्रकरणविधानद्वारेण सा तेषां, तथा च व्यक्ततमास्याः प्रतिदिनमावश्यकतावश्यककार्यविधान ॥१॥ in Educh an intemeia m.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ सावधानान्तःकरणचक्षुष्कानां प्रतिभास्यति । प्रदश्येति सामान्येन निदर्श्यते तत्त्वनिदर्शननदीष्णानामभिधेयादिप्रतिपादकं किञ्चित्सुगमता-1 | धाय्येतस्य । प्रणेतारश्चास्य तावद् विधेः श्रावकानुष्ठानस्य सुगृहीतनामधेया भगवन्तो देवेन्द्रसूरयः श्रीमत्तपोगच्छभागीरथीप्रवाहहिमगिरयः || श्रीमज्जगच्चन्द्रसूरीणामाचामाम्लविधानकार्मणवशीकृततपःश्रीलक्षणलक्षणमात्रचमत्कृतयथार्थायर्यांचाररक्षणप्रवणश्रीमेदपाटाधीशवितीर्णतपोबिरुदानां वचनातिगभागधेयानां चित्रवालगच्छीयोपसंपदहावसरे सहचारिणः दुर्वासनावष्टब्धहृदयकौशिकसहस्रकिरणतपोविधानरूपासाधारणहेतुलब्धजन्मतपःपदोपदीभाववेलायां पारावारस्य वेला इवाभिन्नसत्ताकाः, प्रभावकपुण्डरीकाणां तेषामेव पट्टपूर्वाचलार्यमप्रभा अद्वितीयाः, जन्मादिसमयश्चैषाम् “ तदादिवाणद्विपभानुवर्षे, १२८५ श्रीविक्रमात्प्राप तदीयगच्छः। बृहद्गणाहोऽपि तपेतिनाम, श्रीवस्तुपालादिभिरय॑मानः । |९६ ॥ गते स्वः, शैलद्विविश्वशरदि १३२७ खगुरुद्वयेऽपि" इति युगप्रवरश्रीमन्मुनिसुन्दरप्रणीतगुर्वावलीतो निर्णीयते, तथा च त्रयोदशशतकमाधारभूतोऽनेहाः पूज्यानां, ग्रन्था अपि पूज्यपादौर्वितताः5 " सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोऽपहाः॥ पञ्चाशिका सिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्यसूत्रवृत्ती च टीकाऽपि च धर्मरत्ने " इतिपर्यालोचनेनैदयुगीनजनताहितकरणलब्धप्रभवैरसपत्रज्ञानविभवैरिति स्पष्टतरं, स्पष्टीभवति चात एतत् यदुत | * सवृत्तिकं कर्मग्रन्थपञ्चकं, श्राद्धदिनकृत्यप्रकरणं, सिद्धपाभृतवृत्तिधर्मरत्नवृत्तिवृहतीत्यादिकाः प्रभूताः प्रभुभिः प्रादुर्भाविता ग्रन्थाः ॥ ४. शैली चेषां भगवतामेषा यदुतोपयुक्ततमानां ग्रन्थानामेव कृतिः, कर्मग्रन्थादिविलोककानां विलोककानां सुस्पष्टमेतद्भदयगुहायां, दरीदर्यदमानः श्रावकानुष्ठानविधिरप्येतादृश एव, यतो न श्रीमतो विरहय्य कैरपि पूज्यैः श्रावकाणां बोधनार्थमावश्यकार्थस्य विहितोऽनून एतादृशः | Jan Educat For Private Personal use only Kaw.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ उपोद्धातः वंदारुवृ० पृथक् प्रयासः । किञ्च-नैव भवत्यज्ञानां दृष्टान्तमन्तरेण कान्तातुल्यसरसास्वाददत्ता मितहर्षप्रकरकाव्यनिचयहेयोपादेयज्ञानोपादानफलप्राप्तिवर्णना॥२॥ सूत्मकं हेयस्य हानौ ग्रहणे च ग्राह्यस्य तथाविधा प्रवृत्तिः, बालानां तु मुख्यतया मित्रसंमितपञ्चाशकप्रभुसंमितावश्यकादिशास्त्रेभ्योऽपि विशेषेण दृष्टान्तरूपमेवोपयुक्ततममिति नात्र विवादलेशः, अत एवच धर्मकथानुयोगोपयोग एवादिष्ट आदेशप्रधानैरभियुक्तैः बालानामुपदेश्यतया, सत्खपि च केवलदृष्टान्तादिमयेप्वनेकेषु चरित्रेषु साधारणेषु अत्र ससूत्रवृत्तिदृष्टान्तान्वितत्वेन रचनायाः सुष्टुतरं सौष्टवापादनमापादितमाप्तवचनप्रवचना8| विर्भूतासीमसमतारसास्वादोद्भूतकृपापीयूषवारिपूरैर्यथार्थप्राप्तज्ञानपूरैः सूरिपुङ्गवैः, विवेचितमपि आवश्यकसूत्रवृन्दं चैत्यवन्दनगुरुवन्दनाद्यनु क्रमेणातीवोपयुक्तेन विवृतमिति न कोऽपि शकावकाशः प्रत्याख्यानसूत्राणामर्वाक् प्रतिक्रमणसूत्रात् व्याख्याने, ज्ञापितं चानेन भगवद्भिर्विधानदर्शनेन प्रवर्त्तमानगुरुवन्दनस्य चिरतररूढिमागतत्वमिति, अवशिष्टं चावसितं प्रतिक्रमणसूत्रस्य सदृष्टान्तव्याख्यानकरणेनेति नमस्काराख्यात् शासनधुराधरणधौरेयपरमेष्ठिपदभूषितमोक्षसार्थवाहपुरुषपञ्चकद्रव्यभावस्तुतिरूपात्सूत्रादारभ्य यावत्सर्वातिचारप्रतिक्रमणकारणतया प्रतिक्रमणसंज्ञितसूत्रपर्यवसानं अत्र सूत्रवृन्दम्, विशेषश्चात्रायं यदुत-चैत्यवन्दनगुरुवन्दनप्रत्याख्यानसूत्राणां व्याख्याने संपत्पदाधिकारवर्णप्रमाणगुरुस्वरूपवन्दनैकार्थवन्द्यावन्द्यावश्यकप्रत्याख्यानखरूपतद्भङ्गाकारशुद्धिफलप्रमुखा विवेचिता अधिकारा अधिकारितमैकवेद्या ग्रन्थान्तरेभ्योऽपि च दुरवसेयाः,तदसमानोपकारकरणपटिष्ठस्यास्य मुद्रणमतीवावश्यकमिति न कस्य चतुरस्य चेतसि प्रपोस्फुर्यात् । F मुद्रणं चास्य श्रेष्ठि देवचन्द्र लालभाईत्येतन्नामयुगज्ञानोद्धाराधारभूतद्रव्यनिचयाद्,अस्योद्भवादि तु निवेदितपूर्वमेव मुद्रितचरे श्रीमद्वीतरागस्त वोपक्रमे सविस्तरमिति न तद्वृत्तान्तनिवेदनेनार्थः । मुद्रणाधारभूता प्रतिरस्य श्रेष्ठि–श्रीमनःसुखभाईविहितज्ञानोद्धारपुस्तकप्रबन्धादायाता । RAKAALAS ॥२॥ in Eduetan n a inelibrary.org Page #9 -------------------------------------------------------------------------- ________________ शोधने च क्वचित्कचित् द्वासप्तत्यधिकचतुर्दशशतमानविक्रमवर्षीयश्रीभृगुकच्छवास्तव्यमोदकज्ञातीयगोदाडुंगरलिखापिता प्रतिराधारभूता ।। भविष्यन्त्यनेकानि स्खलितानि दृष्टिदोषात्सूत्रार्थमौढ्याच्चेति प्रमाय॑ प्रेक्षणीयमिदमित्यर्थये परमानन्दालयावाप्त्यसाधारणकारणरत्नत्रयनिचयसादरश्रीश्रमणसङ्घपादपङ्कजमधुपायमान आनन्दोदन्वदभिधानः सविनयं जातस्खलितदोषदुरितानुशयः मिथ्यादुष्कृतं वितीर्य परमपदरसिकः॥ नवसायो वरपुर्या, पार्श्वजिनेशांहिपूतसकलोाम् । (१९६८) वसुरसनन्देन्दुवर्षे, कृत आनन्देन शिवततये ॥१॥ SKLUSAASASALASILAUS Jain Educational ONainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ श्रावकानु. श्रावकानुष्ठानविधेरनुक्रमणिका. अनुक्रम ॥१॥ नामवर्गः उपोद्धातः १ नमस्कारव्याख्या २ नमस्कारफलदृष्टान्तपञ्चकम् ३ ईर्यापथिकीव्याख्या ४ मिथ्यादुष्कृते मृगावतीदृष्टान्तः ५ तस्सउत्तरीव्याख्या ६ अन्नत्थव्याख्या ७ शक्रस्तवव्याख्या ८ धर्मसारथित्वे मेघकुमारदृष्टान्तः ९ द्रव्याईद्वन्दनम् पृष्टाङ्गः नामवर्गः १० तत्र भरतदृष्टान्तः ११ अर्हच्चैत्यस्तवः १२ दशार्णभद्रदृष्टान्तः १३ चतुर्विंशतिस्तवव्याख्या १४ भावसमाधौ जिनदत्ताख्यानकम् १५ श्रुतस्तवव्याख्या १६ प्रमादाप्रमादेऽशकटापितृकथा १७ श्रीसिद्धस्तवव्याख्या १८ १८ चतुरादिजिनवन्दने श्रीगौतमवृत्तम् २० । १९ वैयावृत्त्यकरव्याख्या SARKARICATKARA%ARA ॥१॥ Jain Education a l ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Educatio नामवर्गः २० जयवीतरागव्याख्या २१ वन्दनकविधिः षट्स्थानकादिः २२ वन्दनादौ दृष्टान्तपञ्चकम् | २३ वन्दनदोषाः २४ वन्दनकव्याख्या २५ आलोचनासूत्रव्याख्या २६ क्षामणासूत्रव्याख्या २७ प्रत्याख्यानानि ational तङ्गाः (४९) तदाकाराः तत्सूत्राणि तद्वयाख्यानानि पृष्ठाङ्कः ३२ ३२ ३३ ३६ ३७ ३९ ४० ४१ ४२ ४२ ४२ नामवर्गः तच्छुद्धयः तत्फलम् ( धम्मिलदृष्टान्तः ) २८ दामन्नकदृष्टान्तः २९ प्रतिक्रमणविधिः ३० सामायिकव्याख्या ३१ प्रतिक्रमणसूत्र व्याख्या ३२ महारम्भपरिग्रहनिवृत्त्यनिवृत्त्योः धर्मनन्दलोभनन्दाख्यानकम् ३३ सम्यक्त्वे नरवर्मकथा ३४ प्राणातिपाते यज्ञदेवकथा ३५ मृषावादे सागराग्निशिखकथा ३६ अदत्तादानविरतौ परशुरामकथा पृष्ठाङ्कः ४६ ४७ ४७ ५० ५० ५१ ५२ ५३ ५७ ५९ ६१ +6 क ww.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ श्रावकानु. अनुक्रमः RECENSESEASORRUKRISGARCASE नामवर्गः पृष्ठाः नामवर्गः |३७ परस्त्रीवर्जने सुरप्रियकथा ४३ देशावकाशिके पवनञ्जयकथा 8|३८ परिग्रहपरिमाणे क्षेमादित्यधरणयोः कथा ४४ पौषधोपवासे ब्रह्मसेनज्ञातम् |३९ दिममाणवते शिवभूतिस्कन्दकथा ( भ्रातृद्वयकथा) |४० भोगोपभोगमाने मेघसुप्रभयोः कथा ४५ अतिथिसंविभागे नरदेवकथा |४१ अनर्थदण्डविरतौ चित्रगुप्तकथा ७५ ४६ संलेखनायां धर्मघोषधर्मयशसोतिम् ४२ सामायिके मेघरथकथा ७८ ४७ मन्त्राक्षरश्रवणगुणे स्थविरादृष्टान्तः इत्यादेयनाम्ना बन्दारुवृत्तिः सप्तविंशतिशतमानाप्यमानमाना श्रीमद्देवेन्द्रपादप्रणीताऽगात्समाप्ति मङ्गलप्रदाम् ॥ KARNAGAGARACTECARACK ॥२॥ Jain Education a l For Private & Personel Use Only ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ RECRUCIENCE ॥श्रीमद्देवेन्द्रमूरिवरनिर्मिता वन्दारुवृत्त्यपरनाम्नी श्राद्धप्रतिक्रमणसूत्रवृत्तिः॥ ऐं नमो वीतरागाय ॥ वन्दारुवृन्दारकवृन्दवन्द्यं प्रणम्य वीरं जितमारवीरम् । उपासकानामुपकारहेतोर्वक्ष्याम्यनुष्ठानविधिं सुवोधम् ॥१॥ इह हि तावत् श्रावकेणापि प्रत्यहं त्रीन् , पञ्च, सप्त वा, वारान् दर्शनविशुद्धार्थ चैत्यवन्दना विधेया॥यदाहुः"साहूण सत्त वारा, होइ अहोरत्तमज्झयारंमि। गिहिणो पुण चिइवंदण, तिय पंच य सत्त वा वारा॥१॥" तथा वन्दनकं चाष्टौ कारणान्याश्रित्य गुणवत्प्रतिपत्तये गुरूणां दातव्यम् । तथा सर्वातिचारविशुद्ध्यर्थ प्रतिक्रमणं चोभहै यकालमवश्यमनुष्ठेयमिति । तत्र चैतत्सर्वमप्यनुष्ठानं साक्षादेव गुर्वभावे स्थापनाचार्यस्थापनापूर्वकमेव विधेयम् । यदाहुः दुष्पमान्धकारसम्भारनिमग्नजिनप्रवचनप्रदीपप्रतिमाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः “गुरुविरहंमि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहंमि य जिणबिंबसेवणामंतणं सहलं ॥१॥रनो वि परुक्खस्स विजं सेवा मंतदेवयाए वा । तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेउत्ति ॥२॥” सा च नमस्कारपृर्विकेत्यतः स एवादी व्याख्यायत इति । सूत्रं चेदम् - Jain Educatal For Private & Personel Use Only Page #14 -------------------------------------------------------------------------- ________________ वृत्तिः ॥१ ॥ श्राद्धप्र. नमो अरिहंताणं ॥ १॥ नमो सिद्धाणं ॥ २॥ नमो आयरियाणं ॥३॥ नमो उव. ज्झायाणं ॥४॥ नमो लोए सवसाहणं ॥ ५॥ एसो पंचनमुकारो ॥६॥ सव्वपावप्पणा सणो ॥७॥ मंगलाणं च सव्वेसि ॥८॥ पढमं हवइ मंगलं ॥९॥ _ नमो नमस्कारोऽहन्यः शक्रादिकृतां पूजां सिद्धिगति वार्हन्तीत्यहन्तस्तेभ्यः । यथा “अरहंति वंदणनमंसAणाणि अरिहंति पूयसक्कारं । सिद्धिगमणं च अरिहा अरिहंता तेण वुचंति ॥ १॥” नमः सिद्धेभ्यः सितं प्रभूत कालेन बद्धमष्टप्रकारं कर्म शुक्लध्यानाग्निना ध्मातं भस्मीकृतं यैस्ते निरुक्तिवशासिद्धास्तेभ्यः। यथा “दीहकालरयं जंतु कम्मं से सियमट्टहा । सियं धंतंति सिद्धस्स सिद्धत्तमुवजायइ ॥१॥" नम आचार्येभ्यः स्वयं पञ्चविधाचारवन्तोऽन्येषामपि तत्प्रकाशकत्वात् आचारे साधव आचार्यास्तेभ्यः। यथा “पञ्चविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसंता आयरिया तेण बुचंति ॥१॥" नमः उपाध्यायेभ्यः उपेत्य समीपमागत्य येभ्यः सकाशादधीयत इत्युपाध्यायास्तेभ्यः। यथा “वारसंगो जिणक्खाओ सज्झाओ कहिओ बुहेहिं । तं उवइसंति जम्हा उज्झाया तेण वुचंति" नमो लोके सर्वसाधुभ्यः लोके मनुष्यलोके, सम्यक्ज्ञानादिभिर्मोक्षसाधकाः सर्वसत्त्वेषु समाश्चेति साधवः, सर्वे च ते स्थविरकल्पिकादिभेदभिन्नाः साधवश्चेति सर्वसाधवस्तेभ्यः। यथा-निधाणसाहए जोए जम्हा साहंति साहुणो।समा य सव्वभूएसु तम्हा ते भावसाहुणो' एप पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां ECTORCERCORRECACHERE ॥ १ ॥ Jain Education For Private & Personel Use Only A jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ C A च सर्वेषां प्रथमं भवति मङ्गलम् ॥१॥ अत्र चाष्टपष्टिरक्षराणि, नव पदानि, अष्टौ च सम्पदो विश्रामस्थानानि तत्र सप्त एकैकपदाः अन्त्या तु द्विपदा, अधिकारिणस्तु पञ्चाहदादयो मार्गाविप्रणाशादिभिः कारणैनमस्काराः। यथा"मग्गे १ अविप्पणासो २ आयारे ३ विणयया ४ सहायत्तं ५। पञ्चविहनमुक्कारं करेमि एएहिं हेऊहिं" इति ॥ (सम्यक्त्वादिमोक्षमार्गोऽमीभिर्दर्शितः १ अविप्रणाशः) अस्य पाठे ऐहिकामुष्मिकफलं प्रदर्श्यते-इहलोगंमि तिदंडी सादिवं माउलिंगवणमेव । परलोए चंडपिंगल हुंडियजक्खो य दिटुंता।" इहलोके पाठकजनापेक्षया अत्रैव जन्मनि त्रिदण्डीति त्रिदण्ड्युपलक्षितः श्रावकसुतो दृष्टान्तः १ सादिव्यंति श्रावकसुताया देवतासान्निध्यम् २ |माउलिङ्गवणमेवेति मातुलिङ्गवनं बीजपूराणां (उद्यानं) तेन सूचितः श्रावकश्चेति ३ एते इहलोकफलप्रतिपादका 81 दृष्टान्ताः, तथा परलोकेऽन्यभवे चण्डपिङ्गलः हुण्डिकयक्षश्च ५ दृष्टान्ताविति गाथाक्षरार्थः। भावार्थस्तु सर्वोदाहरणानां पुलिन्द्रमिथुनकथानकादवसेयः । तथाहि| वसुन्धरावधूक्रीडापुष्करे पुष्करा के । समृद्धो भरते ग्रामः, सिद्धावट इति स्मृतः॥१॥ विश्वारामं कषाया-15 | निसन्तप्तं देशनाजलैः। तत्रायात्सुव्रताचार्यः, सिञ्चन्नब्द इवान्यदा ॥२॥ वर्षारात्रस्तदा प्राप्तो, वियुक्तजनदुर्जनः | केतकीकुटजोचुम्बिरोलम्बनिकुरम्बकः ॥३॥ स्तनन्त्यो यत्र सर्वत्र, कृष्णाः पुष्टाः पयःप्रदाः । मेघमाला अटाट्यन्ते, |खे महिष्यश्च भूतले ॥ ४ ॥ ततः पृथ्वीं पयःपूर्णी नवाङ्करां साकुलाम् । दृष्ट्वा कृपापरः साधूनूचेऽनूचानपुङ्गवः RRIORAKAR JainEducatiort i onal Page #16 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५॥ विहाँ मुनिसिंहानां, साम्प्रतं नहि साम्प्रतम् । इत्युक्त्वा सपरीवारस्तं ग्राम प्राविशगुरुः ॥ ६॥ ग्रामणी-1, वृत्तिः रागमज्ञानां, गुरुामाग्रणीपुरः। उक्त्वा शय्याफलं शय्यां, याचित्वा तत्र तस्थिवान् ॥ ७॥ तस्थुमहर्षयस्तत्र, ॥२॥ केचिन्मासमुपोषिताः। द्विमासी च त्रिमासी च, चतुर्मासी च केचन ॥८॥ दुर्दमानङ्गदमनो, दमसारो महामुनिः। तत्रैको गुरुमापृच्छय, समीपस्थं गिरिं ययौ ॥९॥ तद्गुहायामनाहारः, स्वाध्यायध्यानतत्परः । समयां स चतुर्मासी, तस्थौ सुस्थिरमानसः ॥१०॥ पुलिन्द्रमिथुनं तत्राजगामेतस्ततो भ्रमन् । तस्यदर्शनेनास्य, नाशमापत्क्षणादरम् ४॥ ११ ॥ दमसारोऽपि तं (तत्) ज्ञात्वा, योग्यं योग्योपदेशवित् । दिदेश पठनं तस्य, परमेष्ठिनमस्कृतेः ॥ १२॥ पुलिन्द्रमिथुनं तां तु, पपाठाशठमानसम् । परोपकारप्रचिकीः, पुनः साधुस्तमादिशत् ॥ १३ ॥ असौ पञ्चनमस्कार-18 मत्रः परममङ्गलम् । युवाभ्यामनिशं ध्येयस्त्रिकालं सर्वपापहृत् ॥ १४ ॥ चक्राते तत्तथैवैतौ, वर्षारात्रात्यये मुनिः। विहर्तुमन्यतोऽगच्छत् , खच्छात्मा गच्छसंयुतः ॥ १५ ॥ तथाविधमकृत्वाघं मिथुनं तत्प्रभृत्यपि । आससाद क्रमान्मृत्युमुपकारं मुनेः स्मरन् ॥१६॥ अस्त्यत्र भरतक्षेत्रे, नगरं मणिमन्दिरम् । अदभ्रः शरदभ्राभैः, सुन्दरं जिनमन्दिरैः ॥ १७ ॥ यत्रास्ति व्यसनी लोको, दाने लुब्धो यशोऽर्जने । अकृत्यकरणे भीरुरसन्तुष्टो गुणग्रहे ॥१८॥ परखहरणे |पङ्गुः, परस्त्रीदर्शनेऽन्धकः । मूकश्च परदोषोक्तावज्ञश्च परयाचने ॥१९॥राजा राजमृगाङ्कोऽत्र, राजेवास्ति जनप्रियः। परमेष परेपूचैः, कल्पान्ततपनोपमः ॥२०॥ विजयेति प्रिया तस्य, यां पश्यन्नतिसुन्दराम्। मन्येऽनिमेषदृग्भेजे -CCESSACROSSAMACHCHOOL STOCHREE Jan Educa For Private Personal use only [w.ainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ Jain Education |ऽनिमिषौकोऽनिमेषताम् ॥ २१ ॥ गर्भेऽमुष्याः पुलिन्द्रोऽसौ गुहायामिव केशरी । सिंहखशेन विख्यातो, गुणव्यू| होऽवतीर्णवान् ॥ २२॥ जातस्य तस्य पुत्रस्य, पिता जन्मोत्सवं मुदा । खप्नतुल्यं तदा नाम, राजसिंह इति व्यधात् ॥ २३ ॥ अक्लेशेन कलास्तेन, गृहीता गुरुसन्निधौ । द्वासप्ततिरतिप्रौढप्रज्ञाप्रागल्भ्यशालिना ॥ २४ ॥ मतिमान् सुमतिर्नाम मतिसारस्य मन्त्रिणः । सुतस्तस्य सुहृज्जज्ञे, कलाकौशलपेशलः ॥ २५ ॥ कुमारः प्राप तारुण्यं, लाव|ण्यकमलालयम् । ललनालोचनालीनां यत्सदाम्भोजखण्डवत् ॥ २६ ॥ प्रेक्षमाणाः स्त्रियो मार्गम्, तद्दर्शनसमुत्सुकाः । नेत्रैः कुर्वन्ति नीलाजकल्पैर्दत्तोपहारकम् ॥ २७ ॥ तद्दर्शनसतृष्णानां तरुणीनां विनिर्गतैः । गवाक्षेषु मुखैर्व्योम, लक्ष्यते शशिलक्षयुक् ॥ २८ ॥ नार्यः स्तुवन्ति गायन्ति तं पश्यन्ति तथाप्यसौ । मनागपि मनस्तासु, मुनीन्द्र इव न व्यधात् ॥ २९ ॥ कदाचिद्राजसिंहोऽथ, समित्रो निर्गतो वहिः । वाहयित्वा बहून् वाहान्, विशश्राम तरोस्तले ॥ ३० ॥ दृष्ट्वा च पथिकं कञ्चित्कुमारस्तमभाषत । कुतस्त्वमागा गन्तासि, क्वापश्यः किञ्चिदद्भुतम् ॥ ३१ ॥ पथिकोऽपि तमानम्योपविश्य पुरतोऽवदत् । विकिरन्निव हारौघं प्रसरदशनांशुभिः ॥ ३२ ॥ शृणु कुमार सुकोविदराजितम्, जितहृषीकमुनित्रजपावितम् । वितरदद्भुतदानसुमानवम्, नववयस्तरुणीगणसुन्दरम् ॥३३॥ हरभरापगमाश्रितसंमदम्, मदजलक्षरणोत्तमवारणम् । रणशताजितसद्भरक्षितम्, क्षितिरुजादिविवर्जितपूर्जनम् ॥ ३४ ॥ जनकृताऽर्हतसद्म महामहम्, महदिवास्ति हि पद्मपुरं पुरम् । पुरवराच ततोऽहमिहागमम्, गमनमिच्छुरथो शृणु यत्र तत् ainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ श्राद्धप्र. SAMROSAROKASAMACARICORRUSA ॥ ३५ ॥ त्रिभिर्विशेषकम् , युगादौ पुण्डरीकस्य कपायकरिखण्डने । गणभृत्पुण्डरीकस्य, निवृत्त्या यत्पवित्रितम् वृत्तिः ॥३६॥ यच्चानेकजिनैः स्पृष्टम्, यत्रासङ्ख्यमहर्षयः । सिद्धिमीयुस्ततश्चैतत्सिद्धिक्षेत्रमिति स्मृतम् ॥ ३७॥ यदाद्यं । सर्वतीर्थानाम् , तीर्थ शत्रुक्षयाभिधम् । तन्नन्तुं चलितोऽस्मीति, साम्प्रतं त्वद्भुतं शृणु ॥ ३८ ॥ तत्र श्रीपद्मपुरे, 3 बहुविवुधनिषेव्यमाणपदपद्मः । अस्ति जयवाहिनीयुक, भूशक्रः शक्रवत्पद्मः ॥ ३९॥ यस्य प्रतापतपनस्तथा कथचिद्विजृम्भितो भुवने । रिपुनारीमुखकमलश्रियमपि सेहे यथा नैव ॥ ४०॥ तस्यास्ति राजहंसीव, हृत्कुशेशयशा-है. यिनी। देवी हंसीति या शुद्धोभयपक्षविराजिनी ॥४१॥ तत्कुक्षौ रत्नवत्याख्या, स्त्रीरत्नं पुत्रिकाऽजनि । यात्रासा गुणयुक् सद्गीर्मुक्तामालेव निर्मला ॥ ४२ ॥ अपि विश्वेऽभिरामाभी, रामाभिः पूरिते पुरम् । वामार्दू दक्षिणा स्य, तस्याः स्यादनुरूपभाक् ॥४३॥ प्रज्ञाप्रकर्षतोऽध्यैष्ट, सा सुखं सकलाः कलाः । कामक्रीडावनं प्राप, पावनं यौवनं क्रमात् ॥ ४४ ॥ विवाहाहेति सा मात्रा, प्रैपि राज्ञः सदस्यथ । पितुः पादौ प्रणम्यैषा, निषसाद तदन्तिके ॥४५॥ दृष्ट्वातिरतिरूपां ताम् , राजामात्यमवोचत । रूपेणास्था वरो योग्यः, किं स्यान्न वेति संशये ॥४६॥ मन्यूचे सुकृतरस्या वरोऽप्यस्त्युचितो ननु । योजयिष्यन्ति तान्येव, कुतोऽप्यानीय तं वयम् ॥४७॥ इतश्च नृपतेरग्रे, है चक्र सङ्गीतकं नटः। सा तं पुलिन्द्रवेषेण, नृत्यन्तं क्षणमैक्षत ॥४८॥ ततो मूर्छामगादेषा, पित्रा खस्थीकृतावदत् । ॥३॥ जातिस्मृतिरभून्मेऽद्य, पुलिन्द्री प्राग्भवेऽभवम् ॥ ४९॥ प्रियश्च मे पुलिन्द्रोऽभूत्प्राणेभ्योऽपि प्रियः पतिः। सम्प्र Jain Education l For Private 8 Personal Use Only Mainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ Jain Education त्यपि लभे तं चेत्परिणेष्यामि नान्यथा ॥ ५० ॥ एवं पान्थवचः शृण्वन्, राजसिंहः शनैः शनैः । मूर्छन् जातिस्मृतिं प्राप, स्वस्थोऽभूच्छीतवाततः ॥ ५१ ॥ ततोऽसौ परमां प्रीतिं प्रपन्नः प्राक् प्रियां प्रति । पथिकं स्माह किं तत्राग्रतो ऽभूत्सोऽप्यदोऽवदत् ॥५२॥ श्रुत्वा गाढप्रतिज्ञां ताम्, खपुत्र्याः पद्मपार्थिवः । अस्याः पूर्वपतिर्ज्ञेयः, कथमित्यधृतिं दधौ ॥ ५३ ॥ एनं वृत्तान्तमाकर्ण्य तत्रायाद्राजसूनवः । दूरादेत्यात्मनः पूर्वभवे प्रोचुः पुलिन्द्रताम् ॥ ५४ ॥ | सोचेऽभवन् भवन्तश्चेत्पुलिन्द्राः पूर्वजन्मनि । किं कृतं सुकृतं तत्र, यत्प्रापुः श्रियमीदृशीम् ॥ ५५ ॥ तदज्ञानवतां तेषाम्, मृषाभाषाजुषां व्यधात् । विनिश्चित्यापुलिन्द्रत्वमेषोपेक्षां पुलिन्द्रवत् ॥ ५६ ॥ ततोऽसत्यगिरो मर्त्या | विचिन्त्येति नृपात्मजा । पुरुषद्वेषिणी जज्ञे स्त्रीभिरेव वृता च सा ॥ ५७ ॥ नृरत्नमत्र धात्रा त्वं स्त्रीरतं तत्र सा कृता । यदि स्याद्युवयोर्योगस्ततोऽस्य स्यात्कृतार्थता ॥ ५८ ॥ इत्यद्भुतं पान्थमुखान्निशम्य, विद्वत्तयाऽभीष्टजनाख्यया | च। तुष्टो ददौ पार्थिवसूनुरुचैरलङ्कृतिं खाङ्गगतां ततोऽस्मै ॥ ५९ ॥ पथिकं तं विसृज्यागात् राजसिंहो गृहं निजम् । | उपायान् विविधान् ध्यायन्, द्रष्टुं रत्नवतीं सतीम् ॥ ६० ॥ पौरैरितश्च राज्ञोऽग्रे, रहस्येवं निवेदितम् । यत्र यत्र भ्रमत्येष कुमारः क्रीडया पुरे ॥ ६१ ॥ मुक्त्वा महान्ति कार्याणि त्यक्त्वा च रुदतः शिशून् । तत्र तत्रान्वधावन्त | तत्सौभाग्यात् पुरस्त्रियः ॥ ६२ ॥ ततोऽसौ वार्यतां नाथ, कथंचिद्वंभ्रमन् पुरे । वेत्रिणाऽज्ञापयद्राजा कृतलोककृपोद्धत (घन ) म् ॥ ६३ ॥ कला अभ्यस्यता स्थेयमावासान्तः सदा त्वया । स्युर्वहिचारिणः पुंसो, विकलाः सकलाः कलाः tional w.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥४॥ Jain Educatio | ॥ ६४ ॥ श्रुत्वेत्यचिन्तयत्सोऽपि तातः किमिदमादिशत् । ज्ञातपूर्व प्रवृत्तिं तां ततोऽस्य सुमतिर्जगौ ॥ ६५ ॥ कुमारस्तमथोऽवादीन्नृपाज्ञा मेऽतिदुष्करा । तां पद्मनृपतेः पुत्रीं वीक्षितुं चातिकौतुकम् ॥ ६६ ॥ पुण्यवत्त्वं गुणस्फूतिर्न भाषादौ च कौशलम् । देशान्तरं विना मित्र यियासुस्तदहं ततः ॥ ६७ ॥ मतिसारसुतः प्रोचे, सुमतिः सुमतिस्ततः । स्वामिन्नस्मि सहायोऽस्मिन्नर्थे कुर्यास्त्वमीप्सितम् ॥ ६८ ॥ मन्त्रयित्वाऽपडक्षीणमिति मन्त्रिसुतान्वितः । निर्ययौ नगरादेष, निशितासिकरो निशि ॥ ६९ ॥ महीं क्रामन्नरण्येऽसौ, प्रसुप्तो देवतागृहे । शुश्रावार्त्तखरं रात्री, | पुरुषस्याथ कस्यचित् ॥ ७० ॥ कृपाणपाणिरेपोऽथ, कृपालुस्तं प्रति व्रजन् । साक्षाद्राक्षस मैक्षिष्ट, कक्षाप्रक्षिप्तपूरुष म् ॥ ७१ ॥ तमभाषिष्ट शिष्टात्मंस्तिष्ठामुं मुञ्च सांधकम् । अनेनापकृतं किं ? ते कथय थय कुधम् ॥ ७२ ॥ बभाषे राक्षसोऽप्येष चिकीर्षुर्मा वशेऽद्य तत् । सप्तरात्रक्षुधार्त्तेन महामांसं मयार्थितः ॥ ७३ ॥ दातुमेषोऽक्षमोऽहं तु क्षामकुक्षिर्बुभुक्षया । नीतिमुख्य समाख्याहि भक्ष्यं मुचे कथं स्वकम् ॥ ७४ ॥ जगाद राजसिंहोऽपि नृरक्षस्तं नृभक्षकम् । मुञ्चामुं ते प्रयच्छामि महामांसं यदृच्छया ॥ ७५ ॥ राक्षसस्तं ततस्त्यक्त्वा, प्रोचे देहि त्वमेव तत् । सोऽप्यर्जुनोऽर्जुनीर्यो हि लोके किल निवर्त्तयेत् ॥ ७६ ॥ कुमारः करवालेन, करालेन निजाङ्गतः । छित्त्वा सत्त्वाम्बुधिर्यावत्, जाङ्गलं दातुमुद्यतः ॥ ७७ ॥ पलादस्तावदानन्दाज्जगाद नृपनन्दनम् । त्वत्सत्त्वेनातितुष्टोऽस्मि, परप्राणप्रदेन ते ॥ ७८ ॥ वृणु वर्य वरं वीर ! सोप्यूचेऽथ निशाचरम् । तुष्टस्त्वं मे स्फुटं चेत्तत्साधकस्येप्सितं कुरु ॥७९॥ वृत्तिः ॥ ४ ॥ v.jalnelibrary.org Page #21 -------------------------------------------------------------------------- ________________ करिष्ये त्वद्गिरा किन्तु न मोघं देवदर्शनम् । इति चिन्तामणि दत्वा रक्षोऽमुष्मै तिरोदधे ॥८०॥ निवृत्य नृपपुत्रो-12 ऽपि, गत्वा मित्रान्तिकेऽब्रवीत् । तं वृत्तान्तं निशाशेषमतीत्य चलितोऽग्रतः॥८१॥ चिन्तारत्नानुभावेन सुखान्यनुभवन्नसौ । सवयस्योऽवनी क्रामन् प्राप रत्नपुरं पुरम् ॥ ८२॥ तच रत्नोचयाकीर्ण रत्नप्रासादसुन्दरम् । यस्याये रोहणः शैलो मन्येऽवकरकूटवत् ॥ ८३॥ सोऽपश्यत्सर्वसौवर्णम् , तत्राऽर्हचैत्यमुच्चकैः । मेरोः शृङ्गमिवोत्तुङ्गमागतं तद्दिदृक्षया ॥ ८४ ॥ तत्राऽर्हत्प्रतिमां रत्नमयीं नत्वा ततोऽस्तवीत् । प्रभूतभक्तिसम्भूतरोमाञ्चप्रचयो यथा ॥ ८५ ॥3 नेत्रे साम्यसुधारसैकसुभगे आस्वं प्रसन्नं सदा, यत्ते चाहितहेतिसंहतिलसत्संसर्गशून्यौ करौ ॥ अश्व प्रतिबन्धवन्धुरवधूसम्बन्धवन्ध्योऽधिकम् । तद्देवो भुवने त्वमेव भवसि श्रीवीतरागो ध्रुवम् ॥ ८६ ॥ तदेष सर्वतो वीक्ष्य, चैत्यं चित्ते चमत्कृतः। चैत्यार्चकमथापृच्छत्, को नामेदमचीकरत् ॥ ८७ ॥ स प्राह श्रूयतामस्मिन्निपद्य मणिपीठके । यशोभद्राभिधोऽत्राभूत्, श्रेष्ठिभ्यः श्रावकोत्तमः ॥८८॥ शिवो नाम सुतस्तस्य, घृतादिव्यसनार्दितः । पित्राद्यैः है शिक्षितो (नित्यम्) प्येष, धर्म नेपदपि व्यधात् ॥८९॥ सोऽनुशिष्टोऽन्यदा पित्रा, यदा तेऽभ्येति दुस्तरा। विपत्तदा । तदुच्छित्त्यै, स्मरेः पञ्चनमस्क्रियाम् ॥९०॥ सोऽथ तस्योपरोधात्तत्तथेति प्रत्यपद्यत । सदाराधनया मृत्वा, पितास्य, खर्गमासदत् ॥९१॥ शिवोऽथ संयुतः पुम्भिर्विटाद्यैर्मधुपैरिव । वनं मत्त इव व्यालो, निनाय निधनं धनम् ॥१२॥ तद्विना क्वापि नाप्नोति स्थानमानासनानि सः । तुषाणामकणानां हि, किं कस्याप्यादरो भवेत् ॥९३॥ अथान्यदा RECRUIRECRUSHRECORGANGAROO Join Education For Private Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ARRRRRRRICADAINIK तदासन्ने, त्रिदण्ड्येको निषेदिवान् । शिवं निरीक्ष्य निःश्रीकं, कृपालुरिव सोऽब्रवीत् ॥ ९४ ॥ विषण्ण इव वत्स त्वं, वीक्ष्यसे हेतुतः कुतः। शिवोऽथाख्यन्न सन्तोषकोषकोऽर्थोऽस्ति नाथ मे ॥ ९५॥ परिव्राट् तं प्रति प्रोचे, वचश्चेन्मे करिष्यसि । गृहदासीव ते वश्या श्रीरवश्यं भविष्यति ॥ ९६ ॥ शिवोऽवोचद्वचखिंस्ते, करिष्ये निश्चितं वचः । त्वत्प्रसत्त्या प्रयात्वेषा, सापल्यादिव निःस्वता ॥ ९७ ॥ सोऽप्यूचे वत्स यद्येवं, कुतोऽप्यानय तच्छवम् । अक्षतं सोऽपि तं प्राप, तदोबद्धं नरं द्रुमे ॥ ९८ ॥ रात्रौ कृष्णचतुर्दश्यां शिवेनानाय्य तं शवम् । त्रिदन्डी कुसु-18 मादींश्च, श्मशाने खयमप्यगात् ॥ ९९ ॥ कुत्रापि यच्छारदमेघशुभ्रादभ्रास्थिभिर्जातमियोपदन्तम् । कुत्रापि चित्या| ज्वलितानलोद्यज्वालाचयैः पल्लवितान्तरिक्षम् ॥ १०॥ तत्रापि निःशङ्कविकीर्णकेशदुःशाकिनीक्रीडनदुर्निरीक्ष्यम् । कुत्रापि कङ्कालकरालकालवेतालमालाकलितादृहासम् ॥ १.१॥ कुत्रापि रक्षोभिरतीव भीष्म, कुत्रापि भूतैरतिभीतिहेतुः । कुत्रापि घूघूत्कृतिघोरघूकं, कुत्रापिरौद्रं च शिवारवेण ॥ १०२॥ त्रिभिर्विशेषकम् । त्रिदण्डी मण्डलं तत्र, दीप्रदीपकमण्डलम् । चक्रे तत्र न्यधात्तीक्ष्णं, खड्गव्यग्रकर शवम् ॥१.३॥ मृतकांहितलाभ्यङ्गविधावादिश्य तं शिवम् । खयं तु निश्चलखान्तो, मन सस्मार दुष्टधीः॥१०४॥ खान्ते खस्मिन् शिवोऽध्यासीत् , दैवादापद्गतोऽथ सः। प्रचुरोपद्रवं तावत् , स्मशानं भीषणा क्षपा ॥ १०५॥ कपाली क्रूरकर्मायमकोशासिकरः शवः । निहन्तुं मेऽस्य तन्ननं, सर्वोऽप्ययमुपक्रमः ॥ १०६ ॥ नेशे सम्प्रति नष्टुं तत्किं कुर्वे कस्य वा वे। एवं जातभयोऽस्मार्षी ॥५॥ Jan Education vidainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ BACCARALL पित्रादेशं शिवस्तदा ॥ १०७ ॥ ततः सस्मार सर्वापऽत्री कौ च संपदाम् । तदेकाग्रमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ १०८॥क्षणात्रिदण्डिनस्तस्य, तीव्रमत्रवशाच्छवः । अचालीकिंचिदुत्तस्थौ, पपाताथ तथैव सः ॥१०९॥ त्रिदण्डी पतनात्तस्य, लक्षयन् क्षणमात्मनः । स्थिरचित्तो विशेषेण, मन्त्रं भूयोऽपि सोऽस्मरत्॥११०॥ तथैवोत्थाय होमान्ते, तथैव पतितः शवः । अपृच्छच्छिवमेषोऽथ, मन्त्रं किमपि वेत्सि किम् ॥ १११॥ न वेद्मीत्यवदत्सोऽपि, फलं जाननमस्कृतेः। ततो भूयोऽपि तौ यत्नान्मन्त्रं सस्मरतुः स्वकम् ॥ ११२ ॥ नमस्कारवशात्कर्तु, शिवस्या-1 शिवमीश्वरः । न किञ्चित्क्रुद्धवेतालविवशोऽपि शवस्ततः ॥ ११३॥ क्षणात्रिदण्डिनो मुण्डं, खगदण्डेन तेन सः। फलं तालद्रुमस्येव, छित्त्वा भूम्यामपातयत् ॥ ११४ ॥ मन्त्राधिष्ठितनिस्त्रिंशच्छिन्नदेहोऽथ तत्र सः। सुवर्णपुरुषो जज्ञे, मन्त्रो हि महिमाद्भुतः॥११५॥ शिवोऽथ शवसंयुक्तो(क्तं), वसुधान्तर्निधाय तम् । दिनोदये गृहं प्राप स्फुरत्पुण्योदयः सुधीः ॥ ११६॥ राज्ञे निवेद्य तं सर्व वृत्तान्तं दमितारये। आनिन्ये तद्विरा खस्मिन् गृहे तं वर्णपूरुषम् |॥ ११७ ॥ एतस्य प्रत्यहं कु(कृ)न्तरङ्गोपाङ्गैः प्रसूनवत् । प्रातः प्रातः पुनर्भूतैर्महेभ्यः सोऽचिरादभूत् ॥ ११८ ॥ ज्ञात्वा धर्मफलं चित्ते शिवो वित्तं च गत्वरम् । दानं भोगांश्च तन्वानश्चारु चैत्यमिदं व्यधात् ॥ ११९॥ इति निशम्य शिवस्य कथानकम् , नृपसुतो निजगाद वयस्य किम् । इह भवेऽपि नमस्कृतिवैभवम् स्फुरति पश्य विपादितविप्लवम् ॥ १२० ॥ इहलोकमि तिदण्डीत्येतद्याख्यातम् । साम्प्रतं द्वितीयपदे ऐहिकफल एव सादिवमित्ये ELCALCANCERA Jain Educa t ional For Private Personel Use Only A ww.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ श्राद्धप्र. तद्भाव्यते । ततो नृपसुतः प्राप पुरं पोतननामकम् । तत्राप्रमोपि वभ्राम, तदालोकनकौतुकी ॥ १२१ ॥ ततश्चैकत्र || वृत्तिः विन्यस्त-मौक्तिकखस्तिकाङ्कितम् । सुगन्धि कुङ्कमाम्भोभिः, सर्वतः सिक्तभूतलम् ॥१२२ ॥ अखण्डैः शङ्खवत् शुभ्र रक्षतैः परिपूरितैः । प्रविशद्भिः सुसङ्कीर्ण, वर्णस्थालैः सहस्रशः ॥ १२३ ॥ विहितस्फारशृङ्गारसारैरविधवाजनैः। गीयमानमहाध्वानस्फुरद्धवलमङ्गलम् ॥ १२४ ॥ अनेकमार्गणादीनां, दीयमानमहाधनम् । साधर्मिकजनानां च, * क्रियमाणोरुभक्तिकम् ॥१२५॥ अलक्षितविवाहादिलक्षणं तत्र पत्तने । कुमारोऽपश्यदेकस्मिन् , श्रीमद्गहे महोत्सवम् ॥ १२६ ॥ पञ्चभिः कुलकम् । अपृच्छच्च नरं कंचित्, किमत्रोत्सवकारणम् । सोऽवोचत् श्रूयतामेष, वृत्तान्तश्चित्रकत्तमः॥१२७॥ गुप्तेन्द्रियः पुरेऽत्रास्ति महेभ्यः सुगुप्ता(गता)भिधः। श्रावक-श्रावकाचारविचारचतुराशयः ॥ १२८॥ रूपान्तरधरीव श्रीस्तत्पुत्री श्रीमतीत्यभूत् । सदा सदागमाभ्यासविशुद्धा शुद्धधर्मभृत् ॥ १२९ ॥ मिथ्यादृकश्चिदत्रत्यः, सुरूपः सुभगाग्रणीः। श्रेष्ठिसनुरनूनश्रीरन्यदा तामुदक्षत ॥१३०॥ तद्पमोहितोऽत्यर्थ, सोऽथ प्रार्थ्य कथंचन । परिणिन्ये महा तामानिन्ये च निजौकसि ॥ १३१ ॥ वसन्ती तत्र तत्रत्यं, कृत्यं सर्वमसौ व्यधात् । न स्तोकमपि मिथ्यात्वं, किन्त्वेकं परमाहती ॥१३२ ॥ शनैः शनै ततस्तस्या ननन्द्राद्यखिलो जनः । जैन धर्म दधानायाः प्रचुकोप पदे पदे ॥ १३३ ॥ तथाप्यचलचित्ता सा, कर्मवैचित्र्यचिन्तका । न खार्थ श्लथयामास, खार्थभ्रंशो हि मूर्खता॥१३४॥ शीलादिगुणयुक्ताया, अपि तस्याः प्रियोऽपि हि।व्यराङ्क्षीत् क्षुद्रदृष्टित्वादृष्टिरागो हि द्रुस्त्यजः। Jain Educat i onal Jw.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ ॥ १३५ ॥ उद्विवक्षुर्वधूमन्यां, जिघांसुस्तां च सोऽक्षिपत् । घटे सर्प गृहस्यान्तः प्रच्छन्नं छादितोंऽहसा ॥ १३६ ॥ निषद्य चित्रशालायां, श्रीमती स समादिशत् । गृहान्तःपिहितात्कुम्भात् पुष्पाण्यानीय मेऽपय ॥ १३७ ॥ प्रत्यादेशंटू समादाय धीमती श्रीमती भृशम् । गणयन्ती नमस्कारानावासान्तः प्रविश्य सा ॥ १३८ ॥ सुभैरवेऽपि निर्भीका, ज्ञानोद्योता तमस्यपि । पिधानं पाणिनोत्सार्य, घटे खं पाणिमक्षिपत् ॥ १३९ ॥ नमस्कारप्रभावेन, तुष्टा शासनदेवता । कृत्वा सर्प सुगन्धीनि, व्यधात् पुष्पाणि तत्क्षणात् ॥ १४०॥ गृहीत्वा श्रीमती तानि, पत्युः पाणी समर्पयत् । स ततश्चकितस्तत्र, गत्वा सर्व व्यलोकत ॥ १४१ ॥ तमसर्प घटं दृष्ट्वा दिव्यगन्धान्वितं च सः। मीलयित्वा ततो लोकं, तं वृत्तान्तं न्यवेदयत् ॥ १४२ ॥ लगित्वा पादयोस्तस्याः, श्रीमत्याः शुद्धमानसः। स्वागः सक्षमयामास, वर्णयामास तां मुहुः ॥१४३॥ तन्वङ्गी तमथोचे मे, तनुरप्यस्ति न कुधा । जानात्वात्महितं किं तु, भवानद्यापि मद्राि ॥ १४४ ॥ उपसन्नस्य तस्याथ, साहद्धर्ममचीकथत् । खकर्मविवरं प्राप्य, तदासौ बोधमा-1 सदत् ॥ १४५ ॥ तुष्टः सद्धर्मसम्प्रात्या सकुटुम्बोऽपि संप्रति । इति प्रवर्त्तयामास, राजपुत्र ! महोत्सवम् ॥१४६॥ महाद्भुतनिबन्धनं समधिगम्य सुश्राविकाचरित्रमिति विश्रुतं नृपसुतः प्रहृष्टोऽधिकम् । उवाच सुमतिं सखे फलमिहैव सम्प्रेक्ष्यते, नमस्कृतिमहातरोर्द्धनयशःसुखाद्यं महत् (पृथ्वीवृत्तम् ) ॥१४७॥- अधुनेह लोकफल एव मातुलिङ्गवनमेवेत्येतत् ज्ञातं वित्रियते॥राजसिंहः समित्रोऽपि, ततः पोतनपत्तनात् । गच्छन्नग्रे क्रमाप्राप, पुरं क्षितिप्रतिष्ठितम् Jain Education ब AMw.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ वत्तिः श्राद्धप्र. ROKARISMASACCUSACROCOCK ॥१४८॥ तदानन्दमयं वीक्ष्य, सबाह्याभ्यन्तरं तदा । विस्मितः स्माह तत्रत्यम्, मत्य कञ्चिन्नपात्मजः ॥ १४९ ॥ किंनिमित्तमिदं वलाद्-विलासोलाससुन्दरम् । ऊवीकृतपताकौघम् , प्रत्यक्षं प्रति मन्दिरम् ॥ १५०॥ वर्णस्तम्भोपरिन्यस्तप्रशस्तमणितोरणम् । विधीयमानमाङ्गल्यं, दधिर्वाक्षतादिभिः॥ १५१॥ दृश्यते नगरं सर्व, प्रमोदभरनिर्भरम् । इत्युक्तः स पुमानूचे, कुमार! श्रूयतामिदम् ॥ १५२ ॥ पुरेऽत्राऽस्ति महीपालो, बली नाम महाबलः । बलानुज इवारातेलिनो बलसूदनः ॥१५३॥ वृष्टेऽन्यदाम्बुदेऽत्यर्थ, पृथुपूरप्रवाहिनीम् । वाहिनी नगरासन्नां, जनो , द्रष्टुमगाइतम् ॥ १५४ ॥ दक्षमुख्यः पुरारक्षस्तत्रैकं बीजपूरकम् । प्लाव्यमानं पयःपूरैर्महामानमुदैवत ॥ १५५ ॥ प्रविश्य तरसा तत्र, तदादाय च तत्वयम्। गत्वा समर्पयामास, बलराजस्य सोऽअसा ॥१५६॥ वर्णतो गन्धतश्चापि दृष्ट्वोत्कृष्टं सुपुष्टिकृत् । सुखादु च तदाऽऽखाद्य, मुमुदे मेदिनीपतिः॥ १५७ ॥ राजा सत्कृत्य तं प्रोचे, कुतः प्राप्तमिदं त्वया । सोऽप्युवाच नदीपूरे, ततो राजा तमभ्यधात् ॥१५८॥अमुष्य मातुलिङ्गस्य, मूलोत्थानं गवेषय । नद्यास्तीरे ब्रजन्नूर्वमेष प्रैक्षिष्ट तद्वनम् ॥१५९॥ तदन्तः प्रविशन्नचे, स गोपैस्तत्समीपगैः। भो अत्र यः फलं लाति, मृत्युमेति स निश्चितम् ॥ १६॥ व्यावृत्त्य तमसौ राजे, वृत्तान्तं प्रत्यपीपदत् । राजा तु त्यक्तमर्यादस्तं प्रतीदमभाषत ॥१६॥ प्रवि(वे)श्य तत्र वारेण, पुरादेकैकमानुपम् ।आनेतव्यं त्वयावश्यं, वीजपूरं ततोऽन्वहम् ॥१६२॥ १. ग्रन्थानं २००. GOOCRACTARS SARKARIOR JainEducation inall Page #27 -------------------------------------------------------------------------- ________________ Jain Educat आरक्षः पुरलोकानां लिखित्वा नामपत्रिकाम् । घटे क्षित्वान्वहं चैकां कुमार्याऽकर्षयत्ततः ॥ १६३ ॥ निर्ययौ पत्रिका यस्य, कृतान्तस्यैव दूतिका । आरक्षोऽग्राहयत्तेन, मातुलिङ्गं ततो वनात् ॥ १६४ ॥ तदर्पयति राज्ञेऽसौ, | मर्त्यस्तु म्रियतेऽथ सः । जनेष्वेवं विनश्यत्सु, विषसादाखिलं पुरम् ॥ १६५ ॥ श्राद्धस्य जिनदासस्य, निर्ययौ पत्र| कान्यदा । गृह चैत्यानि सोऽर्चित्वा, क्षमयित्वा स्वमानुषान् ॥ १६६ ॥ प्रत्याख्याय स सागा ( का ) रं निर्वि कारमनास्ततः । तद्वनं मातुलिङ्गाय, लीलावनमिवागमत् ॥ १६७ ॥ सुधीरुचैः खरं धीरो, नमस्कारं समुद्गुणन् । |जिनदासो वनस्यान्तः, प्रविवेश समाहितः ॥ १६८ ॥ वनाधिष्ठायकः क्षुद्र - व्यन्तरोऽथ निशम्य तम् । विराधितत्रतं स्मृत्वा प्राग्जन्म प्रत्यबुध्यत ॥ १६९ ॥ कृताञ्जलिपुटः सोऽद्य, प्रत्यक्षीभूय तत्क्षणात् । श्रावकं तं नमस्कृत्य, गुरु| भक्त्यात्रवीदिदम् ॥ १७० ॥ त्वं मे गुरुः सदाराध्यो, धर्मबोधविधानतः । वितरिष्यामि ते नित्यं स्थानस्थस्यैव तत्फलम् ॥ १७१ ॥ व्यावृत्त्य कृतकृत्यस्तं वृत्तान्तं नृपतेर्जगौ । अश्रुते च फलं शश्वदेकैकं व्यन्तरादसौ ॥ १७२ ॥ | विश्राणयति राज्ञे तत्तुष्टोऽत्यर्थं ततो नृपः । जिनधर्म स्तुवन्नुचैर्जिनदासमपूजयत् ॥ १७३ ॥ सकलेऽपि पुरे हर्षा - त्पुनर्जात इवाधुना । राजपुत्र ! धराधीश इत्युत्सवमकारयत् ॥ १७४ ॥ इति विबुध्य तदुत्सवकारणं, सुमतिमित्रमुवाच नृपात्मजः । फलमिदं परमेष्ठिनमस्कृतेरिह भवेऽपि सुखावहमीक्ष्यते ( द्रुतविलम्बितम् ) ॥ १७५ ॥ इदानीं नमस्कारस्य | परलोकफले चण्डपिङ्गलदृष्टान्तो व्याख्यायते - राजपुत्रः समित्रोऽपि, नानाद्भुतयुतां ततः । वीक्ष्यमाणः क्रमेणोर्वी, tional INS ww.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥८ ॥ HOMEMAMALAXMASOME वसन्तपुरमासदत् ॥ १७६ ॥ तत्राशेषजनं वीक्ष्य । स नमस्कारतत्परम् । सुमतिं प्रत्युवाचैवं, विस्मयस्मेरमानसः ॥ १७७ ॥ मित्रावत्यः समस्तोऽपि, लोकः पञ्चनमस्कृतिम् । पापठ्यते विना शाठ्यं, तदत्रावेहि कारणम् ॥१७८॥ कुतश्चित्पुरुषादेष, तदवेत्य समेत्य च । कुमारस्य पुरोऽवादीजितमारस्य रूपतः ॥१७९॥ परन्तपः पुरेऽत्रासीजितश-15 त्रुर्महीपतिः । भद्राभिधाना तस्याभूद्देवी भद्रगुणान्विता ॥ १८० ॥ चोरः कदाचिदत्रैत्य, कुतश्चिचण्डपिङ्गलः । प्रचण्डश्चौरिकां कुर्वन् , पुरमेतदपीडयत् ॥१८१॥ भूमिभुजोऽन्यदा भित्त्वा, भाण्डागारमसौ ततः। जहे मनोहरं हारं, नक्षत्रश्रेणिसुन्दरम् ॥ १८२॥ गुणतोऽपि कलावत्याः, कलावत्याः स तस्करः। गणिकाया गृहे गत्वा, हारं तस्यै ददौ मुदा ॥१८३॥ स किंचिच्छ्राविका सोऽपि, भेजे भोगाँस्तया समम् । आगादथ कृतानगरङ्गानङ्गत्रयोदशी ॥ १८४ ॥ वेश्यास्तस्यामयुः सर्वाः, सर्वा क्रीडितुं वने । दिक्चक्रे शक्रचापश्रीस्तन्वाना रत्नभूषणैः ॥१८५॥ कलावत्यपि तं हारं, बिभ्रती हृदि ताः समाः। जेतुकामा खरूपेण, कामपत्नीव निर्ययौ ॥१८६॥ महादेव्यास्तदा दास्यस्तत्र जग्मुर्निरीक्षितुम् । वीक्ष्योपलक्षयामासुस्तं हारमतिहारिणम् ॥ १८७ ॥ भद्रान्तिके द्रुतङ्गत्वा, दास्यस्तास्तं न्यवीविदन् । एषाप्याख्यत् क्षितीशाय, सोऽप्युवाचेति वेत्रिणम् ॥१८८॥अद्य कल्पे वसत्येषा, केन साधे कलावती । तं ज्ञात्वा दस्युना चण्डपिङ्गलेनेति सोऽवदत् ॥ १८९॥ कलावत्या गृहं राजा, वेष्टयित्वा समन्ततः। ग्राहयित्वा च तं चौर, शूलिकायामऽचिक्षिपत् ॥ १९ ॥ ज्ञात्वा तं शूलिकाविद्धं, दध्याविति कलावती। कायामऽचिनति सोऽवयवाचेति के Join Education For Private Personal use only N ainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ मत्प्रमादादयं प्रापदवस्थामीदृशीं हहा ॥ १९१ ॥ कृतं मत्तो विमुच्यनमपरैः पुरुषैः खलु । सम्प्रत्येतस्य दास्या|मि, परमेष्ठिनमस्क्रियाम् ।। १९२ ॥ ध्यात्वेति धीमती तत्र, गत्वा पञ्चनमस्कृतिम् । श्रेयस्करीमदात्तस्मै, तस्करा य यशस्करीम् ॥ १९३॥ नमस्कारवशादस्य, सुतः स्यां भूपतेरिति । निदानं कारयामास, तं समन्त्रं परीक्षितुम् है॥ १९४ ॥ मृत्वाऽमुष्य महीशस्य, दुष्कर्मापि स तस्करः। महादेव्याः सुतो जज्ञे, नमस्कारो हि कामधुक्॥१९५॥ ततोऽस्यातिप्रबन्धेन, कृत्वा जन्मोत्सवं पिता । पुरन्दर इति ख्यातं, नामधेयं मुदा व्यधात् ॥ १९६ ॥ तन्मृत्योरस्य गर्भस्य, कालं ज्ञात्वा कलावती। समानं मनसाऽध्यासीन्नन्वेष स मम प्रियः ॥ १९७ ॥ रमयन्ती ततो भूप-5 नन्दनं सा मुहुर्मुहुः ॥ कुर्वन्तं रोदनं प्राह, मा रुदश्चण्डपिङ्गल ॥ १९८॥ नाम खं प्राच्यमुत्कर्णो, नित्यमाकर्णयनसौ । पश्यन्नास्यं तथैतस्याः, सस्मार प्राग्भवं निजम् ॥ १९९ ॥ गतेऽथ जितशत्रौ यां, नृपोऽत्राभूत्पुरन्दरः। मां मत्वा, भेजे चासौ कलावतीम् ॥२०॥ परमेष्ठिनमस्कार-फलमेतदवेत्य सः । जिनधर्मरतोऽधीते, सदा पञ्चनमस्कृतिम् ॥ २०१॥ ततोऽसौ सर्वलोकोऽपि, तामधीते कृतादरः। न खल्वेषा मृषा भाषा, यथा राजा तथा प्रजाः ॥२०२॥ अथ सुमतिमुखेनाख्यातमेतन्निशम्य, क्षितिपतिसुत एपोऽत्यन्ततुष्टान्तरात्मा । सुहृदमिदमवो|चत्पश्य मन्त्रेश्वरस्य, स्फुरितमिति परत्रामुष्य चौरस्य कीटक (मालिनी)॥२०३॥ सम्प्रति प्रेत्यफल एव हुण्डिकयक्षहटान्तो वितन्यते। राजसिंहस्ततोऽ (प्यग्रे,) न्यत्र गच्छन् सुमतिसंयुतः। मथुरायां दिशि प्राच्यां, यक्षायतनमैक्षत | - SAS Jain Educatio t ional For Private Personal Use Only w.aneiorary.org Page #30 -------------------------------------------------------------------------- ________________ श्राद्धम. ॥ ९ ॥ Jain Education | ॥ २०४ ॥ निमोपितं च तस्याग्रे शूलाभिन्नं च तस्करम् । दीयमाननमस्कारमिव श्राद्धार्चयान्वितम् ॥ २०५ ॥ अपूर्वमिदमाश्चर्य, दृष्ट्वा राजमृगाङ्कसः । ऊचे तत्पूजकं भद्र, वृत्तान्तोऽयं निवेद्यताम् ॥ २०६ ॥ सोऽब्रवीदिह रा जास्ति, यथार्थः शत्रुमर्दनः । हितः पितेव शिष्टानामशिष्टानां कृतान्तवत् ॥ २०७ ॥ तथात्र जिनदत्ताख्यः, श्रेष्ठी श्रावककुञ्जरः । करुणारसपाथोधिः, सत्त्वरत्नमहानिधिः ॥ २०८ ॥ अत्रैकदा कुतोऽप्येस हुण्डिको नाम तस्करः । अलक्ष्यचौरिकां चक्रे, सततं विश्वविश्रुतः ॥ २०९ ॥ सोऽन्यदा श्रीमतो गेहात् खात्रेण खर्णमग्रहीत् । प्रबुद्धेनाथ पूञ्चक्रे गृहलोकेन तत्क्षणात् ॥ २१० ॥ ततश्चारक्षपुरुषैर्वेष्टयित्वा समन्ततः । सलोप्रः स गृहीतस्तैर्न हि गोधा बिले विले ॥ २११ ॥ निवेदितोऽथ राज्ञस्तैस्तस्करो भास्करोदये । विश्ववैरी विडम्ब्योऽसौ, हन्यतामित्युवाच |सः ॥ २१२ ॥ निम्बपत्रस्रजा रक्तकरवीरस्रजा च तैः । शरावमालिकाद्यैश्च, मण्डितो वध्यमण्डनैः ॥ २१३ ॥ जीर्णशीर्णकलिओन, त्रियमाणेन मूर्धनि । कण्ठक्षिसेन लोप्रेण, दूरादपि स लक्षितः ॥ २१४ ॥ समारोप्य खरे कर्णे, डिण्डिमास्फालपूर्वकम् । उच्चैरुद्धोषयांचक्रे तदागश्चत्वरादिषु ॥ २१५ ॥ भो भोः शृणुत हे लोकाचौरि| कामीदृशीमसौ । यच्चक्रे हुण्डिकस्तेन, नीयते वध्यधामनि ॥ २१६ ॥ आत्मनीना जनास्तद्भो, मा कार्षीत्कोऽपि चौरिकाम् | न्यायचञ्चूर्नृपः स्वस्याप्यन्यायं न सहिष्यते ॥ २१७ ॥ ततस्तैस्ताड्यमानोऽसौ, यष्टिलोष्टादिभिर्भृशम् । निष्कृपैः शप्यमानश्थ, स्वपापफलमाप्नुहि ॥२१८॥ सज्जनैर्वीक्ष्यमाणश्च, कृपामन्थरलोचनैः । सदा प्रमत्तैः खिङ्गाद्यै वृत्ति: ॥९॥ w.jainelibrary.org. Page #31 -------------------------------------------------------------------------- ________________ PHAROSAAREREAHOO MAILA हस्यमानः पदे पदे ॥२१९ ॥ विपाकः कर्मणां हीति, चिन्त्यमानः सुयोगिभिः । ईदृशानि च पापानि, न कार्या-12 णीति वादिभिः ॥२२०॥ दुर्दान्तडिम्भसातैः समन्तात्परिवेष्टितः। कान्दिशीकः समग्रासु, चक्षुषी दिक्षु विक्षिपन् ॥ २२१ ॥ एवं विडम्बनापूर्व, भ्रामयित्वाऽखिले पुरे । आघातभूमिकां निन्ये, नगरारक्षकैस्ततः ॥ २२२ ॥ क्षित्वा तं शूलिकायां ते, मुमुचुश्चरपूरुषान् । कस्कोऽस्य कुरुते किं किं, येन सोऽपि निगृह्यते ॥२२३॥ ततश्चातपतप्तस्य, तस्यासृग्विनिसर्गतः। तृषात्यर्थे समुत्पेदे धिगिमां या तदाप्यभूत् ॥२२४॥ यः प्रयाति तदासन्नं, सलिलं तमयाचत । न कोऽपि पाययामास, भीमभूपतिभीलुकः ॥२२५॥ श्रेष्ठयागाजिनदत्तोऽथ, पथा तेन तमप्यसौ। ययाचे तदथोपेत्य, सदयोऽसौ तमब्रवीत् ॥२२६॥ पानीयं पाययिष्यामि, किन्तु पञ्चनमस्कृतिम् । तत्परः स्मर येन त्वं, लभेथाः सुगतिं यतः ॥२२७॥ हिंसावाननृतप्रियः परधनाह" परस्त्रीरतः, किञ्चान्येष्वपि लोकगर्हितमहापापेषु गाढोद्यतः। मन्त्रेशंस यदि स्मरेदविरतं प्राणात्यये सर्वथा, दुष्कर्मार्जितदुर्गदुर्गतिरपि स्वर्गीभवेन्मानवः (शार्दूलविक्रीडितम्) ॥२२८॥ ततस्तं श्रावकेणोक्तं, नमस्कारं मुहुर्मुहुः । सर्वापस्मारविस्मारं संसस्मार स तस्करः ॥२२९॥ श्रावकोथ गृहं गत्वा, गृहीत्वा करकं करे । यावदायात् द्रुतं तावत्, पञ्चत्वं प्राप तस्करः ॥ २३० ॥ महर्द्धिकेषु यक्षेषु, देवत्वेनोपपद्यत । यादृशीमतिरन्ते हि, गतिः स्यात् खलु तादृशी ॥ २३१॥ इतश्च तैन्नरैर्गुप्तैर्गत्वा राज्ञे निवेदितः। जिनदत्तस्य वृत्तान्तः, सोऽथ तं वध्यमादिशत् ॥२३२॥ ततश्चारक्षकर्मक, स समारोप्य रासभे। विडम्बयितुमारेभे, FREERSECREATRESCARRER Jain Educati o n For Private & Personel Use Only A w .jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥१०॥ Jain Education यावत्तावत्सुयक्षराट् ॥ २३३ ॥ अवधिज्ञानतो ज्ञात्वा खगुरोरीदृशीं दशाम् । निर्माय पर्वतं चैकं निर्मायः सोsaवीदिदम् ॥ २३४ ॥ आकर्णयत राजाद्या, अरे रे पुरुषब्रुवाः । चूरयिष्यामि वः सर्वान्, भूधरेणामुना ध्रुवम् ॥ २३५ ॥ यदमुष्य कृपाम्भोधेर्जगतोऽपि हितैषिणः । एवं विडम्बनारब्धा, जिनदत्तस्य मत्प्रभोः ॥ २३६ ॥ ततः सरभसं राजा, सपौरः सपरिच्छदः । पुष्पादिभिः समानर्च, मृत्युभीर्महती हि भीः ॥ २३७ ॥ व्यजिज्ञपच्च नत्वैवं, स्वामिन्नः | क्षम्यतामिदम् । अज्ञानादपराद्धं यत्सन्तो हि नतवत्सलाः ॥ २३८ ॥ यक्षोऽवोचदमुं श्राद्धं श्रयध्वं शरणं जनाः । कारयध्वं च पूर्वस्याम्, मदायतनमुच्चकैः ॥२३९॥ ततो राजा समारोप्य, श्रेष्ठिनं गन्धसिन्धुरे । पुरे प्रवेशयामास, क्षमयामास चासकृत् ॥ २४० ॥ तथा हुण्डिकयक्षस्य, चैत्यमेतदकारयत् । शूलाभिन्नां च तन्मूर्त्ति, श्रावकप्रतिमायुताम् ॥ २४१ ॥ इत्याकर्ण्य नृपात्मजः प्रमुदितो मित्रं प्रतीदं जगौ, चौरोऽप्येष नमस्कृतिस्मृतिवशाज्जज्ञे | यथा यक्षराट् । तद्वद्राजकुलेऽधुना समभवं पूर्व पुलिन्द्रोऽप्यहम् कीदृग् भोः परमेष्ठिमत्रललितं प्रेत्यात्र सम्प्रेक्ष्यते ॥ ( शार्दूलविक्रीडितम् ॥ २४२ ॥ श्रुत्वेति सुमतिः प्रोचे, राजपुत्रं कृतादरः । पुलिन्द्रता कथं तेऽभूद्, ब्रूहि सौहार्द सुन्दरम् ॥ २४३ ॥ कुमारोऽपि नमस्कारसारं पूर्वभवं निजम् । हर्षप्रकर्षादाचख्यौ सख्युरग्रे यथास्थितम् ॥ २४४ ॥ स्मित्वाऽथ सुमतिः प्रोचे, मन्ये रत्तवतीं भवान् । परिणेतुं पुराजन्मपत्नीं प्रचलितो ननु ॥ २४५॥ वेषेण पुरुषस्यैषा, पुरुषद्वेषिणी कथम् । संवीक्षितुमपि प्राप्या, दूरे सम्भाषणादिकम् ॥ २४६ ॥ सोऽवोचत्सर्वकार्येषु, सावधानो विधिः सखे ! | ७ वृत्तिः ॥१०॥ ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ तत्कथं क्रियते चिन्ता, चित्तसन्तापिका यतः ॥ २४७ ॥ अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति (आर्या) ॥२४८॥राजसिंहो नमस्कारज्ञातान्येतान्यथ स्मरन् । प्रचचाल पुरो गन्तुं, समित्रोऽपि ततः पुरात् ॥२४९॥ क्रमेण पृथिवीं क्रामन्नरण्यानीं गतोऽन्यदा । तत-| स्तृष्णातपश्रान्तः, प्रापदेकं सरोवरम् ॥ २५०॥ उत्फुल्लपङ्कजाकीण, यद्रे निर्मलोदकम् । वियत्ताराबजव्याप्तं, विश्रान्तमिव भूतले ॥ २५१ ॥ कृत्वा स्नानादि तत्तीरे, सहकारतरोस्तले । क्षणं खेदापनोदाय, सुष्वाप मापतेः सुतः ॥ २५२ ॥ लतान्तरितगात्रोऽथ, सुमतिः कुसुमोचयम् । कुर्वाणो नभसाद्राक्षीदायातं तत्र खेचरम् ॥२५३॥ वीक्ष्यामरकुमाराभं, कुमारं सोऽप्यचिन्तयत् । ममानुपदिका कान्ता दृष्ट्वास्मिन्ननुरङ्यति ॥ २५४ ॥ ततश्चासौ लतागुल्मागृहीत्वोषधिमम्भसा । घृष्ट्वा तच्छटयाछोट्य, ललाटे तं स्त्रियं व्यधात् ॥ २५५ ॥ गते विद्याधरे तत्र, तत्कान्ताप्याजगाम सा। स्त्रीरूपां रतिरूपां तां, विलोक्येति व्यचिन्तयत् ॥२५६ ॥ दृष्ट्वैनां मत्पतिर्नूनं, निवृत्तोनेन वर्मना । रक्तोऽमुष्यां हि मामेष, त्यक्ष्यतीति विषेदुषी ॥२५७॥ तत्रत्यामौषधीं लात्वा, विद्याधरवधूः सुधीः । विधाय विधिना तेन, (रूपां तां ततो ययौ ॥ २५८॥ तदादाय प्रवुद्धस्य, दर्शयन्नौषधीयुगम् । राजसूनोः प्रबन्धं तं, सुमतिः प्रत्यपीपदत् ॥ २५९ ॥ इत्युग्रपुण्यसम्भारसारो राजमृगाङ्कसूः । समित्रोऽपि क्रमाप्राप, ततः १. ग्रन्थाग्रं ३००. SEASOS ASOS SANSAR Jan Education For Private Personel Use Only malibrary.org Page #34 -------------------------------------------------------------------------- ________________ श्राद्धप्र. पद्मपुरं पुरम् ॥ २६० ॥ प्रासादे तत्र सौवर्णे, तस्थौ सुस्थः स्थिराशयः । चिन्तारत्नप्रभावेण, जातसर्वसमीहितः 3॥ २६१ ॥ सर्वेषूत्सार्यमाणेषु, नृषु चक्षुःपथादथ । रत्नवत्यन्यदा चैत्ये, ययौ स्त्रीभिः समावृता ॥ २६२ ॥ स्त्रीरूपी ॥१२॥ दूतावुभौ भूत्वा, गत्वा प्राक् तत्र तस्थतुः । अर्चामानर्च जैनेन्द्रीम्, साथ स्रक्चन्दनादिभिः॥ २६३ ॥ प्रतियान्ती तु सा तत्र, पद्माक्षी पद्मपुत्रिका । प्रेक्षांचक्रे कुमारखी, सुरस्त्रीमिव सुन्दराम् ॥ २६४ ॥ सहर्षे सुचिरं वीक्ष्य, कुमारी तामभाषत । अपूर्वेव ममाभाति, भवत्यागाः कुतस्ततः ॥ २६५॥ मित्रस्यूचेऽन्यतः स्थाना-15 न्मत्सखीयमिहाययौ । ततो रत्नवती भूयोप्युवाचेति वचखिनी ॥ २६६ ॥ त्वत्सखी मम दृष्ट्वापि, चन्द्रज्योनां |बुधेरिव । कुरुते भृशमुल्लासं, तदायातु मदोकसि ॥२६७॥ एवं निष्कृत्रिमं प्रोक्ते, जग्मतुः कृत्रिमस्त्रियौ । तया च कृतसत्कारे, चिरं तत्रैव तस्थतुः ॥२६८॥ कथान्तरेऽन्यदाऽवादीकुमारस्त्री नृपात्मजाम् । तावन्न जायतेऽद्यापि, पतिस्ते स पुलिन्द्रकः ॥ २६९ ॥ अनुरूपं विना कान्ताम्, कमनीयापि कन्यका । मणीव खर्णसम्बन्धं, विना नूनं न राजते ॥ २७० ॥ भुवनानन्ददं कञ्चित्ततस्त्वं नृपनन्दनम् । स्वयंवरागतं वीक्ष्य, विवाहयितुमर्हसि ॥२७१॥ ततो रत्नवतीत्यूचे, मुक्त्वा तं प्राग्भवप्रियम् । अवश्यं न करिष्येऽहमपि खर्गपतिं पतिम् ॥ २७२ ॥ कुमारस्त्री जगादेवं, यद्येवं तव यौवनम् । विना भोगान् वृथारण्ये, मालत्या मुकुलं यथा ॥ २७३॥ रत्नवत्यवदचित्त-ISmam विश्रान्यै क्रियते पतिः। सा च त्वय्येव मेऽत्यर्थ, कार्य नान्येन केनचित् ॥२७४॥ तां पुलिन्द्रवरस्यूचे, स पुलि JainEducation onal Wrjainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ न्द्रो धवस्तव । लक्ष्यो हि लक्ष्मणा केन, समाख्याहि मृगाक्षि मे ॥ २७५ ॥ ततः पद्मसुतावोचत्प्राकृतं सुकृतं मम । यो जानाति स विज्ञेयः, प्राणेशो मम निश्चितम् ॥ २७६ ॥ बभाषे राजसिंहस्त्री, दमसारर्षिभाषितम् । मन्त्रेशमनि|शं स्मृत्वा, । मृत्वाभूस्त्वं नृपात्मजा ॥ २७७॥ श्रुत्वेति रत्नवत्याख्यच्चन्द्रलेखां सखीमसौ। किं खतः परतो वा मे वेत्ति वृत्तान्तमेतकम् ॥२७८ ॥ साख्यादेषा खतो वेत्ति, यदस्यां ते मनोरतिः । दृश्यतेऽस्या नरस्येव, चेष्टा च वचनादिका ॥ २७९ ॥ विकारास्ते स्मरस्यास्याः समीपे च स्फुरन्ति (ते)। कामशास्त्रेषु ये प्रोक्ताः, स्त्रीणां प्रियसमागमे ॥ २८॥ यदाह-स्त्री कान्तं वीक्ष्य नाभी प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान् , दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्तपाणिः। रोमाञ्चखेदजृम्भाः श्रयति कुचतट संसिवस्त्रं विधत्ते, सोत्कण्ठं वक्ति नीवी शिथिलयति दशत्योष्ठमङ्गं मनक्ति (स्रग्धरा)॥२८१॥ तत्कारणात्कुतोऽप्येष, प्राग्जन्मदयितस्तव । मर्त्यमूर्ति तिरोधाय स्त्रीत्वं चाकृत कृत्रिमम् ॥२८२॥ संज्ञिता रत्नवत्या स, कुमारस्त्रीमभाषत । स्वामिन् खाभाविकं रूपं, दर्शयाद्य प्रसाद्य नः ॥ २८३॥ द्वितीयौषधियोगेन, योगसिद्धाविव क्षणात् । प्रपन्नौ तौ निजं रूपं, जगन्नेत्रामृताअनम् ॥ २८४॥ कुमाररूपमालोक्य, राजकन्योपमातिगम् । प्रमोदं प्राप तं यस्य, सङ्कीर्णा त्रिजगत्यपि ॥२८५॥ चण्डलेखा बभापेऽथ, यथा नाथ प्रकाशितम् । रूपं तथानुगृह्यास्मान् , कुलायमपि कथ्यताम् ॥ २८६ ॥राजसिंहाज्ञया राष्ट्रपुरजातिकुलादिकम् । पान्थप्रवन्धसम्बन्धं, सर्व सुमतिरभ्यधात् ॥ २८७॥ अवेत्यैनं च वृत्तान्तं, तुष्टोऽत्यर्थमथा ACHECCESCAMECCASSACRECENSUSA Jain Educati o nal For Private & Personel Use Only w.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥१२॥ असा । राजसिंहकुमाराय, राजा रत्नवतीं ददौ ॥ २८८ ॥ विभ्राणः परमानन्दं, परमाऽपरेऽहनि । श्रीपतिः श्रीमिव श्रीमान् , कुमारस्तामुदूढवान् । (उपयेमे कुमारस्तां, श्रियःपतिरिव श्रियम्) ॥२८९॥ करीन्द्रादिप्रदानेन, कृतभक्तिर्नृपेण सः । रत्नवत्या समं भेजे, भोगान् भाग्यैः समर्जितान् ॥ २९० ॥ पित्राऽन्यदा प्रतीहारः, प्रहितोऽसौ कृतानतिः। कुमारस्यार्पयल्लेखं, तुष्टस्तं सोऽप्यवाचयत् ॥ २९१ ॥ खस्तिश्रीमन्दिराद्रम्यात्पुराच्छीम|णिमन्दिरात् । राजा राजमृगाकोऽथ, श्रीमत्पद्मपुरे पुरे ॥२९२॥ कुमारतिलकं राजसिंहमालिङ्गय सम्मदात् । सस्नेहमतिसोत्कण्ठं, समादिशति तद्यथा ॥ २९३ ॥ वयं कुशलिनः किन्तु, त्वद्वियोगविपार्दिताः । त्वदर्शनसुधाखा, सोत्साहा वत्स वान्छितुम् ॥ २९४ ॥ अन्यद्वार्धकतो धर्मे, प्रवृद्धाधिकबुद्धयः। व्रतं जिघृक्षवोऽतस्त्वमेत्य द्राग्राज्यमाश्रय ॥ २९५॥राजसिंहकुमारोऽथा-पृच्छय पद्मनृपं ततः। चतुरङ्गचमूयुक्तश्चचाल खपुरं प्रति ॥ २९६ ॥ प्राप्यैतत्सद्गजारूढो, रत्नवत्या युतोऽविशत् । शच्याऽमा हस्तिमल्लस्थः, शचीपतिरिव खकम् ॥ २९७॥ प्रणतः पितपादानां, भक्त्या भून्यस्तमस्तकः । आशीःप्रदानपूर्व स, पितृभ्यामभिनन्दितः ॥ २९८ ॥ नृपतिस्तुष्टचित्तोऽथ, चिन्तयामास चेतसि । निवेश्यामुं निजे राज्ये, करिष्ये धर्ममादृतः ॥ २९९ ॥ नत्वाथोद्यानपालेन, विज्ञप्तं भूपतेः पुरः । देवोद्यानेऽद्य संप्राप्त, आचार्यो गुणसागरः ॥३०० ॥ अहो मे भाग्यसम्भारो, यदाऽगात्समये गुरुः । इति | १ तां दृष्ट्वा श्रीमिवायतीमित्यादिवदितोऽत्यर्थादिति की। ॥१२॥ Jain Education a l jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ ३ Jain Education ध्यात्वा नृपो राज्ये, राजसिंहमतिष्ठिपत् ॥ ३०१ ॥ दत्वा दानं जिनौकस्सु, कृत्वाच च गजस्थितः । राजसिंह - युतो राजा, ययौ गुर्वन्तिके ततः ॥ ३०२ ॥ नत्वा राजमृगाङ्कस्तं, विनयेन व्यजिज्ञपत् । भीमाद्भवोदधेदक्षात| यत्तारय मां प्रभो ! ॥ ३०३ ॥ गुरुणापि ततो दत्तं व्रतमस्य यथाविधि । तपस्तत्वा क्रमेणासौ, राजर्षिः सुगतिं | ययौ ॥ ३०४ ॥ गृहिधर्मो गुरोः पार्श्वे, राज्ञा सम्यक्त्वपूर्वकम् । रतवत्या समं राजसिंहेन प्रत्यपद्यत ॥ ३०५ ॥ गुरुं नत्वा निजं स्थानमथागादवनीपतिः । गुरुस्तु सपरीवारो, विजहार वसुन्धराम् ॥ ३०६ ॥ ततस्त्रिवर्गसंसर्ग| सुन्दरो नृपसत्तमः । राजसिंहश्चिरं कालं, प्राज्यं साम्राज्यमन्वशात् ॥ ३०७ ॥ नमस्कारप्रभावेण दुर्जया अपि | भूभुजः । शेषामिवाज्ञां शीर्षेण, लीलया तस्य दधिरे ॥ ३०८ ॥ वनं पुष्पैः सरः पद्मस्ताराभिश्च यथा तमः । तथासौ भूषितां चैत्यैर्धात्रीं धात्रीधवो व्यधात् ॥ ३०९ ॥ ग्लानत्वमन्यदा प्राप्तः सोऽथ खार्थं चिकीर्नृपः । सुतं प्रतापसिंहाख्यं, दक्षो राज्ये न्यवीविशत् ॥ ३२० ॥ राजा रत्नवतीयुक्तो, राजसिंहोऽथ सिंहवत् । निर्भयोऽपि भवानीतो, धर्माचार्य मजूहवत् ॥ ३११ ॥ वन्दित्वा तत्पदद्वन्द्वम्, निर्द्वन्द्वो रचिताञ्जलिः । जगाद भगवन्मयं, समयोचि | तमादिश ॥ ३१२ || गुरुः प्रोचे महाभाग ! भवकोटिसुदुर्लभम् । कुरुष्वाराधनं सम्यक्, सर्वाशंसाविवर्जितः ॥ ३१३॥ पर्यङ्कासनमासीनः, पूर्वाशाभिमुखस्तथा । गुरुभिः कारयांचक्रे, एवमाराधनामसौ ॥ ३१४ ॥ कथय त्वमतीचारानू, ज्ञानाद्याचारपञ्चके । यथागृहीतभङ्गानि व्रतानि पुनराश्रय ॥ ३१५ ॥ भूदकाग्निमरुदृक्षान्, यक्षाँरुयक्षाँ ainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ श्राद्धम. ॥१३॥ श्चतुःखगान् । श्वनितिर्यग्नदेवांश्च क्षमयैषु क्षमस्व च ॥३१६ ॥ प्राणिघातानृतस्तेय-संवेशनपरिग्रहाः । मायालोभी मदद्वेषौ, रागक्षुद्रादिनीचताः॥३१७॥ अभ्याख्यानारतिरती, निन्दा च शठताऽनृतम् । मिथ्यात्वं चेत्य|घस्थानान्यष्टादश विवर्जय ॥३१८॥ यत्सर्वजन्मभिः पापं. त्रिदोपैत्रिविधं त्रिधा । त्रिलोक्यां यत्त्वयाऽकारि तन्निन्द निजदुष्कृतम् ॥ ३१९॥ विधिवद्दानशीलादि.सुकृतं यजगत्रये । स्वस्यान्यस्यापि सद्बोधं, तत्रिधाप्यनुमोदय ॥ ३२० ॥ जिनसिद्धान् मुनीन् धर्म, शरण्यं शरणं श्रय । त्यजाहारं चतुर्भेदं, नमस्कारं मुहुः स्मर ॥ ३२१॥ नाहं कस्य न मे कश्चिदिति देहेऽपि निर्ममः। त्वमाशंसेः सदा जैनाः, पादाः स्युर्मे गतिर्मतिः॥ ३२२ ॥ विधायाराधनामेवं, राजसिंहः समाधिना। विपद्य ब्रह्मलोकेऽभूद्दशाब्ध्यायुः सुराधिपः ॥ ३२३ ॥ रत्नवत्यपि भूत्वैवं, ब्रह्मलोकदिवं ययौ। तौ द्वावपि ततश्च्युत्वा, क्रमेण शिवमेष्यतः॥ ३२४ ॥ इत्याकर्ण्य पुलिन्द्रवृत्तमतुलं नृखःशिवश्रीपदं, ज्ञात्वा पञ्चनमस्कृतिस्मृतिफलं ज्ञातेषु शेषेषु च। तद्भव्या भवभावभीतिभिदुरं भव्येन भाव्येन भो, नित्यं ध्यायत पञ्चमङ्गलमहामत्रं सदा सौख्यदम् ॥ ३२५ ॥ इति नमस्कारफलदृष्टान्ताः ॥ ___ अधुना चैत्यवन्दना, सा च त्रिविधा, 'नवकारेण जहन्ना, दण्डगथुइजुगलमज्झिमा नेया। संपुन्ना उक्कोसा, विहिणा खलु वंदणा तिविहा ॥१॥' 'दण्डगथुइजुगलत्ति' चैत्यस्तवदण्डकैकश्रुतिप्रदानयुगलरूपेति । अत्र च सम्प्रदायादुत्कृष्टचैत्यवन्दनापथिकीप्रतिक्रमणपुरस्सरं विधेयेत्यतः सैवादी व्याख्यायते, तत्र ॥१३॥ Jain Education For Private Personal use only Page #39 -------------------------------------------------------------------------- ________________ & इच्छामि पडिक्कमिडं, इरियावहियाए विराहणाए १ गमणागमणे २ पाणक्कमणे बीयकमणे हरि-8 है यक्कमणे ३ ओसाउत्तिंगपणगमदगमट्टिमक्कडासंताणासंकमणे ४ जे मे जीवा विराहिया ५ एगिदिया | वेइंदिया तेइंदिया चउरिंदिया पंचिंदिया ६ अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया है। |किलामिया उद्दविया ठाणाओ ठाणं संकामिया जीवियाओ ववरोविया ७ तस्स मिच्छामि दुक्कडं । | इच्छामि अभिलषामि, प्रतिक्रमितुं निर्वर्तितुं, ईरणमीर्या गमनं, तद्युक्तः पन्था ईर्यापथस्तत्र भवा ईर्यापथिकी, | विराधना जन्तुबाधा, मार्गे गच्छतां या काचिद्विराधना भवति साईपिथिकीत्युच्यते । यद्वा ईर्यापथः साध्वाचारः | यदाहुः "ईर्यापथो ध्यानमौनादिकं भिक्षुव्रतं तत्र भवा ऐर्यापथिकी" विराधना नद्युत्तरणशयनादिभिः प्राणातिपाता-18 |दिका साध्वाचारातिक्रमरूपा तस्या विराधनायाः। प्रतिक्रमितुमिच्छामीति सम्बन्धः। संपत् ॥ कसति विराधना! |'गमणागमणे' गमने चागमने च, तत्र स्वस्थानादन्यत्र गमनं, व्यत्यये त्वागमनम्। संपत् २॥ तत्रापि कथं विराधने-12 त्याह 'पाणकमणे' इत्यादि प्राणिनो द्वीन्द्रियादयस्तेषामाक्रमणे सङ्घने, तथा 'बीयकमणे हरियकमणे' बीजाक्रमणे हरिताक्रमणे, आभ्यां सर्ववीजानां शेषेषु वनस्पतीनां च जीवत्वमाह । संपत् ३॥ तथा 'ओसा' इत्यादि अवश्यायस्नेहः । अस्य च ग्रहणं सूक्ष्मस्यापकायस्य परिहार्यत्वख्यापनार्थ, 'उत्तिंग' भूम्यां वृत्तविवरकारिणो गर्दभाका Educat For Private Personal Use Only P w.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ श्राद्धप्र. -CREGARDEN ॥१४॥ रा जीवाः कीटिकानगराणि वा, 'पणग' पंचवर्णा फुलिः, 'दगमट्टी' उदकमृत्तिकाऽनुपहतभूमौ चिक्खलः || वृत्तिः (पङ्कः), यद्वा दकमप्कायो, मृत्तिका पृथ्थीकायः 'मक्कडासंताणासंकमणे' मर्कटसन्तानः कोलिकजालं तेषां | संक्रमणे आक्रमणे । संपत् ४॥ किंबहुना 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता दुःखे स्थापिताः। संपत् ५ ॥ ते च के इत्याह-एगिदियेत्यादि' एकमेव स्पर्शनरूपमिन्द्रियं येषां त एकेन्द्रियाः पृथ्व्यादयः, एवं स्पर्शनरसनोपेता द्वीन्द्रियाः शङ्खादयः, स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः कीटिकादयः, स्पर्शनरसनघाणचक्षुःसमन्विताश्चतुरिन्द्रिया वृश्चिकादयः, स्पर्शनरसनघ्राणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियास्तिर्यग्नरामरादयः। |संपत् ६॥ विराधनाप्रकारमाह-' अभिहयेत्यादि' अभिमुखमागच्छन्तो हताः अभिहताः पादेन ताडिताः । उत्क्षिप्य क्षिप्ता वा अभिहताः, वर्तिताः पुञ्जीकृता धूल्यादिना वा स्थगिताः, श्लेषिता भूम्यादौ लगिता ईषत्पिष्टा वा, सङ्घातिता मिथो गात्रैः पिण्डीकृताः, सङ्घट्टिता मनाक् स्पृष्टाः, परितापिताः सर्वतः पीडिताः, क्लामिताः ग्लानिं प्रापिता जीवितशेषाः कृता इत्यर्थः, अवदाविता उत्त्रासिताः, स्थानात्स्थानं सङ्क्रामिताः स्वस्थानात्परस्था नं नीताः, जीविताद्यपरोपिता मारिता इत्यर्थः । संपत् ७॥ 'तस्सत्ति' अभिहयइत्यादिविराधनाप्रकारस्य 'मिच्छामिदुक्कडंति' मिथ्या मे दुष्कृतं एतदुष्कृतं मिथ्या विफलं मे भवत्वित्यर्थः, अस्य चैतन्निरुक्तम्यथा “मित्ति मिउमद्दवत्ते, ॥१४॥ छत्ति य दोसाण छायणे होइ । मित्ति य मेराइ ठिओ, दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति कडं मे पावं, इत्ति य GARAL HainEducation For Private sPersonal use Only A jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ RoRoRostoru डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥२॥" संपत् ॥८॥ सम्यक्मिथ्यादुष्कृतक स्तत्क्षणादेवाशेषमपि कर्म क्षीयते, अत्र च मृगावतीदृष्टान्तः, तथाहि- . ____ एकदा श्रीमहावीरः, कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्राकों, सविमानौ समीयतुः ॥१॥ तथापि चन्दना ज्ञात्वा, दक्षास्तसमयं ततः। निर्गत्यागान्निजस्थाने तत्रैवास्थात् मृगावती ॥२॥ खस्थानं गतयोश्चन्द्रसूर्ययोरथ विस्तृते । तमस्यागातं भीता, सा साध्वीनां प्रतिश्रये ॥३॥ तत्रर्यापथिकी साऽथ, प्रतिक्रम्य प्रवर्तिनीम् । शयनस्थां प्रणम्योचे, मन्तुर्मे क्षम्यतामयम् ॥४॥ चन्दना चन्दनाभाभिर्वाणीभिस्तामथाभ्यधात् । भद्रे भद्रकुलोत्पन्ने हाकिं ते साम्प्रतमीदृशम् ॥ ५॥ साप्यूचे मयकापाय, कृतं दुष्कृतमेतकम् । करिष्ये नेदृशं भूय, इत्युक्त्वा न्यपतत्प दोः॥६॥ निद्राथागात्प्रवर्त्तिन्या, मृगावत्यास्तु भावतः। मिथ्यादुष्कृतकारिण्या, जज्ञे केवलमुज्वलम् ॥७॥ सप्पव्यतिकरेणाथ, प्रबुद्धा चन्दना तदा। अवाप केवलं ज्ञानं, क्षमयन्ती मृगावतीम् ॥८॥ __ अस्यां च विश्रामाष्टकोलिङ्गनपदानि 'इच्छगमपाणओसा, जेमे एगिदिअभियातस्स । अड संपय बत्तीसं, पयाई |वन्नाण सड़सयं' एवमालोचितः प्रतिक्रान्तः कायोत्सर्गप्रायश्चित्तेन पुनरात्मशुद्धयर्थमिदं पठति___ 'तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं AGARREARRAKAR jainelibrary.org lain Educatio n al Page #42 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥१५॥ Jain Education तस्यालोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिना हेतुना 'ठामि काउस्सग्गं' इति योगः, तत्रानुत्तरस्योत्तरस्य करणं पुनः संस्कारद्वारेणोपरिकरणमुत्तरीकरणम् । अयं भावार्थः ' यस्यातिचारस्य पूर्वमालोचनादि कृतं तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणम्, तच्च प्रायश्चित्तकरणेन स्यादित्याह - 'पायच्छित्तकरणेणं' प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयतीति पापं छिनत्तीति वार्षत्वात्प्रायश्चित्तम् तस्य करणेन हेतुना । तच्च विशुद्ध्या स्यादित्याह - ' विसोहीकरणेणं' विशोधनं विशुद्धिरतिचारापगमादात्मनो नैर्मल्यं तस्याः करणेन हेतुना । तदपि विशल्यत्वे | सति स्यादित्याह - 'विसल्लीकरणेणं' विशल्यो विगतमायादिशल्यस्तस्याविशल्यस्य विशल्यस्य करणं विशल्यीकरणं तेन हेतुना किमित्याह — 'पावाणं इत्यादि' पापानां भवहेतूनां कर्म्मणां निर्घातनार्थं उच्छेदनार्थं ' ठामि अनेकार्थत्वाद्धातूनां करोमि कायोत्सर्ग कायव्यापारत्यागमित्यर्थः । किं सर्वथा नेत्याह ‘अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठीसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि वृत्तिः ॥१५॥ w.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ -****06*XASEGERA अन्यत्रोच्छसितात् ऊर्वश्चासग्रहणात् ।पञ्चम्यर्थे तृतीया एवमुत्तरत्रापि, निःश्वसितात् श्वासमोक्षणात् , कासितात् क्षुतात् , जम्भितात्, उद्गारितात्, एतानि च प्रतीतानि, वातनिसर्गोऽधोवातनिर्गमस्तस्मात् , कासितादीनि18 च जीवरक्षार्थ मुखे हस्तदानादियतनया कार्याणि, 'भमलीए' अकस्माद्देहभ्रमः, 'पित्तमुच्छाए' पित्तसङ्कोभादीपन्मोहो मूर्छा तस्याः, तयोश्च सत्योरुपवेष्टव्यं, सहसा पतने मा भूत्संयमात्मविराधनेति । सुहुमेहिं इत्यादि । | सूक्ष्मेभ्योऽङ्गसञ्चालेभ्यो रोमोत्कम्पादिभ्यः, सूक्ष्मेभ्यः खेलसञ्चालेभ्यः खेलः श्लेष्मा, सूक्ष्मेभ्यो दृष्टिसञ्चालेभ्यो हनिमेषादिभ्यः। 'एवमाइएहिमित्यादि' एवमादिभिरागा(का)रैरपवादरूपैरादिशब्दादन्येपि गृह्यन्ते, अग्नेर्विद्युतो वा स्पर्शने प्रावरणं गृह्णतोऽपि, मार्जारमूपकादेः पुरतो गमनेऽग्रतः सरतोपि, चौरसम्भ्रमे राजसम्भ्रमे वा सर्पदष्टे आत्मनि परे वा साध्यादौ अपूर्णमपि कायोत्सर्ग पारयतोऽपि न भङ्गः। यदाहुः-'अगणीओ छिंदिज व बोही खोभा यक |दीहडको वा। आगारेहिं अभग्गो उस्सग्गो एवमाईहिं' एतैरभग्नः सर्वथा अखण्डितः, अविराधितो देशतोऽप्यविनाशितो भवेन्मम कायोत्सर्गः । कियन्तं कालं यावदित्याह-जावेत्यादि, यावदहतां भगवतां नमस्कारेण ‘णमो अरि हंताणमित्यनेन' न पारयामि न पारं गच्छामि, तावत्किमित्याह- 'तावेत्यादि' तावन्तं कालं कायं देह, स्थानेन ऊर्ध्वस्थानादिना, मौनेन वाग्निरोधेन, ध्यानेन मनःसुप्रणिधानेन, 'अप्पाणंति' आपत्वादात्मीयं कायं व्युत्स जामि कुव्यापारनिषेधेन त्यजामि।साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम्-"घोडग लयाय खंभे, कुडे **** Jan Education For Private Personal use only Jw.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥१६॥ माले य सबरिवहु नियले। लंबुत्तरथणउड़ी, संजइ खलिणी य वायस कवितु॥१॥ सीसोकंपियमूई अंगुलिभमुहा य वृत्तिः वारुणी पेहा ॥ नाहीकरयलकुप्परउस्सारिय पारियंमि थुई॥२॥" अश्ववद्विषमपादः१ वाताहतलतावत्कम्पमानः२|81 स्तम्भे कुज्ये वाऽवष्टभ्य ३ माले वोत्तमा निधाय ४ अर्धवसनशबरीवत् गुह्याग्रे करौ कृत्वा ५ वधूवदवनतोत्तमाङ्गः६ निगडितवचरणौ विस्तार्य मेलयित्वा वा ७ नाभेरुपरि जानुनोरधश्च लम्बमाननिवसनः ८ दशादिरक्षणार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९ शकटोर्धिवदङ्गुष्ठौ पाणी वा मीलयित्वा १० संयतीवत्प्रावृत्य ११ कनिष्ठ (विष्ठ )|| वद्रजोहरणमग्रतः कृत्वा १२ वायसवत् चक्षुर्गोलको भ्रमयन् १३ कपित्थवत् परिधानं पिण्डयित्वा १४ यक्षाविष्ट |इव शिरः कम्पयन् १५ मूकवत् हूहूकुर्वन् १६ आलापकगणनार्थमङ्गुलीभ्रुवौ वा चालयन् १७ वारुणी सुरा, तद्वत् छु (बू) डयन् १८ अनुप्रेक्ष्यमाणो वानर इवौष्टपुटौ चालयंश्च कायोत्सर्ग करोतीत्येकोनविंशतिर्दोषाः १९॥ सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह- 'नाहित्ति' नाभेरधश्चत्वार्यगुलानि चोलपट्टः 'करयलत्ति कुर्वन्ति दक्षिणेतरपाणिभ्यां मुखवस्त्रिका रजोहरणं च 'कुप्परित्ति' कूपराभ्यां चोलपट्टश्च धरणीयः 'उस्सारिय पारियंमि थुईत्ति' उत्सारित पूरिते कायोत्सर्गे नमस्कारेण पारिते जिनस्तुतिभणनीया। पाठान्तरं वा 'एगूणवीस दोसा काउस्सग्गस्स वजिजत्ति'। सुबोधश्चैतदिति गाथाद्वयार्थः । कायोत्सर्गे च 'चन्देसु निम्मलयरे' ॥१६॥ त्यन्तश्चतुर्विंशतिस्तवश्चिन्त्यः। पारिते च समस्तो भणितव्यः, एवमैर्यापथिकी प्रतिक्रम्य महावृत्तानर्थयुक्तानपुनरुक्ता-16 Jain Education For Private & Personel Use Only jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ नमस्कारान् भणतीति, ततो 'अन्नोन्नंतरअंगुलिकोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं तह जोगमुद हत्तीत्येवलक्षणया योगमुद्रया प्रणिपातदण्डकं पठति । सचायं नमोत्थुणं अरिहंताणं भगवंताणं' _ नमो नमस्कारोऽस्तु भवतु। णं वाक्यालङ्कारे केभ्योऽर्हन्यः, अत्र पाठत्रयम् अरहताणं, अरिहंताणं, अरुहंताणं ति, तत्र अर्हन्ति शक्रादिकृतां पूजामित्यहन्तः, अरीन् कर्मलक्षणान् घ्नन्तीत्येवं साधवोऽरिहन्तारः, न रोहन्ति | दिदग्धकर्मवीजत्वात्पुनः संसारे न जायन्त इत्यरुहन्तस्तेभ्यः 'चतुर्थ्याः षष्ठी इति (८-३-१३१) प्राकृतसूत्राचतुर्थ्याः स्थाने 3 षष्ठी। बहुवचनं तु क्षेत्रकालभेदेनाहद्वहुत्वख्यापनार्थम् , एते च नामाद्यनेकविधा इति भावार्हगृहणार्थमाहभगवद्भयः भगोऽत्र पडिधः यथा 'ऐश्वर्यस्य समग्रस्य १ रूपस्य २ यशसः ३ श्रियः ।।धर्मस्याथ ५ प्रयत्नस्य ६ पण्णां भग इतीङ्गना' भगः समग्रैश्चर्यादिलक्षणो विद्यते येषां ते भगवन्तस्तेभ्यः संपत् १॥ एवंविधा एव भगवन्तो विवेकिनां स्तोतव्याः इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता साम्प्रतमस्या एव हेतुसम्पदमाह 'आइगराणं तित्थयराणं सयंसंबुद्धाणं' खखतीर्थेषु समस्तनीतिहेतुश्रुतधर्मस्यादिकर्तृभ्यः, तीर्थकरेभ्यः तीर्थ चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कारिभ्यः, D For Private 8 Personal Use Only Jain Education r.jainelibrary.org na Page #46 -------------------------------------------------------------------------- ________________ - S श्राद्धप्र. ॥१७॥ स्वयंसम्बुद्धेभ्यः खयं परोपदेशं विना सम्यगविपर्ययेण बुद्धा ज्ञाततत्त्वाः खयंसम्बुद्धास्तेभ्यः संपत् २॥ अत्राद्याया एव || वृत्तिः हेतुं विशेषसम्पदमाह _ 'पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं' है पुरुषाणां विशिष्टसत्त्वानां मध्ये तथाखाभाव्यात् सर्वकालमसाधारणगाम्भीर्यादिगुणग्रामयोगादुत्तमाः पुरुषोत्तिमाः तेभ्यः, पुरुषसिंहेभ्यः पुरुषाणां कर्मशत्रून्प्रति ईश्वरतया सिंहा इव पुरुषसिंहाः तेभ्यः, पुरुषवरपुण्डरीकेभ्यः पुरुषा वरपुण्डरीकाणीव यथा तानि पङ्के जातानि जले प्रवृद्धानि तवयं विहायोपरि वर्तन्ते तथा अर्हन्तोऽपि कर्मपङ्के जाता भोगजलैः प्रवृद्धास्त वयं विहाय वर्तन्त इति पुरुषवरपुण्डरीकास्तेभ्यः, पुरुषवरगन्धहस्तिभ्यः पुरुषवरगन्धहस्तिन इव यथैषां गन्धेनैव क्षुद्रगजा भज्यन्ते तद्वदितिदुर्भिक्षाद्युपद्रवगजा अर्हद्वि-| हारपवनगन्धादेव भज्यन्त इति पुरुषवरगन्धहस्तिनस्तेभ्यः पुरुषवरगन्धहस्तिभ्यः, संपत् ३ ॥ आद्याया एव सामान्येनोपयोगसम्पदमाह ___'लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं' लोकोत्तमेभ्य इह लोकशब्देन भव्यसत्त्वलोको गृह्यते ततस्तन्मध्ये सकलकल्याणकृत्तया भव्यत्वभावेनोत्तमा AMACARALAMSAROKARNCREM ॥१७॥ Jain Education For Private & Personel Use Only ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ ACTROCRACACA SACROSSESSAMROSAROSSESS लोकोत्तमास्तेभ्यः, लोकनाथेभ्यः लोकानां विशिष्टसत्त्वानां सम्यक्त्वबीजाधानादियोजनेन रागाद्युपद्रवरक्षणेन योगक्षेमकारिणो नाथा लोकनाथास्तेभ्यः, लोकहितेभ्यः लोकाय सकलैकेन्द्रियादिप्राणिवर्गाय पञ्चास्तिकायात्मकाय वा सम्यग्ग्रहणप्ररूपणादिना हिता लोकहितास्तेभ्यः, लोकप्रदीपेभ्यः लोकस्य विशिष्टसंज्ञिरूपस्य देशनांशुभिर्मिथ्यात्वतमोऽपनयनेन प्रदीपा लोकप्रदीपास्तेभ्यः, लोकप्रद्योतकरेभ्यः लोकस्य गणधरादेः प्रद्योतं विशिष्टतत्त्वप्रकाशं कुर्वन्तीति लोकप्रद्योतकरास्तेभ्यः, संपत् ४ ॥ उपयोगसम्पद एव हेतुसम्पदमाह "अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं' अभयदयेभ्यः अभयं इह १ परलोका २७ दाना ३ऽकस्मा ४ दाजीव ५ मरणा ६७ श्लोक ७ लक्षणसप्तभयाभावं दयन्त इत्यभयदयास्तेभ्यः, चक्षुर्दयेभ्यः तत्त्वावबोधरूपज्ञानदृष्टिदातृभ्यः, मार्गदयेभ्यः मार्गश्चेतोऽकुटिलगमनेन विशिष्टगुणस्थानावाप्तिप्रवणो दर्शनमोहादिक्षयोपशमविशेषस्तं दयन्त इति मार्गदयास्तेभ्यः, शरणदयेभ्यः रागादिभयभीतसत्त्वत्राणकारिभ्यः, बोधिदयेभ्यः सदर्शनदातृभ्यः, एतानि यथोत्तरं पूर्वपूर्वफलभूतानि, तथाहि अभयफलं चक्षुश्चक्षुःफलं मार्ग इत्यादि। संपत् ५॥ अथाद्याया एव विशेषोपयोगसम्पदमाह 'धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं' N CIENCE Jain Education a l For Private & Personel Use Only jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥१८॥ धर्मदयेभ्यः यथाऽहं यतिगृहिधर्मदायिभ्यः, अत्र च हेत्वन्तराणां सद्भावेपि भगवन्त एव प्रधानहेतव इति । वृत्तिः धर्मदयत्वं च धर्मदेशनयैव स्थादित्याह- धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथायोग्यसम्बन्ध्यतया देशयन्तीति धर्मदेशकास्तेभ्यः, धर्मनायकेभ्यः धर्मस्य वशीकरणात् फलोपभोगाप्रवर्द्धनायाघातरक्षणाच नायका धर्मनायकास्तेभ्यः, धर्मसारथिभ्यः यथा सारथिस्तुरङ्गान् सम्यग्मार्गे प्रवर्तयति रथं पालयति च, तथाऽर्हन्तोऽपि भव्यसत्त्वान् धर्म-18 भरवहनसजान् कुर्वन्ति खयं धर्म पालयन्तीति धर्मसारथयः, प्रस्तुतधर्मस्य भव्यरथ्यापेक्षया सम्यगुदर्शनप्रवर्तनपालनयोगतः सारथयो धर्मसारथयस्तेभ्यः, अत्रार्थे सम्प्रदायः तथाहि श्रीमहावीरो, विहरन्नेकदा महीम् । उद्याने समवासार्षीत् , पुराद्राजगृहाबहिः ॥ १॥ पुत्रः श्रेणिकधारिण्योस्तत्र श्रुत्वा विभोगिरः । प्रबुद्धोऽष्टौ प्रियास्त्यक्त्वा, मेघो दीक्षामुपाददे ॥ २ ॥ ग्रहणासेवनाशिक्षा६ शिक्षायै खामिनार्पितः। स्थविराणामसौ तैस्तु शायितो द्वारवमनि ॥३॥ निर्यद्भिः प्रविशद्भिश्च, साधुभिस्तत्र भूरिभिः । सोऽसकृजानुहस्ताशिकूर्पराद्यैरघट्यत ॥४॥ प्रमृजद्भिश्च सर्वाङ्गं तथागुण्ड्यत रेणुना । यथासौ क्षणमप्ये- ॥१८॥ कं, निद्रां प्राप न तनिशि ॥५॥ दध्यौ सोऽथ पुरो मेऽमी, सोदराः साधवोऽभवन् । इदानी पाणिपादाद्यैर्लेष्ट्रवद् घट्टयन्ति माम् ॥६॥ सहिष्ये दुःसहां हन्त, कथमित्थं कदर्थनाम् । तत्रातः प्रभुमापृच्छय, श्रयिष्ये गृहितां पुनः Jain Education For Private Personel Use Only Krjainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ COLORCAMESSAGE ॥७॥ इति ध्यात्वोद्गते सूर्य, गत्वार्हन्तं ननाम सः । बभाषे तमथो वीरः, सुधामधुरया गिरा ॥८॥ वत्स निर्गच्छदागच्छत्साधुभिर्घहितोऽद्य किम् । दुरध्यासीवी पूर्वी, मेघाऽनघमनाः शृणु ॥९॥ अतो भवात्तृतीयेडभूवैताड्यभुवि षड्रदः । हस्तीसहस्रयूथेशस्त्वं सुमेरुप्रभः सितः ॥१०॥ दवाशीतोऽन्यदा ग्रीष्मे, विहाय करिणीजवात् । धावमानः सरश्चैकं, पङ्किलं तृषितोऽविशः ॥ ११ ॥ तत्राप्राप्तपयाः पङ्के मग्नः प्रत्यर्थिदन्तिना। |विद्धः सप्तदिनान्यस्थाः, सहमानो महाव्यथाम् ॥ १२॥ आयुर्वर्षशतं विंशत्युत्तरं परिपाल्य च । रक्तो दन्ती |चतुर्दन्तो विन्ध्यभूम्यामभूः पुनः॥ १३ ॥ मेरुप्रभाभिधः सप्तहस्तिनीशतनायकः। दवं दृष्ट्वान्यदा जातिमस्माी : खस्य पूर्विकाम् ॥ १४ ॥ वर्षारात्रादिमध्यान्ते, वल्याधुन्मूल्य मूलतः। स्थण्डिलं सपरीवारोऽकार्योजनमात्रकम् |॥ १५ ॥ दृष्ट्वान्येधुर्दवं भीतः पौरुषं खं विमुच्य च । द्रुतं गत्वाविशस्तत्र, स्थण्डिले सत्त्वसङ्कुले ॥ १६ ॥ संलीनाङ्गः स्थितस्तत्र, गात्रकण्डूयनेच्छया । उदक्षिपोऽधिमकं खं, तद्भूम्यां शशकोऽविशत् ॥ १७॥ कण्डूयित्वा वपुः पादं, मुञ्चन्नालोक्य तं शशम् । सशङ्कस्त्वं तथैवास्थाः, शशकस्यानुकम्पया ॥ १८ ॥ सार्द्धदिनद्वयाच्छान्ते दवे प्रचलितस्ततः। त्रुटित्वेव गिरेः कूटो धरित्र्यामपतत्क्षणात्॥ १९॥ ततो दिनत्रयीं क्षुत्तवाधितोऽपि कृपापरः। आयुरब्दशतं क्षित्वाऽभूस्त्वमत्र नृपात्मजः ॥२०॥ तदा कृपा कृतानेन, वत्स ! खस्थात्मना त्वया ॥ तथा खस्य व्यथात्यर्थ, २ ग्रन्थानम् ५००. REGISTERESEARCHANA Jain Educatiotion For Private & Personel Use Only M ainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ श्राद्धम. वृत्तिः ॥१९॥ नागण्यत मनागपि ॥ २१ ॥ इदानीं तु जगद्विद्वान् , सर्वसावद्यवर्जकः । साधुभिः समचित्तस्त्वं, घट्टयमानोऽपि दूयसे ॥२२॥ खस्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ । पुनरायातसंवेगो, मेघो नत्वाभ्यधात्प्रभुम् ॥२३॥ जीयाश्चिरं यदेवं मामुत्पथे प्रस्थितं पथि। पुनः प्रावीवृतः क्षिप्रं, रथ्याविव सुसारथिः॥२४॥ मुनयोऽमी महात्मानोअमीषां पादरजोऽपि हि । वन्धं मेऽतः प्रभृत्येषां, निसृष्टं खं शरीरकम् ॥२५॥ मुक्त्वा नेत्रे शरीरेऽत्र, कुर्वतां घटनादिकम् । मनसापि न दुष्यामीत्यत्रार्थे मेऽस्त्वभिग्रहः ॥२६॥ एवं स्थिरीकृतो मेघस्तीनं तप्त्वा तपश्चिरम् । कृत्वा संलेखनां मासं, विजये त्रिदशोऽजनि॥ २७॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तो मी, धर्मसारथयो मताः ॥ २८ ॥ तथा-धर्मवरचातुरन्तचक्रवर्तिभ्यः, धर्म एव वरं प्रधानं चतसृणां गतीनामन्तकरणाचतुरन्तं चक्रमिव चक्रं मिथ्यात्वादिभावशत्रुलवात्तेन वर्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, अतः समृद्धयादौ वेति (८-२-४४) प्राकृतसूत्रादत्रात्त्वम् । संपत् ६॥ अथाद्याया एव सकारणत्वं खरूपसम्पदमाह अप्पडिहयवरनाणदसणधराणं वियदृछउमाणं अप्रतिहते सर्वत्राप्रतिहते बरे क्षायिकत्वाद्विशेषसामान्यावबोधरूपे ज्ञानदर्शने धारयन्तीत्यप्रतिहतवरज्ञानद धरास्तेभ्यः । व्यावृत्तच्छद्मभ्यः छादयतीति छद्म ज्ञानावरणीयादि घातिकर्मचतुष्कं तद्यावृत्तमपगतं येभ्यस्ते न्यावृत्तछमानस्तेभ्यः। संपत् ७॥ खतुल्यपरफलकृत्त्वसम्पदमाह SUGGESKOSAOSASSA OSAARECE ॥१९॥ Jain Education For Private & Personal use only Flainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ Jain Education जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं जिनेभ्यो रागादिजेतृभ्यः, जापकेभ्यः अन्येषामपि उपदेशादिना रागादिजयकारयितृभ्यः, तीर्णेभ्यः भवार्णवपारगतेभ्यः, तारकेभ्यः तारयन्त्यन्यानपीति तारकास्तेभ्यः, बुद्धेभ्यो ज्ञाततत्त्वेभ्यो, बोधकेभ्योऽन्येषामपि तत्त्वज्ञापकेभ्यः, मुक्तेभ्यो भवहेतुकर्मपाशरहितेभ्यः, मोचकेभ्यो मोचयन्त्यन्यानपि मोचकास्तेभ्यः, संपत् ८ ॥ साम्प्रतं मुक्त्यवस्थामाश्रित्य नवमी संपदमाह सव्वन्नूणं सव्वदरिसीणं सिवमयलमरुजमणंतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं सर्व वस्तु सामान्यविशेषात्मकमपि प्रथमसमये विशेषात्मकतया जानन्तीति सर्वज्ञास्तेभ्यस्ततो द्वितीयसमये सर्व वस्तु सामान्यात्मकतया पश्यन्तीत्येवंशीलाः सर्वदर्शिनस्तेभ्यः, आह-इत्थमेषां दर्शनसमये ज्ञानस्यासत्त्वादस - र्वज्ञताप्रसङ्गः, नैवं, सर्वज्ञस्य केवलिनः सदैव ज्ञानदर्शनलब्धिसद्भावेपि तत्वाभाव्याद् न युगपदेकस्मिन् समये उपयोगद्वयसम्भवः, क्षायोपशमिकसंवेदने तथादर्शनात् नच चतुर्ज्ञानिनोऽप्येकस्मिन् ज्ञानोपयोगे सति शेषज्ञानाभावः स्यात्, अत्र च बहुवक्तव्यम् तत्तु नोच्यते ग्रन्थगौरवभयात्, तथा शिवं निरुपद्रवम्, अचलं चलनक्रियारहितम्, अरुजं w.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ RSS श्राद्धप्र. ॥२०॥ URSUS SUSHI SHUPISA रोगवर्जितम् , अनन्तं अनन्तज्ञानयोगात् , अक्षयं क्षयहेत्वभावात् , अव्याबाधम् अमूर्त्तत्वात् अपुनरावृत्ति अकर्मक-18] वृत्तिः त्वात् , सिद्धिगतिनामधेयं लोकाग्रलक्षणं स्थानं सम्प्राप्तेभ्यः, नमो जिनेभ्यः, जितभयेभ्यः, पुनरन्ते नमस्काराभिधानं मध्यपदेष्वपि अनुवृत्त्यर्थम् , अत्र च स्तुतित्वान्न पौनरुक्त्यम् , यदाहुः-'सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य, न हुंति पुणरुत्तदोसा उ' संपत् ९॥ अनेन च जिनजन्मादिषु शको जिनान् स्तौतीत्ययं शक्रस्तव उच्यते, 'दो तिण्णि चउर पंच य पंच पंचेव हुन्ति चउ तिन्नि । सक्क नव संपयाओ आलावा हुंति तित्तीसं, ॥१॥ तित्तीसं च पयाई, नव संपय वण्ण दुसयबासट्टा। भावजिणत्थयरूवो, अहिगारो एस पढमोत्ति ॥२॥ | अतोऽनन्तरं त्रिकालवर्त्तिद्रव्याद्वन्दनार्थमिमांगाथां पूर्वाचार्याः पठन्ति-'जे अअइआ सिद्धा, जे अभविस्संति णागए काले । संपइ अ वट्टमाणा, सबै तिविहेण वंदामि॥१॥' कण्ठ्या। ननु किं द्रव्याहन्तो नरकादिगतिगता अपि भावाह द्वत् वन्दनाः ! कामं, कथमिति चेत् , उच्यते-सर्वत्र तावन्नामस्थापनाद्रव्यार्हन्तो भावाहवदवस्थां हृदि व्यवस्थाप्य 8/नमस्कार्याः, अत्रापि च भरताधिपेन तथैव नमस्कृतत्वात् तथा ह्याद्यो जिनोऽयोध्यानगर्या बहिरेकदा । तस्थिवानथ तं नन्तुं, भरतश्चक्रवर्त्यगात् ॥१॥ नत्वाप्राक्षीद्यथे-टू यत्यां सुरासुरनृपर्षदि। स जीवोऽस्ति जिनो योऽत्रावसर्पिण्यां भविष्यति ॥२॥ खाम्यूचे तव पुत्रोऽयं, पारि ॥२०॥ ब्राज्यप्रवर्तकः । मरीचिर्भारते भावी त्रिपृष्ठः प्रथमो हरिः ॥ ३॥ मूकापुर्यां विदेहेषु, प्रियमित्रश्च चयसौ । Jain Education a l For Private & Personel Use Only jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ SRIGARALIAREAS भरतेऽत्र चतुर्विशः, श्रीवीरो धर्मचक्र्यपि ॥४॥ श्रुत्वेति भरतश्चक्री, तत्र गत्वाऽब्रवीदिदम् । पारिवाज्यं न ते वन्दे, न च चयर्द्धचक्रिताम् ॥५॥ किन्तु तातेन यत्रोक्तस्त्वं भावी चरमो जिनः । आर्हन्त्यं त्रिजगद्वन्द्यं, तत्ते वन्देऽधुनाप्यहम् ॥६॥ ततः प्रदक्षिणास्तिस्रः, कृत्वा तं भक्तिनिर्भरः । अभिवन्द्य निजं धाम, जगाम भरताधिपः ॥७॥ तदेवं द्रव्याहतां नमस्करणीयत्वात्पूर्वाचार्याचरितत्वाच युक्तेयं गाथेति ॥ द्रव्याहद्वन्दनार्थोऽयं द्वितीयोऽधिकारःप्रथमो दण्डकः। तत उत्थाय "चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दत्ति" एवंरूपया जिनमुद्रया चैत्यस्तवदण्डकं पठति, स चायम् अरिहन्तचेइयाणं करेमि काउस्सग्गं | अर्हतां भावार्हतां चैत्यानि चित्तसमाधिजनकानि प्रतिमालक्षणानि अर्हचैत्यानि तेषां वन्दनादिप्रत्ययं कायोत्सर्ग| करोमीति सम्बन्धः। कायस्योत्सर्गः स्थानमौनध्यानं विना क्रियान्तरनिरासेन त्यागस्तं करोमि । संपत् १॥ किंनिमित्तमित्याह वंदणवत्तियाए पूअणवत्तिआए सकारवत्तिआए संमाणवत्तिआए बोहिलाभवत्तिआए निरुवसजग्गवत्तिआए -SACARGAORSCOPE E Jain Education a l For Private & Personel Use Only Call.jainelibrary.org X Page #54 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥२२॥ वन्दनं प्रशस्तमनोवाक्कायप्रवृत्तिस्तप्रत्ययं तन्निमित्तं यादृग् वन्दनात् पुण्यं स्यात् ताग् कायोत्सर्गादपि | मे भवत्वित्यर्थः । वत्तियाएत्ति ' आर्षत्वात्सिद्धम् । 'पूयणवत्तियाए ' पूजनं गन्धमाल्यादिभिरभ्यर्चनं, तत्प्रत्ययम् । 'सक्कारवत्तियाए' सत्कारो वस्त्राभरणादिभिः तत्रत्ययम् । नन्वेतौ पूजासत्कारौ द्रव्यस्तवात्साधोः |'छज्जीवनिकायसंजमो' इत्यादिवचनप्रामाण्यात्कथं नानुचितौ, श्रावकस्य तु साक्षात्तौ कुर्वतः कायोत्सर्गद्वारेण तत्रार्थने कथंन नैरर्थक्यम् । उच्यते-साधोद्रव्यस्तवनिषेधः खयंकरणमाश्रित्य, नतु कारणानुमती, यतोऽकसिणपवत्तगाणमित्याद्युपदेशदानतः कारणसद्भावो, भगवतां विशिष्टपूजादिदर्शने प्रमोदादिनाऽनुमतिरपि । यदुक्तम् 'सुबह य वइररिसिणा कारवर्णपि य अणुट्टियमिमस्स । वायगगन्थेसु तहा एयगया देसणा चेव' श्रावकस्य त्वेतौ सम्पादयतोऽपि भक्त्यतिशयादाधिक्यसम्पादनार्थ प्रार्थयमानस्य न नैरर्थक्यम् , किंचैते भगवन्तोऽत्यादरेण वन्द्यमानाः पूज्यमाना अप्यनन्तगुणत्वान्न सुवन्दितपूजिताः स्युः। अत्र सम्प्रदायः राजा दशार्णभद्रोऽभूदृशार्णपुरपत्तने।तत्रान्यदा दशार्णाद्रौ, वीरोऽर्हन् समवासरत् ॥१॥ वर्द्धितो नृपतिरागमेनो द्यानपालकैः। हर्षप्रकर्षादुत्तस्थौ, पृथ्वीशोऽथ निजासनात् ॥२॥ ततः कृतोत्तरासङ्गः, संमुखं परमेशितुः गत्वा पदानि सप्ताष्टौ, ववन्दे विधिवजिनम् ॥३॥सिंहासनमथास्थाय, तेभ्यो दानं महद्ददौ। ततोऽतिभक्तिसम्भारभ्राजिष्णुध्यातवा १ विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दव्वथए कूवदितो ॥१॥ RAISISSASANAEROSMISAS ॥२१॥ Join Education For Private & Personal use only ainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ निति ॥४॥ श्वो वन्दिष्ये तथार्हन्तं, यथाऽन्येन न वन्दितः।ध्यात्वेत्यकारयद्रात्रौ, पुरमुद्यत्पताककम् ॥५॥ कृतादृशोभमम्भोभिः, सिक्तभूमि सुगन्धिभिः। रत्नतोरणपाश्चालिमञ्चोन्मञ्चविराजितम् ॥ ६॥ दह्यमानागुरुस्तोमधूमधूम्रनभस्तलम् । स्थाने स्थाने प्रवन्धेन, प्रारब्धानेकनाटकम् ॥७॥ त्रिभिर्विशेषकम् । प्रातर्विहितशृङ्गारो, भूपतिर्गन्धसिन्धुरम् । आरूढः सर्वसामन्तैः सर्वर्या सहितैर्वृतः ॥८॥ प्रत्येकं शिविकारूढशुद्धान्तेन समन्वितः। त्रिदशस्त्रैणतुल्येन, सहस्रार्द्धमितेन सः ॥९॥ चतुरङ्गचमूयुक्तो, मन्यमानो जगत्तृणम् । वन्दितुं श्रीमहावीरं, निर्ययौ निजमन्दिरात् ॥१०॥ त्रिभिर्विशेषकम् ॥ गीतवादित्रनृत्यादि प्रेक्षमाणः पदे पदे । ददद्दानमथार्थिभ्यो, मनोरथपथातिगम् ॥११॥ गीयमानगुणग्रामः क्रियमाणोरुमङ्गलः । प्राप दशार्णभद्रस्तं, दशार्णाभिधभूधरम् ॥१२॥ युग्मम् ॥ उत्तीर्य सिन्धुरस्कन्धात्, प्रविश्य विधिवत्ततः। नृपः समवसृत्यन्तश्चक्रे तिस्रः प्रदक्षिणाः॥१३॥ नत्वार्हन्तं यथास्थानं, निषटू णो हृदि रञ्जितम् । वज्री ज्ञात्वाथ तञ्चित्तं, मनस्येवमचिन्तयत् ॥ १४ ॥ अस्याहो भक्तिरागोऽयं, विश्वपूज्यस्य पूजने । परमेतेन मानेन, दूष्यतेऽमुष्य हीर्य (ही य) तः॥१५॥ सुरासुरनराधीशैः, सर्वैः सर्वर्द्धिभिर्जिनाः।युगपद्यदि पूज्यन्ते, तथापि स्युन पूजिताः ॥ १६ ॥ अप्रमेयगुणा ह्येते, पूजा तु प्रमिताङ्गिनाम् । अतोऽस्य मानमोक्षार्थ, यतिष्ये शक्तिभक्तितः ॥ १७ ॥ अथैरावणदेवेनाकारयत्तुङ्गकुञ्जरान् । चतुःषष्टि सहस्राणि, पर्वतानिव जङ्गमान्8 ॥ १८ ॥ तेषु पञ्चशती जज्ञे, शीर्षाणां द्वादशोत्तरा । प्रत्येकमथ शीर्षेषु, जज्ञिरे चाष्टदन्तकाः ॥ १९॥ दन्ते दन्ते च है। Jain Educati o nal K w .jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥२२॥ वाप्योऽष्टौ, तत्राप्यष्टाम्वुजानि च । प्रत्येकं लक्षपत्राणि, तेष्वन्तःवर्णकर्णिकाः ॥ २० ॥ प्रासादस्तत्र तत्रेन्द्रोऽध्या- स्ताग्रमहिषीयुतः । प्रत्येकं तेषु पत्रेषु, पश्यन्नाट्यविधिं पराम् ॥ २१॥ राजन् खाराज्यसम्पत्त्या, देवराजोऽन्ययापि सः। जिनराजं नमस्कत, दशार्णगिरिमागमत् ॥ २२ ॥ प्रभुं प्रदक्षिणीकृत्य, नमतीन्द्रे गजस्थिते । गजानिमौ पदौ ग्राणि मनावार्द्रभुवीव यत् ॥ २३॥ गजाग्रपदकस्तेन, स ख्यातस्तीर्थमुत्तमम् । क्षितीशोऽथ सहस्राक्षं, निरीक्ष्ये (ग्रं।६००)ति व्यचिन्तयत् ॥२४॥ अहो रूपमहो ऋद्धिरहो स्त्रैणं च वज्रिणः। अहो भक्तिरहो शक्तिरस्यान्यत्सर्वमप्यहो ॥२५॥ ही कूपभेकवत्वर्या गर्वाल्लाघवमासदम् । ततोऽनर्थप्रदायिन्या, कृतं मेऽतः श्रियाऽनया ॥२६॥ ध्यात्वेति बुद्धिमान् धीरः, पञ्चभिर्मुष्टिभिः कचान्। उत्था (त्खा)य तत्क्षणाद्दीक्षा, प्रभुपार्थे समाददे ॥२७॥ जितमन्योऽथ राजर्षि, नत्योचे हर्षभाक हरिः । धन्यस्त्वं येन दुप्पूरा प्रतिज्ञा पूरिता खका ॥२८॥ पुनः पुनः प्रशस्यैनं, सुत्रामा खर्गमीयिवान् । क्रमाकर्मक्षयं कृत्वा, राजर्षिस्तु शिवं ययौ ॥ २९ ॥ तदेवं पूजासत्कारौ भावस्तवहेतुत्वाद्भणनीयावेवेति 'सम्माणवत्तियाए 'सन्मानः स्तवादिभिर्गुणोत्कीर्तनम् तत्प्रत्ययं, अर्थता वन्दनाद्याशंसाः किमर्थमित्याह-'बोहिलाभवत्तियाए' बोधिर्जिनधर्मप्राप्तिरिह भवे परत्रापि च सुखेन शुभसामग्र्या जीवस्य बोधिलाभः प्रेत्य जिनधर्मप्राप्तिस्तप्रत्ययम् , एषोऽपि किं निमित्तमित्याह-निरुवसग्गवत्तियाए' निरुपसर्गो जन्माधुपसर्गरहितो | मोक्षस्तत्प्रत्ययं । सम्पत् २॥ अयं च कायोत्सर्गःश्रद्धादिरहितैः क्रियमाणोऽपि नेष्टसाधक इत्यत आह XXSCO ROSAARASSA ॥२२॥ Jain Educati o nal Page #57 -------------------------------------------------------------------------- ________________ सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वड्डमाणीए ठामि काउस्सग्गं श्रद्धया स्वाभिलाषेण न बलाभियोगादिना, मेधया हेयोपादेयपरिज्ञानरूपया न जडत्वेनामर्यादावर्ति. तया वा नासमञ्जसत्वेन, धृत्या मनःस्वास्थ्येन न रागाद्याकुलतया, धारणया अहंद्गुणाविस्मरणरूपया न तच्छ्रन्यतया, अनुप्रेक्षया अर्हगुणानामेव पुनः पुनश्चिन्तनेन न तद्वैकल्येन, वर्द्धमानयेति प्रत्येकं श्रद्धादिभिः सम्बध्यते, एवमेतैर्हेतुमिस्तिष्ठामि करोमि कायोत्सर्गम् । ननु प्राक् करोमि कायोत्सर्गमित्युक्तमेव किमर्थं पुनः 'ठामीत्यादि' उच्यते-सत्सामीप्ये सद्वद्वेति (५-४-१) सूत्रात्करोमि करिष्यामि इति क्रियाभिमुख्यं प्रागुक्तं, अधुना त्वासन्नतरत्वादस्य करणमेव । किं सर्वथा कायोत्सगर्गो ! नेत्याह 'अन्नत्थऊससिएणमित्यादि' व्याख्यास्य प्राग्वत् । अत्रापि विश्रामाष्टकोल्लिङ्गनपदानि, “ अरिहं वंदण सद्धा, अन्नत्थ सुहुम एव जा ताव । अड संपय तेयाला पय वन्ना दुसय तीसहिया" एष स्थापनाहद्वन्दनाख्यस्तृतीयोऽधिकारः ॥ द्वितीयो दण्डकः । स्तुतिश्चात्र मूलबिम्बमाश्रित्य देया। ततः स्तुतिदानानन्तरमस्यामवसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूवंस्तेषामासन्नोपकारित्वेन नामोकीर्तनाय चतुर्विंशतिस्तवं पठन्ति लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंत कित्तइस्सं, चउवीसंपि केवली ॥१॥ उस HOSTEDURESCRECALCOHO R Jain Education For Private & Personel Use Only Milaw.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ममजिअं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २॥|| वृत्तिः 15 सुविहिं च पुप्फदंतं, सीयलसिजंसवासुपुजं च । विमलमणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥|| ॥२३॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिटनेमि, पासं तह वद्धमाणं च ॥ ४ ॥ एवं मए अभिथुआ, विहूअरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु है। ॥५॥ कित्तियवंदियमहिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्गवोहिलाभं, समाहिवरमुत्तमं के दिंतु ॥ ६ ॥ चंदेसु निम्मलयरा, आइच्चेसु अहिअं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं । मम दिसंतु ॥७॥ ६ लोकस्य पञ्चास्तिकायात्मकस्य, केवलालोकदीपेनोद्योतकरान् प्रकाशकान् , धर्मतीर्थकरान् , नद्यादेः शाक्यादेश्च 8 द्रव्यतीर्थस्य निरासेन संसारोत्तारकसङ्घादिरूपधर्मतीर्थकरणशीलान् , जिनान् रागादिजेतृन् , अहंत इति विशेष्यपदं, तान् कीर्तयिष्ये नामभिः स्तोष्ये, चतुर्विंशतिमपि अपिशब्दाच्छेषक्षेत्रसम्भवाँश्च केवलिनों भावार्हत इत्यर्थः, नामान्येवाह-उसभेत्यादि गाथात्रयं पाठसिद्धम् । नामार्थस्तु सामान्यतो विशेषतश्चोच्यते-तत्र सामान्यत उसभोत्ति समग्रसँयमभरोद्वहनाय वृषभः इव वृषभः, एवं तावत्सर्वेऽप्यर्हन्तो वृषभाः, प्रथमजिने को विशेष इत्युच्यते-ऊर्वो Jain Education D onal For Private Personal Use Only Mw.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ पभलाग्छनत्वात् , मातुश्चतुर्दशखप्नेषु पूर्व वृषभदर्शनाचेति ऋषभः १॥ एवं सामान्यनामान्वर्थः सर्वेष्वपि भावनीयः ।। तत्र परीषहादिभिर्न जित इत्यजितः। गर्भस्थेऽस्मिन् जननी द्यूते राज्ञा न जितेति अजितः २ ॥ सम्भवन्ति |चतस्त्रिंशदतिशयाः अस्मिन् , शं सुखं भवत्यस्मिन्ननुते चेति सम्भवः, गर्भस्थेऽस्मिन् पृथ्व्यामधिका सस्यसम्भूति तेति सम्भवः ३॥ अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः । गर्भात्रभृत्येवाभीक्ष्णं शक्रेणाभिनन्दित इत्यभिनन्दनः ४॥ शोभना मतिरस्येति सुमतिः, गर्भस्थे अस्मिन् द्वयोः सपत्योर्व्यवहारच्छेदने मातुः सुनिश्चिता मतिरभूदिति सुमतिः ५॥ निष्पङ्कतामाश्रित्य पद्मस्येव प्रभाऽस्येति पद्मप्रभः, गर्भस्थे प्रभौ मातुः पद्मशयनदोहदो देवतया परितः पद्मवर्णश्चेति पद्मप्रभः ६ ॥ शोभनानि पार्थान्यस्येति सुपार्थः । गर्भस्थेऽस्मिन् माता सुपार्था जातेति सुपार्श्वः ७॥ चन्द्रवत्सौम्या प्रभास्येति चन्द्रप्रभः। गर्भस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति चन्द्रप्रभः ८॥ शोभनो विधिराचारोऽस्येति सुविधिः। गर्भस्थेऽस्मिन् मातापि सर्वविधिषु कुशला जातेति सुविधिः ९॥ समस्तसत्त्वसन्तापोपशमकत्वात् शीतलः । गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो राज्ञीकरस्पर्शादेवोपशान्त इति शीतलः १०॥ विश्वस्यापि श्रेयान् हितकर इति श्रेयांसः।गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या जनन्या आक्रान्ता श्रेयश्च जातमिति श्रेयांसः ११॥ वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः स एव वासुपूज्यः । गर्भस्थेऽस्मिन् वसूनि रत्नानि तैरभीक्ष्णं राजकुलं पूजितवान्, वसुपूज्यस्य राज्ञोऽपत्यमिति वा वासुपूज्यः Jain Educa t ional For Private Personal Use Only T Page #60 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥२४॥ PROPRESS |१२ ॥ विमलानि ज्ञानादीन्यस्येति विगतमलो वा विमलः । गर्भस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति तू | वृत्तिः विमलः १३ ॥ अनन्तकौशजयादनन्तानि वा ज्ञानादीन्यस्येत्यनन्तः। गर्भस्थेऽस्मिन् मात्रा रत्नखचितमनन्तं मह प्रमाणं दाम खग्ने दृष्टमिति अनन्तः१४॥ दुर्गतौ पतन्तं सत्त्वसङ्घातं धारयतीति धर्मः। गर्भस्थेऽस्मिन् माता दाना| दिधर्मपरा जातेति धर्मः १५॥ शान्त्यात्मकत्वात्तत्कर्तृत्वाचेति शान्तिः, अस्मिन् गर्भस्थे पूर्वोत्पन्नाऽशिवस्य शान्तिर्जातेति शान्तिः १६ ॥ कौ पृथिव्यां स्थितवानिति निरुक्तात् कुन्थुः। गर्भस्थेऽस्मिन् माता रत्नविचित्रं कुन्थुरूपं दृष्टवतीति कुन्थुः १७ ॥ 'सर्वोत्तमे महासत्त्वाकुले य उपजायते । तस्याभिवृद्धये वृद्धरसावर उदाहृतः' इत्यरः। गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इति अरः १८॥ परीषहादिमल्लजयान्मल्लिः आपत्वादिकारः। गर्भस्थेऽस्मिन् मातुः सर्वतुककुसुममाल्यशयनीयदोहदो देवतया पूरित इति मलिः १९॥ मन्यते जगतस्त्रिकालावस्थामिति मुनिः । सुष्ठु व्रतान्यस्येति सुव्रतः। स चासौ सुव्रतश्चेति मुनिसुव्रतः। गर्भस्थेऽस्मिन् माता मुनिवत्सु-18 व्रता जातेति मुनिसुव्रतः २०॥ परीषहादिनामनान्नमिः । गर्भस्थेऽस्मिन् प्रत्यन्तनृपैरवरुद्ध नगरे भगवत्पुण्यशक्तिप्रेरितां प्राकारोपरिस्थितां भगवन्मातरमवलोक्य ते वैरिनृपाः प्रणता इति नमिः २१॥ अरिष्टस्य दुरितस्य नेमिश्चक्रधारेवेत्यरिष्टनेमिः । गर्भस्थेऽस्मिन् मात्रा महानरिष्टरत्नमय उत्पतन्नेमिदृष्ट इति अरिष्टनेमिः अकारोऽत्राप- ॥२४॥ श्चिमादिशब्दवत् २२ ॥ सर्वभावान्पश्यतीति निरुक्तात्पार्थः । गर्भस्थेऽस्मिन् माता शयनीयस्था निशि तमस्यपि Jain Educationl i onal For Private Personel Use Only w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ RRORESOL सर्पमपश्यदिति पार्थः २३ ॥ उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः । गर्भस्थेऽस्मिन् ज्ञातकुलं धनधान्या/ दिभिवृद्धिङ्गतमिति वर्द्धमानः २४ ॥ एवं कीर्तयित्वा चित्तशुद्धये प्रणिधानमाह-एवमित्यादि, एवं पूर्वोक्तप्रका-5 रेण मयाभिष्टुता नामादिभिः कीर्त्तिता, किंविशिष्टाः! विधूतरजोमलाः, वध्यमानं वद्धं ऐयापथं वा कर्म रजः, पूर्वबद्धं | |निकाचितं साम्परायिकं वा मलं, ते विधूते अपनीते यैस्ते विधूतरजोमलाः, अत एव प्रक्षीणजरामरणाः, चतुर्विंशतिरपि जिनवराः, अपिशब्दः प्राग्वत् , जिनवराःश्रुतादिजिनेभ्यः प्रकृष्टास्तीर्थकराः, मे मम, प्रसीदन्तु प्रसादपराभवन्तु । यद्यप्येते वीतरागत्वान्न प्रसीदन्ति तथापि तानचिन्त्यमाहात्म्योपेतान् चिन्तामण्यादीनिव मनःशुयाराधयन्नभीष्टफलमवाप्नोतीति । तथा 'कित्तियेत्यादि' कीर्तिताः खनामभिः प्रोक्ताः, वन्दिताः कायवाड्मनोभिः स्तुताः, महिताः पुष्पादिभिः पूजिताः, य एते ऋषभाद्याः, लोकस्य प्राणिवर्गस्य कर्ममलाभावेनोत्तमाः, सिद्धा निष्ठितार्थाः, अरोगस्य भाव आरोग्यं सिद्धत्वं तस्मै बोधिलाभोऽर्हद्धर्मावाप्तिः आरोग्यबोधिलाभस्तं, स चानिदान एव मोक्षाय अतस्तदर्थGमाह-समाधिवरं वरसमाधि परमखास्थ्यरूपं भावसमाधिमित्यर्थः, सोऽप्यनेकधा तारतम्येनातः उत्तमं सर्वोत्कृष्टं ददतु । भावसमाधिगुणाविर्भावकं जिनदत्ताख्यानकं तथाहि छद्मस्थ एकदा वीरो, वैशाल्यामाययौ बहिः । तस्थौ प्रतिमया देवकुले काले घनागमे ॥१॥ तत्रासीत्परमः श्राद्धो जिनदत्ताभिधः सुधीः। च्युतः श्रेष्ठिपदाजीर्णश्रेष्ठित्वेन स विश्रुतः॥२॥ वीरं संवीक्ष्य बन्दित्वा, कृत्वो SOCIOSASTOSO ESTOS AS98 ARS For Private 8 Personal Use Only jainelibrary.org nin Education Page #62 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥२५॥ Jain Education वृत्तिः पास्तिं चिरागृहम् । आगादहिण्डनेनास्य, तर्कयन्नुपवासिताम् ॥ ३ ॥ एवं प्रतिदिनं कुर्वन् वर्षारात्रमतीत्य सः । दध्यौ खाम्यद्य महे यद्यागच्छेत्परेण किम् ॥ ४ ॥ ध्यायन्निति गृहस्यान्तस्तस्थौ स्वस्थमनाश्चिरम् । मध्याहे तु गृहद्वारे, सोऽथ स्थित्वेत्यचिन्तयत् ॥ ५ ॥ यद्यत्रैष्यति वीरोऽद्य, कल्पद्रुरिव जङ्गमः । संमुखस्तस्य यास्यामि, मूर्द्ध| बद्धाञ्जलिस्तदा ॥ ६ ॥ तं त्रिः प्रदक्षिणीकृत्य, वन्दिष्ये सपरिच्छदः । ततो नेष्ये गृहस्यान्तर्निधानमिव जङ्गमम् ॥ ७ ॥ प्रधानैस्तत्र पानान्नैः, प्रासुकैरेपणीयकैः । भक्त्या तं पारयिष्यामि, संसाराम्भोधितारकम् ॥ ८ ॥ पुनर्नत्वा | तु यास्यामि, पदानि कतिचित्ततः । धन्यंमन्यः स्वयं भोक्ष्ये, शेषमुद्धरितं मुदा ॥ ९ ॥ एवं मनोरथश्रेणीं, जिनद| त्तस्य कुर्वतः । श्रीवीरोऽभिनवश्रेष्ठिगृहं भिक्षार्थमागमत् ॥ १० ॥ कुल्माषा दापितास्तेन, चेट्या चटुकहस्तया । सुपात्र| दानतस्तत्र (ग्रं ७०० ) पञ्च दिव्यानि जज्ञिरे ॥ ११ ॥ नृपाद्या मिलितास्तत्र, श्रेष्ठवसौ तैः प्रशंसितः । पारयित्वा ततोऽन्यत्र, विहर्तुं प्रभुरभ्यगात् ॥ १२ ॥ जिनदत्तो निशम्याथ, ध्वनन्तं देवदुन्दुभिम् । दध्यौ धिग्मामधन्योऽहं यन्ना| यान्गृहं प्रभुः ॥ १३ ॥ तत्पुर्यामथ तत्राहि केवली समवासरत् । नृपाद्या एय तं नत्वाऽपृच्छन् कः पुण्यवानिह ॥ १४ ॥ सोऽथाख्यजिनदत्तं तं राज्ञोचेऽनेन नो जिनः । पारितः पारितः किन्तु, श्रेष्ठिनाऽभिनवेन सः ॥ १५ ॥ | केवली कथयित्वाऽस्य, भावनां मूलतोऽपि हि । बभाषे भावतोऽनेन, पारितः परमेश्वरः ॥ १६ ॥ दधानेन समाधिं तं प्रधानं धीमता तदा । द्वादशस्वर्गसंसर्गयोग्यं कर्म समर्जितम् ॥ १७ ॥ किञ्चान्यद्यदि नाश्रोष्यत्, तदा ॥२५॥ Jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ सौ देवदुन्दुभिम् । ततस्तदैव सोऽप्राप्स्यत्केवलज्ञानमुज्ज्वलम् ॥ १८ ॥ अनेन भावशून्येन, नूतनश्रेष्ठिना पुनः। सुपादानतः प्राप्तं, स्वर्णवृष्टयादिकं फलम् ॥ १९॥ समाधिरहितो जीवः, स्यालभेतैहिकं फलम् । समाधिना पुनयुक्तः, वर्गमोक्षावपि क्षणात् ॥ २०॥ जिनदत्तं प्रशस्याथ, ते सर्वेऽगुर्यथागतम् । जिनास्तदेवं विज्ञेया, नूनं भावसमाधिदाः ॥२१॥ | तथा-'चन्देसु इत्यादि'पञ्चम्यर्थे सप्तमी,ततश्चन्द्रेभ्यो निर्मलतराः कर्ममलकलङ्कापगमात् ,आदित्येभ्योऽधिकं प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात् , यदागमः"चंदाइच्चगहाणं, पभा पयासेइ परिमियं खितं । केवलिय-10 नाणलंभो। लोयालोयं पयासेइत्ति" सागरवरः स्वयम्भूरमणाम्भोधिस्तद्वद्गम्भीराः परीपहाद्यक्षोभ्यत्वात् ,सिद्धाः क्षीणाशेषकर्माणः, सिद्धिं परमपदावाप्ति, मम, दिशन्तु प्रयच्छन्तु । 'अडवीस पयपमाणा, इह संपय वण्ण दुसयछप्पण्णा । नाम जिणत्ययरूवो, चउवीसथउ एस अहिगारो'॥ एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोकेऽर्हचैत्यानां वन्दनाद्यर्थ कायोत्सर्गक-12 हरणायेत्थं पठति-सव्वलोए अरिहन्तचेइयाणमित्यादि वोसिरामीति यावत् ।अर्थःप्राग्वत् ,नवरं सर्वलोके अधस्तिर्यगृर्द्धलो-15 करूपे,तत्राधोलोके चमरादिभुवनेषु द्वासप्ततिलक्षाधिकसप्तकोटिसंख्येषु १ तिर्यग्लोकेऽसंख्येयेषु व्यन्तरनगरद्वीपाचल ज्योतिष्कविमानादिपुरऊद्ध लोके सौधर्मादिवर्गगतविमानेषु त्रयोविंशत्युत्तरसप्तनवतिसहस्राधिकचतुरशीतिलक्षसंख्ये-2 ४ घिति ३अत एव स्तुतिरत्र सर्वतीर्थकरसाधारणा। एप सर्वलोकस्थापनार्हत्स्तवरूपः पञ्चमोऽधिकारः, तृतीयो दण्डकः॥ CCCCIASISARKARS Jain Educati o INo. nal Tw.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्ति साम्प्रतं येन तेऽर्हन्तस्तत्कथिताश्च भावा ज्ञायन्ते तत्रदीपकल्पं श्रुतमर्हति कीर्तनम्। तत्रापि तत्प्रणेतॄन् प्रथमं स्तौति- पुक्खरवरदीवड्ढे, धायइसंडे य जंबूदीवे य । भरहेरवयविदेहे, धम्माइगरे णमंसामि ॥ १॥ ___ पुष्करवरद्वीपस्तृतीयद्वीपस्तस्यार्द्ध मानुषोत्तरपर्वतादर्वाग्भागवर्तिनि, तथा धातकीखण्डे च द्वितीयद्वीपे, (जम्बूद्वीपे चाये ) यानि भरतैरावतमहाविदेहानि पञ्चदश क्षेत्राणि तेषु प्राकृतत्वादेकवचनम् । धर्मस्य श्रुतधर्मस्यादि-12 करान्नमस्यामि स्तुवे । एष षष्ठोऽधिकारः। अधुना श्रुतधर्म स्तौति| तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे, पप्फोडिअमोहजालस्स F॥२॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । कोदेवदाणवनरिंदगणच्चि-14 अस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥ सिद्धे भो पयओ णमो जिणमए नंदी सया संजमे, देवनागसुवण्णकिण्णरगणसब्भूअभावच्चिए । लोगो जत्थ पइटिओ जगमिणं तेलोकमच्चासुरं, धम्मो में 2वडउ सासओ विजयओ धम्मुत्तरं वड्डउ ॥४॥ तमोऽज्ञानं तदेव तिमिरं यद्वा बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं तिमिरम् , तस्य तयोर्वा पटलं CARROCOCCASER-SCRECOLORS ॥२६॥ Jain Education For Private Personal Use Only jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ ACCORRECORPHANSROSROSAR वृन्दं तद्विध्वंसयति विनाशयतीति तमस्तिमिरपटलविध्वंसनः । सुरगणनरेन्द्रमहितस्येति व्यक्तम् । सीमायां मर्यादायां - |धारयतीति सीमाधरः प्रक्रमात् श्रुतधर्मस्तस्य । प्राकृतत्वात्कर्मणि षष्ठी । अतस्तं वन्दे । तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी । प्रकर्षण स्फोटितं विवेकिनां मोहजालं मिथ्यात्वादिरूपं येन तस्य । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनपूर्वकमप्रमादविषयतां दर्शयति- जाईत्यादि' जातिजरामरणशोकप्रणाशनस्य जातिर्जन्म शेषं व्यक्तम् । कल्यमारोग्यं अणति शब्दयतीति कल्याणम् । पुष्कलं सम्पूर्ण च, नच तदल्पं किन्तु विशालं विस्तीर्ण, सुखं आवहयति प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, देवदानवनरेन्द्रगणार्चितस्येति तु सुरगणनरेन्द्रमहितस्येत्यस्यैव निगमनम्, व्यक्तञ्चैतत्, धर्मस्य श्रुतधर्मस्य सारं सामर्थ्यमुपलभ्य कः प्रमादं कुर्यान्न कश्चिदित्यर्थः । अत्रार्थे सम्प्रदायःप्रमादात्सूरिरकोऽत्र, प्रेत्याभूद्विगतश्रुतः। तत्रोद्यच्छत्स एवाभूत्पारदृश्वा श्रुताम्बुधेः॥ १ ॥ तथा हि-एकस्मिन् | भ्रातरौ गच्छे, गङ्गाकूलनिवासिनी । व्रतं जगृहतुः शान्तौ, तत्रैकोऽभूद्वहुश्रुतः ॥२॥ सूरिजज्ञे क्रमेणासौ, शिष्यैः सूत्रार्थमिच्छुभिः । सेव्यमानो दिनं सर्व, विश्रामं नाश्नते क्वचित् ॥३॥ निशायामपि सूत्रार्थचिन्तनप्रच्छनादिभिः। नाससाद सुखं निद्रामन्वहं व्यग्रमानसः ॥ ४ ॥ भ्राता तस्य द्वितीयस्तु, नित्यमास्ते यथासुखम् । तं च पश्यन्नसौ 5 सूरिर्दध्यौ दुर्बुद्धिबाधितः ॥५॥ अहो मे बान्धवो धन्यो, योऽयमास्ते सदा सुखी । ज्ञानविज्ञानहीनत्वात्केनाप्यायास्यते न हि ॥६॥ अजाकृपाणकल्पेन, ज्ञानेनाहं त्ववानुयाम् । दुःखं ततोऽत्र केनापि, विदुषा सूचितं य(त) था in Education For Private Personal Use Only Khainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥२७॥ ॥ ७॥ मूर्खत्वं हि सखे ममापि रुचितं, तस्मिन्यदष्टौ गुणा निश्चिन्तो १ बहुभोजनो २ ऽत्रपमना ३ नक्तं- वृत्तिः दिवाशायकः ४ । कार्याकार्यविचारणान्धवधिरो ५ मानापमाने समः ६ प्रायेणामयवर्जितो ७ दृढ़वपु ८ मूर्खः सुखं | जीवति ॥ ८॥ शार्दूल० ॥ इत्थं पुनर्न भावयति, यथा 'नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वताम् , येषां या-3 |न्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकरहितैर्भूभारभूतैनरैः ॥९॥ शार्दूल०॥ ज्ञानप्रद्वेषतश्चैवं, ज्ञानमाशातयन्नसौ । दुष्टबुद्धिः प्रमादेन, ज्ञानघ्नं कर्म बद्धवान् ॥ १० ॥ ज्ञानाचारातिचारं तमनालोच्य विपद्य च । देवोऽभूदेवलोकेऽसौ, सच्चारित्रप्रभावतः ॥११॥ च्युत्वाभीरकुले कस्मिन् भरतेऽत्र सुतोऽजनि । पितृभ्यामनुरूपांस, कन्यामुद्वाहितो युवा ॥ १२ ॥ तस्यैकदा सुता जज्ञे, सुरूपा भद्रकन्यका । यौवनं प्राप सा यूनां, मनोनयनहारकम् ॥ १३ ॥ अनोधुरि निधायैना, तत्पिता नगरं प्रति । प्रतस्थे सममाभीरघृतं विक्रेतुमन्यदा ॥ १४ ॥ तामेव पश्यतां तेषामनांसि च मनांसि च। उत्प| थस्थान्यभज्यन्त, सद्यः प्रस्फाल्य कुत्रचित् ॥ १५॥ विलक्षीभूय सम्भूय, तैरित्यौच्यत तावथ । नाम्ना शकटाशकटापितेति च मुहुर्मुहुः ॥ १६ ॥ तदेव तस्य वैराग्यं, बभूव लघुकर्मणः । सुतामुद्वाह्य केनापि, दत्वा तस्मै धनादि-६ कम् ॥ १७ ॥ गच्छे कस्मिन् स निष्क्रम्य, योगोद्वहनमादृतः । कुर्वन्नध्यैष्ट सुस्पष्टमुत्तराध्ययनत्रयम् ॥ १८॥ पठतो ॥२७॥ ऽसंस्कृताख्यं तु, तुर्याध्ययनमजसा । तज्ज्ञानावरणीयाख्यमागात्कर्मोदयं ततः ॥ १९ ॥ अधीयानस्य तस्यागादा-13 RECORRENCESCORECASTOCOCCAK प्रतस्थे सममाभारत का विलक्षीभूय सम्भूय, तारापि, दत्वा तस्म Jain Education For Private Personal Use Only nelibrary.org Page #67 -------------------------------------------------------------------------- ________________ चाम्लाभ्यां दिनद्वयम् । नैकोऽप्यालापकस्त्वागात् , कृच्छ्रेणाप्यभियोगतः ॥ २०॥ ततोऽसौ गुरुभिःप्रोचे किं तेऽनुज्ञाप्यतामिदम् । स प्राह भगवन्नस्य, योगः कीदृग् ततो गुरुः ॥ २१॥ ऊचे यावदिदं नैति, तावदाचाम्लमस्य हि । स माह कृतमन्येन, श्रुतेन तपसा च मे ॥ २२ ॥ आचाम्लान्यथ सोऽकापवादशाब्दी समाहितः। क्षयमाप च तत्कर्म, सुखेनाध्यैष्ट तच्छ्रतम् ॥ २३ ॥ शेषं चापि श्रुतं क्षिप्रमधीते स्म महामतिः । श्रुतभक्तेरिहाऽमुत्र, स सर्वसुखभागभूत् ॥ २४ ॥ यतश्चैवमतः ‘सिद्धे भो पयओ' इत्यादि । चतुर्थ्याः स्थाने सप्तमीति सिद्धाय, फलाव्यभिचारेण प्रतिष्ठिताय सकलनयव्यापकत्वेन त्रिकोटीपरिशुद्धत्वेन च प्रत्याख्याताय, भो इत्याद्यतिशयिनामामन्त्रणे पश्यन्तु भवन्तः, प्रयतः आदरपरोऽहं भूत्वा, नमो जिनमताय कुर्वे इति शेषः । तस्मिंश्च सति नन्दिः समृद्धिः, सदा, संयमे चारित्रे भूयात् , यदाऽऽर्षम् 'पढमं नाणं तओ दयेत्यादि । किंविशिष्टे संयमे 'देवं' इत्यादि देवा वैमानिकाः, नागा धरणादयः, शोभनो वर्णो येषां ते सुवर्णा ज्योतिष्काः किंनरा व्यन्तरविशेषास्तेषां गणैः समूहैः सद्भूतभावेनार्चितस्तस्मिन् । अत्र वकारेऽनुखारः प्राकृतत्वात्, सकारस्य द्वित्वं च, लोक्यत इति लोको ज्ञानं स 8| यत्र श्रुते प्रतिष्ठितस्तद्वशीभूतः। जगदिदं ज्ञेयतया प्रतिष्ठितम् । किम्भूतं, त्रैलोक्यमांसुरं आधाराधेयरूपं तत्र | त्रैलोक्यमूोधस्तिर्यग्लोकलक्षणं तस्मिन्मासुरमित्युपलक्षणत्वान्नारकतिर्यगादिपरिग्रहः । अयमित्थम्भूतो धर्मः| | श्रुतधर्मो, वर्द्धतां वृद्धिं यातु, शाश्वतोऽर्थतो नित्यः । विजयतां परवादिविजयेन । धर्मोत्तरं चारित्रधर्मस्य प्राधान्यं । SACCHARCANARX**** Jain Educatio n al For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥२८॥ यथा भवत्येवं, वर्द्धतां पुनर्वृद्ध्यभिधानं प्रत्यहं मोक्षार्थिना ज्ञानवृद्विविधेया इत्युपदेशार्थ । श्रुतस्यैव वन्दनादिप्रत्ययं कायोत्सर्गार्थ पठति 'सुयस्स भगवओ' इत्यादि वोसिरामि' इति यावत् । अर्थः प्राग्वत् , नवरं श्रुतस्येति प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य, भगवतः समग्रैश्चर्यादियुक्तस्य । स्तुतिश्चात्रे श्रुतस्य दातव्या "सुयनाणत्थयरूवो, अहिगारोएस होइ सत्तमओ। इह पयसंपय सोलस नवुत्तरा वण्णदुन्नि सया" चतुर्थो दण्डकः। ततश्च सर्वानुष्ठानफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति'सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं, नमो सया सव्वसिद्धाणं ॥१॥' सिद्धेभ्यः परिनिष्ठितार्थेभ्यः, ते च सामान्यतः “कम्मे सिप्प य विजों य मंते जोगे य आगमे । अर्थ जत्ता अभिप्पाए तवे कम्मक्खए इय ॥१॥” इत्याद्यनेकविधाः स्युरतआह--बुद्धेभ्यो ज्ञाततत्त्वेभ्यः, पारं पर्यन्तं संसा रस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः, परम्परागतेभ्यः परम्परया *चतुर्दशगुणस्थानक्रमारोहरूपया, यद्वा १ तृतीयकायोत्सर्गे । २ कर्मणि कृषिवाणिज्यादौ सिद्धो निपुणः कर्मसिद्धः । ३ गुरूपदेशके शिल्पे सिद्धः शिल्पसिद्धः । ४ विद्यायां सिद्धः । ५ मन्ने सिद्धः । ६ योगसिद्धः औषधसिद्धः। ७ आगमसिद्धः सर्वसिद्धान्तवेत्ता। ८ अर्थसिद्धः अतिद्रव्योपार्जनपरः । ९ जले स्थले च यस्य निर्विघ्ना यात्रा स यात्रासिद्धः । १० चतुर्थबुद्धिनिपुणोऽभिप्रायवेत्ता अभिप्रायसिद्धः । ११ तपःसिद्धो महातपत्ती । |१२ कर्मणां क्षयेण सिद्धः कर्मक्षयसिद्धः । “मिच्छे १ सासण २ मीसे ३, अविरय ४ देसे ५ पमत्त ६ अपमते ७ । नियट्टि ८ अनियहि || २८.। Jain Education For Private Personal Use Only U jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ कथंचित्कर्मक्षयोपशमादेः सम्यग्दर्शनं ततो ज्ञानं ततश्चारित्रमित्येवंभूतया गतास्तेभ्यः, लोकाग्रमुपगतेभ्यः सिद्धिक्षेत्र है सम्प्राप्तेभ्यः, नमः सदा सर्वसिद्धेभ्यः, तीर्थसिद्धादिपञ्चदशविधेभ्यः, तेचामी जिणं १ अजिण २ तित्थ ३ तित्था ४ गिहि ५ अण्ण ६ सलिंग ७ थी ८ नर ९ नपुंसा १० । पत्तेय ११ सयंबुद्धा य १२ बुद्धबोहि १३ क १४ णिक्का य १५।१।बुद्धा आचार्यास्तैोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः। शेष व्यक्तम् । सिद्धस्तुतिरष्टमोऽधिकारः॥ ४ अथासन्नोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीवीरखामिनः स्तुतिं पठति ‘जो देवाणवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥२॥[3] OSHO*SUSHOT N९ सुहुमु, १० वसम ११ खीण १२ सजोगी १३ अजोगी १४ गुणा ॥ १॥ कर्मग्रन्थे. १ तीर्थकरत्वेन सिद्धा जिनसिद्धा-ऋषभादिवत् ।। २ अतीर्थकरसिद्धा- भरतादिवत् । ३ तीर्थे प्रवृत्ते सिद्धाः-जम्बुस्खाम्यादिवत् । ४ अतीर्थसिद्धा- मरुदेवादिवत् । ५ गृहस्थलिङ्गेन सिद्धाः -चिलातिपुत्रवत् । ६ अन्यलिङ्गेन सिद्धा-बल्कलचीरीवत् । ७ साधुवेषेण सिद्धाः-खलिङ्गसिद्धाः । ८ स्त्रीसिद्ध :-चन्दनावत् । ९ पुंसिद्धाइलातीपुत्रवत् । १० कृत्रिमनपुंसकसिद्धा-गाङ्गेयादिवत् ११ प्रत्येकबुद्धसिद्धाःकरकण्डादिवत् । १२ खयम्बुद्धसिद्धाः कारणं विनापि आर्द्रकुमारवत् । १३ आचार्यबोधिता-बुद्धबोधिताः । १४ एकसमये एके सन्तो ये सिद्धा-एकसिद्धाः । १५ एकसमये अनेके सिद्धाअनेकसिद्धाः । O SHOP hinelibrary.org For Private Personal Use Only Jain Education in Page #70 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥२९॥ Jain Education यो देवानामपि भवनपत्यादीनां पूज्यत्वाद् देवः, यं देवाः प्राञ्जलयो विनयरचितकरसम्पुटा नमस्यन्ति तं भगवन्तं देवदेवेः शक्रादिभिर्महितं पूजितम्, शिरसा वन्दे महावीरम् । अथ नमस्कारफलप्रदर्शनायाह-'इक्कोवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥ एकोपि नमस्कार आस्ताम् बहवो, जिनवरवृषभाय जिनाः श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभः | तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै वर्द्धमानाय किम् ? इत्याह- संसारसागरात् तत्र तिर्यग्नरनारका| मरभवानुभवलक्षणः संसारः, स एव प्रभूतभवस्थित्यादिभिर्दुष्प्राप्यमाणपारत्वात् सागर इव तस्मात्तारयति पारं नयति, | कम् ? इत्याह- नरं वा नारीं वा, नरग्रहणं ( ग्रन्थाग्रम् ८००) पुरुषोत्तमधर्मप्रतिपादनार्थम्, नारीग्रहणंतासामपि तद्भव | एव मुक्तिगमनज्ञापनार्थम्, नहि क्वापि स्त्रीषु विशेषेण मुक्तिगमनं प्रति प्रतिबन्धः प्रतिपादितोऽस्ति, तत्कारणस्य रत्नत्रयस्य नरेषु नारीषु चाविशेषेण भणनात्, तत्पालनस्य च उभयत्रापि प्रत्यक्षोपलभ्यमानत्वात् । | अथैतासां सप्तमनरकगमनाभावेनो वधोगतिवैषम्य दर्शनात्कश्चिन्मुक्तिगमनं प्रति विप्रतिपद्यते, तदप्ययुक्तम्, नहि यस्याधः स्तोकगतिस्तस्योर्द्धमपि स्तोकैव तथाहि - अधोगतौ भुजपरिसर्पा द्वितीयां नरकपृथिवीम् पक्षिणस्तृतीयाम्, सिंहास्तुर्याम्, उरगाः पञ्चमीमेव यावद्यंति न परतः परपृथ्वीगमनहेतुतथाविधमनोवीर्यविरहात् । अथ च सर्वेऽप्यूर्द्धमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनादू कर वृत्तिः ॥२९॥ jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ Jain Education गतावपि तद्वैषम्यम्, तथाच सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येपि निर्वाणं समानमिति एप नवमोधिकारः । एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, सम्प्रदायाच अन्ये अपि । यदाहावश्यकचूर्णिकृत् सेसा जहिच्छाएत्ति । 'उज्जित सेलसिहरे, दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवहिं, अरिट्टनेमिं नम॑सामि ||४||' कण्ठ्या | 'नवरं निसीहियत्ति' सर्वव्यापार निषेधात् नैषेधिकी मुक्तिः । एष दशमोऽधिकारः । अत्र च किञ्चित्सम्प्रदायागतमुच्यते - पुरा यदेदं श्रीमदुज्जयन्तमहातीर्थमाशाम्बरैः श्री श्रमणसङ्घपार्थाद्वलादुद्दालयितुं प्रारब्धम्, तदा सङ्घस्य कायोत्सर्गानुभावेन कम्पिता शासनदेवता नृपपर्षदि दूरादानीतकन्यामुखेन उज्जि - न्त सेलसिहरेत्यादि' गाथां चैत्यवन्दनान्तर्गतां कृत्वा समार्पयत्, तत्प्रभृत्येव सकलसङ्गेन पठ्यमानेयमाजगामेति । तथा - ' चत्तारि अट्ठ दस दो य वंदिया जिणवरा चउवीसं । परमट्टनट्टियट्टा, सिद्धा सिद्धिं | मम दिसन्तु ॥ ५ ॥ ' परमट्टनट्ठियत्ति परमार्थेन (न) कल्पनामात्रेण निष्ठिता अर्था येषां ते तथा, शेषं व्यक्तम् । एप एकादशोऽधिकारः ॥ अत्रापि सम्प्रदायः – चम्पायां प्रस्थितं वीरं, नत्वाऽऽपृच्छय सगौतमौ । साधू शालमहाशाली, पृष्ठचम्पामुपेयतुः * । ॥ १ ॥ स्वस्त्रीयो राट्र तयोस्तत्र पितृभ्यां सह गागिलिः । यशोमतीपिठरकाभिधाभ्यां व्रतमाददे ॥ २ ॥ आगच्छ१ भागिनेयः । २ शालमहाशालयोः । पृष्ठचम्पेयं हिमवदुत्तरतस्तिव्यकाव्य ( टिबेट) नगरे प्रसिद्धेति - प्रसिद्ध कर्ता. w.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ श्राद्धप्र. तां ततः शालादीनां प्रभुपदान्तिके । केवलज्ञानमुत्पेदे पञ्चानामपि वर्त्मनि ॥३॥ गौतमस्तु जिनोपान्ते, ययौ यावद्विवन्दिपुः । प्रचेलुस्तेऽथ शालाद्यास्तावत्केवलिपपदि ॥ ४ ॥ ततस्तान् गौतमोऽवादीद्वन्दध्वं किं न भो विभु-है। ॥३०॥ म् । खाम्यूचे केवलज्ञानभाजो माशातयतकान् ॥ ५ ॥ श्रुत्वेति गौतमेनते क्षमयांचक्रिरे ततः । शुश्रुवे प्रागजिनाख्यांतमर्थमेवं जनो ब्रुवन् ॥ ६॥ यो भूमिगोचरो देवान् , वन्दतेऽष्टापदे गिरौ । केवलज्ञानमासाद्य स सिध्यत्यत्र जन्मनि ॥७॥ चक्रे मनोरथं यावद्गौतमस्तावदहता। आदिष्टोऽष्टापदे देवान् नन्तुं लब्धिनिधे ब्रज MIn८॥ सोऽचालीदथ तत्रान्ये श्रुत्वेति जनवार्तया। मुक्तीच्छवोऽचलँस्तत्र, कौण्डिन्याद्यास्तपखिनः ॥९॥ तत्र पञ्चशतीयुक्तः, कौण्डिन्याख्यश्चतुर्थकृत् । आर्द्रमूलफलाहारी प्रथमां मेखलां ययौ ॥ १०॥ दिन्नः कुलपतिः पष्ठभोजी पञ्चशतीयुतः । शुष्कमूलफलाहारी, द्वितीयामारुरोह सः ॥ ११॥ सेवाली त्वष्टमासेवी, शुष्कसेवालभोजकः। सोऽपि तावत्परीवारोऽध्यारुरोह तृतीयकाम् ॥१२॥ तदुमक्षमा गन्तुं, ते निरीक्ष्याथ गौतमम् । दध्युः स्थूलधियः । स्थूलः कथमेपोऽधिरोक्ष्यति ॥ १३॥ सूर्यस्यांशून् समाश्रित्य, तेषामुत्पश्यतामपि । स गरुत्मानिवोडीय, ययौ मंच हगिरेः शिरः ॥ १४ ॥ गौतमस्येति शक्त्या ते, विस्मिता इत्यचिन्तयन् । अस्य शिष्या भविष्यामः, प्रत्यायातो महा १ तदेवाह-गौतमेन जनः शुश्रुवे जनात् श्रुतमित्यर्थः, जनः किं कुर्वन् ? प्राक् पूर्व जिनाख्यातमर्थमेवं ब्रुवन्, विहारकाले गौतमस्य | व्याख्यानावसरे वीरेणोक्तेऽर्थे आलापः कृतो लोकैः । २ चतुर्थ करोतीति चतुर्थकृत्, एकं उपवासं पारणे उत्तरपारणे एकाशनं करोतीत्यर्थः | %3D Jain Education Artional P w.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ ASSACROREAKESARRELEASE त्मनः ॥१५॥ गौतमोऽथ चतुारे, चैत्ये दक्षिणदिस्थितान् । सम्भवादीन् जिनांस्तत्र, चतुरश्चतुरोऽनमत् ॥१६॥|४|| प्रत्यगाशास्थितानष्टौ, सुपार्थादीन् जिनांस्ततः । ततोप्युत्तरदिक्संस्थान् , धर्मादींश्च दशार्हतः॥ १७ ॥ ततः पूर्वदिगासीनं, नाभेयमजितं तथा । मानवर्णयुतानेवं, चतुर्विंशतिमहतः ॥ १८॥ ववन्दे विधिवद्धृन्दारकवृन्दाभिव|न्दितान् । इन्द्रभूतिर्दिनं सर्व, ततः सायं विनिर्ययौ ॥ १९॥ सोऽथ पृथ्वीशिलापट्टे, निषसाद विशारदः । कुबेरोऽथ तदागत्य, तं वन्दित्वा निषेदिवान् ॥ २०॥ तस्याग्रे गौतमोऽत्युग्राननगारगुणान् जगौ। शङ्काहृत्पुण्डरीकाख्यं, तथाध्ययनमुत्तमम् ॥२१॥ ततः सामानिको दधे, सहस्रार्द्धमितं ? सुरः। सम्यक्त्वं च क्रमात्सोऽभूद्वज्रोऽन्त्यो दशपूर्षिणाम् ॥ २२॥ द्वितीयेऽह्नि जिनान्नत्वाऽवतरन्नथ गौतमः। विज्ञप्तस्तापसभत्तया, देहि दीक्षां दमीश्व(र)रः ॥२३॥ दीक्षितास्तेन ते तस्मादुत्तेरुः पर्वतादथ । पारणं परमान्नेन, कारयामास गौतमः ॥ २४ ॥ एकप्रतिग्रहक्षीरदृष्ट्वा भोज्यञ्च तावताम् । विस्मयात्केवलज्ञानं, पञ्चशत्याः क्षणादभूत् ॥ २५॥ मार्गेऽथ पञ्चशत्याश्च, शेषाणां जिनदर्शनात् । केवलज्ञानमापुश्च(स्ते), तहिने शुभभावतः ॥२६॥ गौतमस्तु जिने वीरे, निवृते प्राप केवलम् । तदेवं गौतमनात्र, चतुराद्या जिना नताः॥२७॥ 'संपयपयप्पमाणा, इह वीस छहत्तरं च वण्ण सयं । पणिवायदंडगाइसु पंचमओ दंडओ य इमो। एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्यप्रवृत्त्यर्थमिदमाह १ दशपूर्वज्ञाता वज्रस्वामी। Jain Education in For Private & Personel Use Only M ainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥३१॥ Jain Education I 'वेयावच्चगराणं, संतिगराणं, सम्मद्दिहिसमाहिगराणं क० अ० । ' "वैयावृत्त्यकराणां प्रवचनार्थ व्यापृतभावानां गोमुखयक्षादीनां शान्तिकराणां सर्वलोकस्य, सम्यग्दृष्टिविषये समाधिकराणां, एषां सम्बन्धिनां षष्ठ्याः सप्तम्यर्थत्वादेतद्विषयं वा आश्रित्य करोमि कायोत्सर्गम्, अत्र वन्दणवत्तियाए इत्यादि न पठ्यते, तेषामविरतत्वात् । अन्यत्रोच्छु सितेनेत्यादि पूर्ववत्, तत एतेषां स्तुतिं भणित्वा प्राग्वच्छक्रस्तवं च ततः सर्वचैत्यसाधुवन्दनं कृत्वा स्तोत्रं च यथोचितमुद्दामगम्भीरखरेण पठित्वा "मुत्तासुत्तीमुद्दा, सेमा जहिं दोवि गब्भिया हत्था । ते पुण णिलाडदेसे, लग्गा अन्ने अलग्गति ॥ १॥" एवंलक्षणया मुक्ताशुक्तिमुद्रया प्रणिधानं करोति, तच्चेदम्जय वीयराय जगगुरु होउ मम तुह प्पभावओ भयवं । भवनिव्वेओ मग्गाणु - सारिआ इहफलसिद्धी | ॥१॥ लोगविरुद्धच्चाओ, गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ॥२॥ | वारिज्जइ जइवि निआणबंधणं वीअराअ तुह समए । तहवि मम हुज्ज सेवा, भवे भवे तुम्ह चलणाणं ॥३॥ दुक्खक्खउ कम्मक्खउ, समाहिमरणं च वोहिलाभो अ । संपजउ मह एअं, तुह नाह पणामकरणेणं ॥ ४ ॥ | सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥ ५ ॥ १ औचित्यप्रवृत्तिरिति ज्ञापनार्थमिदमाहेति द्वितीयपुस्तके प्रागतः पाठः । २ जत्थ समा दोवि गब्भिया इत्यादिद्वि०पु० पाठः । वृत्तिः ॥३१॥ inelibrary.org Page #75 -------------------------------------------------------------------------- ________________ जय वीतराग! जगद्गुरो!, एतच भगवतो विश्वनाथस्य सन्निधापनार्थमामन्त्रणं, भवतु, मम तव प्रभावतः, भगवन्नि|ति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किम् ! इत्याह--भवनिर्वेदः संसारविरागः, मार्गानुसारिता असद्ग्रहत्यागेन तत्त्वप्रतिपत्तिः, इष्टफलसिद्धिः ऐहिकार्थनिष्पत्तिर्ययोपगृहीतस्य चित्तखास्थ्यं भवति । लोकविरुद्धत्यागः सर्वजननिन्दादिवर्जनम् । यदाह--"सव्वस्स चेव निंदा, विससओ तय गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥१॥ बहुजणविरुद्धसंगो, देसादायारलंघणं चेव । उव्वणभोगो य तहा दाणाइवि पयडमन्ने उ॥२॥ साहुवसणंमि तोसो सइ सामत्थंमि अपडियारो उ। एमाइयाई इत्थं लोगविरुद्धाइं नेयाई॥३॥” तथा गुरुजनपूजा मातापित्रादीनां भक्तिः। परार्थकरणं च परहितार्थकरणम् , जीवलोकसारं पौरुषचिह्नमेतत् । शुभगुरुयोगो विशिष्टश्रुतचारित्रयुक्ताचार्यसम्बन्धः, तद्वचनसेवा सद्गुरूपदेशविधानम् , न जातुचिदयमहितमुपदिशति । आ| भवमासंसारम् , अखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपं, प्रायो निःसङ्गाभिलाषरूपत्वादिति । इदानीं वन्दनकविधिः तत्र " मुहणंतय २५ देहा २५ वस्सएसु २५ पणवीस हुँति पत्तेयं । छटाणा ६ छ गुरुवयणा ६ छच्च गुणा ६ हुंति नायव्वा ॥१॥अहिगारिणो य पंच य५ इयरे पंचेव५पंच आहरणा ५। एगोवग्गह१पंचाभिहाण ५पंचेव पडिसेहा ५॥२॥ आसायण तित्तीसं ३३ दोसा बत्तीस ३२ कारणा अट्टाछहोसा ६ अडनउयं, ठाणसयं १९८ वंदणे १ छठ्ठाणा छच्च गुणा छच्चेव हवन्ति गुरुवयणा ॥१॥ इतिद्वि. पु. पा. Jain Education Bonal For Private & Personel Use Only jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥३२॥ होड॥३॥ तत्र-दिट्रिपडिलेहणेगा पप्फोडा तिन्नि २ अंतरिया। अक्खोडा पक्खोडा,नव २ इय पुत्ति पणवीसा ॥१॥पा-18 याहिणेण तिय २,बाहुसु सीसे मुहे य हियए य । पिट्ठीइ हुंति चउरो,छ प्पाए देहपणुवीसा ॥२॥ आवश्यक २५-दुओणयं । | अहाजायं, किइकम्मं बारसावयं। चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं॥१॥" स्थानानि वचांस्यवग्रह आशातनाश्च सूत्रेण सह व्याख्यास्यन्ते । गुणास्त्वमी " विणओवयार १ माणस्स भंजणा २ पूयणा गुरुजणस्स ३॥ तित्थयराण य आणा ४, सुयधम्माराहणा ५ऽकिरिया ६ ॥१॥" विनय एव उपचारो भक्तिविशेषः । तथा मानस्याहंकृतेर्भञ्जनम् ।। गुरुजनस्य पूजा। तीर्थकराणां चाज्ञा।श्रुतधर्माराधना । अक्रियेति सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति ।। वन्द्या वन्दनकाऱ्याः ५ "आयरियउवज्झाए, पवत्ति थेरे तहेव रायणिए। एएसिं किइकम्म, कायव्वं निजरट्टाए ॥१॥" तत्राचार्योपाध्यायौ प्राग नमस्कारे व्याख्यातो, प्रवादिखरूपं किञ्चिदुच्यते यथा-'तवसंजमजोगेसुं, जो जोगो तत्थतं पवत्तेइ।असुहं च नियत्तेई, गणतत्तिल्लो पवत्तीओ॥१॥ थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीयइ जई, संतबलोतं थिरं कुणइ ॥२॥” रत्नाधिको गणावच्छेदकः।यथा-"उद्धावणे पहावण खित्तोवहिमग्गणासु अविसाई। सुत्तत्थतदुभयविऊ, गणवच्छो एरिसो होइ॥१॥" चूणौँ त्वन्यमतेन इत्थमपि यथा-" अन्ने पुण भणंति-अन्नोवि तहाविहो रायणिओ सोवि वंदियव्यो, रायणिओ नाम जो नाणदसणचरणसाहणेसु सुख पयउत्ति।" अवन्द्या निष्कारणे । वन्दनानौंः ५यथा-पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो। अहछंदोवि य एए, अवंदणिजा जिणमयंमि॥६॥" ॥३२॥ Jain Education a For Private & Personel Use Only jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ तत्र पार्थे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः। यथा-"सोपासत्थो दुविहो, सब्वे देसे य होइ नायबो। सम्बंमि नाण दसणचरणाणं जो उ पासंमि॥१॥देसंमि य पासत्थो, सिजायरभिहडरायपिंडं च । नीयं व अग्गपिंडं, भंजइ निकासारण चेव ॥२॥ कलनिस्साए विहरइ, ठवणकुलाणि अ अकारणे विसइ। संखडिपलोयणाए, गच्छइ तह संथवं कुणइ ॥ ॥३॥" अवसीदति स्म क्रियाशैथिल्यान्मोक्षमार्गे श्रान्त इवायसन्नः। यथा-ओसन्नोवि य दुविहो, सब्वे देसे यतदत्य सव्बंमि । ओबद्धपीढफलगो, ठवियगभोई य नायव्यो ॥१॥ आवस्सयसझ्झाए, पडिलेहणज्झाणभिक्खअभत्तट्टे । आगमणे निग्गमणे, ठाणे य निसीयणतुयट्टे ॥२॥ आवस्सयाई न करे, अहवा करेइ विहीणमहियाई। गुरुवयणबलाइ तहा, भणिओ एसोय ओसन्नो ॥३॥" कुत्सितं ज्ञानादित्रयविराधकं शीलं खभावो यस्य स कुशीलः यथा"कालविणयाइरहिओ, नाणकुसीलो उदंसणे इणमो। निस्संकियाइविजुओ, चरणकुसीलो इमो होइ ॥१॥कोउयभूईकम्मे, पसिणापसिणे निमित्तमाजीवी। कक्ककुरुयाइलक्खण, उवजीवइ विजमन्ताई ॥२॥” संविनासंविग्नसंसर्गात्तद्भावं संसजते स्मेति संसक्तः। यथा-"पासत्थाईएसुं, संविग्गेसुंच जत्थ मिलई उ। तहिं (ग्रन्थाङ्क९००) तारिसओ होई, |पियधम्मो अहव इयरो य ॥४॥” यथाकथंचिद्गुर्वागमनिरपेक्षतया सर्वकार्येषु छन्दोऽभिप्रायो यस्य स यथाछन्दः । यथा -"उस्सुत्तमणुवइलु, सच्छंदविगप्पियं अणणुवाई। परतत्तिपवत्तेति,णेओ इणमो अहाछंदो॥५॥" "पासत्थाई वंदमा SASARACCRECRककलकर १ नाशात् । DR.jainelibrary.org Jain Education anal Page #78 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥३३॥ |णस्स,नेव कित्ती न निजरा होइ। कायकिलेसं एमेव, कुणई तह कम्मबंधं च।" ज्ञातानि-दव्वे भावे वंदण १ रयहरणार जावत्त ३ नमण ४ विणएहिं पासीयल१ खुड्डय २ कन्हे ३संवऍ४ पालय ५ उदाहरणा॥१॥" तत्र वन्दने गुणस्तुतौशीतलाचार्यदृष्टान्तः स चाय-एगस्स रण्णो पुत्तो सीयलो नाम राया, भयणी सिंगारसुंदरी, सा विक्कमसीहेण परिणीया, अन्नया |सीयलोसो य निविण्णकामभोगो पब्वइओ।तस्स य भइणी अण्णस्स रण्णा दिन्ना,तीसे चत्तारि पुत्ता जाया,सा तेसिं कहं तरे कहेइ जहा तुझं माउलो पब्वइओ,एवं कालो वच्चइ ।तेवि अन्नया तहारुवाणं थेराणं अंतिए पब्वइया। चत्तारिवि बहु|स्सुया जाया। आयरियं पुछिउंमाउलगवंदगा ति। एगमि नगरे सुओ,तत्थ गया,वियालो जाओत्ति काउं बाहिरियाए टिया। सावगो य नयरं पविसिउकामो सो तेहि भणिओ।सीयलयारियाणं कहेहि ॥'जंतुझं भाइणिज्जात्थ आगया वियालुत्ति न पविठ्ठा'तेण कहियं तुट्ठो। इमेसिपिरत्तिं सुभेण अज्झवसाणेण चउन्हवि केवलनाणं समुप्पन्नं।पभाए आयरिया दिसाउ पलोयंति।इत्ताहे मुहुत्तेणं एहिंति।पोरसिसुत्तं मण्णे करिस्संति। तओ अइचिराविए देवकुलियं गया।ते य वीयरागानाढायंति। तओ आयरिएणं दंडओ ठविओ,पडिकते आलोइए भणइ-कओवंदामि! ते भणंति,जओ भे पडिहायइ, |सो चिंतेइ 'अहो दुट्ठस्सेहा न लज्जंति। तहविरोसेणं वंदइ। चउसुवि वंदिएसु केवली किर पुव्वं पवत्तं उवयारं न भंजइ। जाव न नजइ एस जीयकप्पो । तेसु नत्थि पुव्वपवत्तो उवयारुत्ति ते भणंति 'दव्यवंदणेणं वंदिया,इयाणि भाववंदणेणं वंदाहि' तं च किर वंदंतं कसायकंडएहिं छहाणपडियं पिच्छंति । सो भणइ एयपि नज्जइ ? भणंति बाढं, किं अइसओ ॥३३॥ Jain Educational For Private Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ अत्थि ? आमं, किं छाउमथिओ केवलिओ? केवली भणंति केवलीओ। सो किर तहेव उस्ससियरोमकूयो । अहो मए| मंदभग्गेण केवली आसाइयत्ति संवेगमागओ, तेहिं चेव कंडयठाणेहिं पडिनियत्तोत्ति। जाव अपुवकरणं पविठ्ठो, केवलनाणं समुत्पन्नं चउत्थवंदणसमत्तीए । सा चेव काइया चिट्ठा एगमि बंधाय एगंमि मुक्खाय। पुब्वं दब्बवंदणं आसी है पच्छा भाववंदणं जायं ॥ द्रव्यचितौ रजोहरणादिधारणे भावचितौ ज्ञानादित्रये क्षुल्लकाचार्यकथा तद्यथा-एगो खुडगो आयरिएण कालं करेमाणेण लक्खणजुत्तो आयरिओ ठविओ। ते सब्बे पब्वइयगा तस्स खुड्डगस्स आणानिइसे वस॒ति । तेसिं च गीयत्थाणं थेराणं मूले पढइ । अन्नया मोहणिज्जेण वाहिजंतेण भिक्खागएसु साहसु वितिज्जएण सन्नापाणयं आणावित्ता मत्तयं गहाय उवहयपरिणामो वच्चइ एगदिसाए, परिस्संतो इकमि वणसंडे वीस-17 मइ। तस्स पुप्फफलियस्स मज्झे समीरुक्खस्स पेढं बध्धं। लोगो तत्थ पूयं करेइ तिलगवउलाईणं न किंचिवि। सो| चिंतइ एयस्स पेढस्स गुणेण एग (याव)ई से (1) पूया किजइ। ताहे सो भणइ एए किं न अचेह ? ते भणंति 'पुब्विल्लएहिं| कइलयं एयं तं च पुणो वंदइ। तस्सवि चिंता जाया पिच्छय जारिसं रुक्खं तारिसो अहं । अन्नेवि तत्थ बहुस्सुया रायपुत्ता इन्भपुत्ता अस्थि ते न ठविया। अहं ठविओ ममं पूयंति। कत्तो मज्झ समणत्तणं रयहरणं चुईगुणणं वंदंति, पडिनियत्तो। इअरेवि भिक्खाओ आगया मग्गंति न लहंति सुई वा पउत्तिं वा, सो आगओ आलोएइ जहाहं संनाभूमी गओ सूलो (मूला) उध्धाइओ, तत्थ पडिओअच्छिओ, इयाणि उवसंतो आगओमि,ते तुट्टा पच्छा गीयत्थाणं आलोएइ। पायच्छित्तं च पडियजइ । तस्स पुब्बिं दव्वचिई। पच्छा भावचिई जाया ॥आवर्त्तादिकृतिकर्मणि कृष्णदृष्टान्तः सचायं-1 JainEducation For Private Personal Use Only w.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ वत्तिः श्राद्धप्र. अहबारबई कइया,वासारत्ते पहू समोसरिओ। पुट्ठो कन्हेण मुणी, विहरंति न कीस वासासु॥१॥भणइ पहू बहुजीवा, 18पुहई वासासु तेण न चरंति। तो विण्हू अंतेउरमज्झगओगमइ चउमासं॥२॥वीरो नाम कुविन्दो, हरिभत्तो सो पवेसमल- ॥३४॥ भंतो। दारं पूइय वच्चइन जिमइ हरिदंसणेण विणा॥३॥ वित्तेवासारत्ते,रायाणो वीरओय संपत्तो। पटो हरिणा वीण्य किं दीससि दबलो अहिय॥४॥वित्तीहिं जहावित्ते,कहिए कन्होवि अखलियपवेसं । वीरं काउंपत्तो. सपरियणो मामिय णत्थं॥५॥ वंदिय नमि सोउं,जइधम्म तो हरी भणइ एवं । नखमो वयस्स तहविहु, तं कारिस्सामि अन्नेहि अणमोहहस्सामि तहा,अन्नोजो कोवि गिण्हही दिक्खं। नियपुत्तस्स व तस्स उ,निक्खमणमहूसवं काउं॥७॥ इय नियमं चित्तु हरी, गिहागओ अह विवाहजोगाउ। कन्नाओ पायपडणथमागयाओ भणइ एवं॥८॥वच्छाओ किंभविस्तह,दासीओ अहव सामिणीओ याताओ भणंति अम्हे उ,सामिणीओभविस्सामो॥९॥तो पहुपासे दिक्खं,गिण्हह आमंति ताहि भणियंमि। निक्खमणमहामहिम, काउंपवावए विण्हू ॥१०॥एगाए देवीए, हरिपासे पेसिया निययकन्ना। सिक्खिविऊण तओ सा,साहइ दासी भविस्सामि॥११॥ सोऊण इमं कण्हो,चिंतइ अन्नावि मा कुणउ एवं । तो तेण सण्णिओ वीरओय सुकयं कहइ निययं ॥ १२॥ तक्कहियं सोउ हरी, अत्थाणे भणइ बीयदिवसंमि। निसुणंतु निवा सब्वे, विरियं वीरस्स य कुलं च॥ १३॥ जेण रत्तफणो नागो, वसंतो बदरीवणे । हओ पुढविसत्थेण, वेमई नाम खत्तिओ ॥१४ ॥ जेण चक्खुहै क्खया गंगा, वहंती कलुसोदयं । धारिया वामपाएणं, वेमई नाम खत्तिओ॥१५॥ जेण घोसवई सेणा, वसंती कलसी SOCIENCESAMACANCHECK RRCARSESAMACHAR CCCESCRE ॥३४॥ Jain Education S ational ww.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ Jain Education In पुरे । निरुद्धा वामहत्थेण, वेमई नाम खत्तिओ ॥ १६ ॥ ता के उमंजरीए, इमाइ धूयाइ एस उचियवरो । इय वृत्तं से हरिणा, अणिच्छमाणस्स सा दिण्णा ॥१७॥ वीरोवि कण्ह भीओ, तं परिणिय नियगिहंमि नेऊणं । सुस्सुसं कुणइ सयं, सपरिय| णो तीइ रयणिदिणं ॥ १८ ॥ हरिणा कयाइ पुट्ठो, किं तुह आणं करेइ मे धूया । वीरो भणइ अहं खलु, आणाकारी तुह सुआए | ॥ १९ ॥ भणइ हरी जइ कम्माई, तं न कारेसि नत्थि तुह ठाणं । वीरो हरिचित्तण्णू, तो गिहपत्तो तयं भणइ ॥ २० ॥ पझ (ज) णियं कुणसु लहुं, साविहु पडिभणइ कोलिया अप्पं । न मुणसि तो वीरेणं, रज्जूए ताडिया वाढं ॥ २१॥ तो सा गंतु | साहइ, रुयमाणी तं हरिस्स भणइ तुइमो । सामित्तं मुत्तु तया, दासत्तं मग्गियं तुमए ॥ २२ ॥ सा भणइ ताय इण्हिपि, मज्झ सामित्तणं तयं कुणसु । भणइ हरी जड़ नवरं, मणिस्सइ वीरओ एयं ॥ २३ ॥ तीए वाढं भणिओ, कण्हो वीराउ मोइऊण तयं। | पव्यावेई पहुणा, निक्खमणमहूसवं काउं ॥ २४ ॥ अन्नया अरिट्ठनेमिसामी समोसरिओ। राया निग्गओ । अट्ठारसवि समण| साहस्सीओ वासुदेवो वंदिउँकामो भट्टारयं पुच्छइ 'अहं साहू कयरेणं वंदणेणं वंदामि, 'केण पुच्छसि' दव्चवंदणएणं भाववं | दणएणं' सो भणइ 'जेण तुम्भे वंदिया होह' सामी भणइ 'भाववंदणेणं' बंदा मि (हि) ताहे सव्वे साहुणो वारसावत्तवंदणेणं | वंदामि (इ) रायाणो परिसंता ट्ठिया, वीरओ वासुदेवाणुवत्तिए वंदइ। कण्हो बद्धसेओ से जाओ भट्टारओ पुच्छिओ। जहा अहं | तिहिं सङ्केहिं संगामस एहिं न एवं परिसंतो म्हि सामी भणइ तुमे खइयं सम्मत्तं उग्घा (पा) डियं, तुमए एयाए सध्धाए ति | त्थयरनामगोयं कम्मं निव्वत्तिय जया विध्धो पाओ तथा निंदणगरिहणाए सत्तमाए पुढवीए वध्धिलयं आउयं उब्वेतेण jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ श्राद्धप्र. तिः ॥३५॥ PRAKANSARKAAMSAKAMSANCIDCOROST तचं पुढविमाणीयं । जइ आउयं धरतो तो पढमं पुढविमाणंतोअण्णे भणंति 'इहेव वंदंतेण विभावे किइकम्मं वासदेवस्स, |दव्वे वीरगस्सत्ति॥शिरोनमनपूजायां सेवकदृष्टान्तः सचायं-एगस्स रण्णो दो सेवगा, तेसिं अल्लीणा गामा, तेसिं सीमा|निमित्तं भंडणयं जायं । ताहे नगरं रायसमीवं संपट्ठिया। तेहिं साहू दिठ्ठो । तत्थेगो भणइ-साधुं दृष्ट्वा ध्रुवा सिद्धिः । तिपयाहिणं काऊणं वंदित्ता गओ। बिइओवि तस्स किरुघुट्टयं करेइ सोवि वंदइ तं चेव भणइ । ववहारो आबद्धो (पढमो) जिओ। तस्स दव्वपूया इयरस्स भावपूया ॥४॥ विनयकर्मणि शाम्बपालकदृष्टान्तः-सचायम्___ भयपि नेमिनाहो, बारवइए पुणोवि संपत्तो। कन्हस्स पाहुडेणं, वरतुरओ आगओ तइया ॥१॥ हरिणा पालय|संवाइ नियसुया जंपिया पए जो उ। पढमं नमिही सामि,तस्स इमं देमि वरतुरयं ॥२॥संवोपभायसमए,सिज्जाओ उटि ओ गिहेवि ठिओ।थुइथुत्तमंगलाइहिं, बंदए भावओ नेमिं॥३॥ लोभाभिभूयचित्तो, अंतिमजामंमि जामिणीए याउट्टित्तु |पालओ अभवसिद्धिओ गंतुं समोसरणे ॥४॥ अक्कोसइ हियएणं, बाहिरवित्तीहिं बंदए सामि । जंपइहरिस्स पुच्छं| तयस्स पहु सक्खिओ होजा॥५॥ इय भणिऊण नियत्तो,मिलिओ मग्गंमि केसवस्स तओ।भणइ मह देसु आसं,सामी मे वंदिओ पुब्बिं ॥६॥राया जपइ को इत्य, सक्खिओ सोवि भणइ नेमिजिणो। तो पत्ता ओसरणे, उवविट्ठा वंदिऊण पहुं॥७॥हरिणा पुट्ठो सामी पढमं केणज वंदिया तुम्भे। पहु भणइ दव्यओ पालएण भावओ(भावा)य संवेण॥८॥ संबस्स |य तुटेणं,दिन्नो आसो जहथिएणं च(जहत्थवयणेणं)।निक्कासिओ य इयरो,भावविहीणुत्ति कन्हेणं॥९॥नामानि "बंदण१ Join Education For Private Personal Use Only U jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ चिइ २ किइकम्मं ३, पूयाकम्मं च ४ विणयकम्मच ५। वंदणगस्स य एए, नामाइं हवंति पंचेव ॥१॥" एतानि प्रागुक्तशीतलादिदृष्टान्तेषु भावितार्थानि ॥ वन्दनकस्य पञ्चैतानि निषेधस्थानानि 'वक्खित्त पराहुत्ते, पमत्ते मा कयाइ वंदिज्जा । आहारं व करिते. नीहारं वा जइ करेइ ॥१॥" व्याक्षिप्तोऽनुयोगप्रतिलेखनाद्यैः, प्रमत्तो निद्रायैः। शेष व्यक्तं ॥ दोषाः३२॥ “अणाढियं व थधं च, पविठं परिपिडियं । टोलगइ अंकुसं चेव, तहा कच्छवरिंगियं ॥१॥ मच्छुब्वत्तं मणसावि, पउटुं तहय वेइयावधं । भयसा चेव भयंतं, मित्तीगारवकारणा ॥ २॥ तेणियं पडिणीयं चेव, रुठं तजियमेव य । सढं च हीलियं चेव, तहा विपलिउंचियं ॥३॥ दिट्ठमदिटुं च तहा, सिंगं व करमोयणं । अलिट्ठमणालिटुं, (ग्रन्थाङ्क १०००) ऊणं उत्तरचूलियं ॥४॥मूयं च ढहरं चेव, चुडुलियं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किईकर्म पउंजए ॥ ५॥ एषां व्याख्या-अनादृतमादररहितं यद्वन्दनं तदोषदुष्टमिति सर्वत्र योज्यम् १॥ स्तब्धं देहमनो भ्यां स्तब्धत्वाचतुर्दा २॥ प्रविष्टं वन्दमानस्येतस्ततः पर्यटनं ३॥ परिपिण्डितं प्रभूतं वन्द्यानां युगपद्वन्दनं सं|पिण्डितकरचरणस्य वा, अव्यक्तवर्णोच्चारणतो वा ४ ॥ टोलगति तिन्दुवत् उप्लुत्योप्लुत्य ५॥ अंकुशं हस्तादावाकृष्य गुरूनुपवेशयतः ६॥ कच्छपरिगिता अग्रतोऽभिमुखं पश्चादभिमुखं च कच्छप इव चलतः ७॥ मत्स्योद्वृत्तं मत्स्य इवोद्वेलतः वन्दितुकामस्य वान्यं झपवदतं परावर्तमानस्य ८॥ मनसा प्रद्विष्टं गुरोरुपरि प्रद्वि ROSCRECORRECASSEMI Jain Educatio n al For Private & Personel Use Only Phw.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥३६॥ Jain Educatio ९ ॥ वेदिकाबद्धं जान्वोरुपरि हस्तौ निवेश्य १ अधो वा २ उत्सङ्गे वा ३ जानुमेकं ४ द्वौ वा करद्वयान्तः ५ कृत्वा १० ॥ भयेन संघकुलगच्छादिभ्यो विभ्यतः ११ ॥ भजमानं भजते भक्ष्यते वा मां गुरुरिति बुद्धिमतः १२ ॥ मैत्री मित्र मे आचार्यो मैत्री भवत्वनेन सहेति वा १३ ॥ गौरवं सामाचारीकुशलोऽहमिति | गर्वेण १४ ॥ कारणात् वस्त्रादिलाभ हेतोः १५ ॥ स्तैनिकं लाघवभयात्प्रच्छन्नं १६ ॥ प्रत्यनीकं आहारादिकाले १७ ॥ रुष्टं क्रुद्धेनात्मना, क्रुद्धस्य गुरोर्वा १८ ॥ तर्जितं न कुप्यसि न प्रसीदसि वा किं त्वया वन्दितेनेत्यादि वदतः १९ ॥ शठं विश्रम्भार्थ ग्लानत्यमिषेण वा न सम्यकू २० ॥ हीलितं गणिन् वाचकेत्यादिवचोभिर्हतः २१ ॥ विपरिकुञ्चितं अर्द्धवन्दिते एव देशादिविकथाः कुर्वतः २२ ॥ दृष्टादृष्टं तमसि एव| मेवासीनस्य दृष्टस्य तु सम्यगावर्त्तादीन् कुर्वतः २३ ॥ शृङ्गं आवर्त्तेषु शिरसो वा मदक्षीणे शृङ्गे स्पृशतः २४ ॥ करं राजकर इव मन्यमानस्य २५ || मोचनं न मुच्येऽहमस्मादिति चिन्तयतः २६ ॥ आश्लिष्टनालिष्टं रजोहरणशिरोभ्यामाश्लेषानाश्लेपाचतुर्द्धा २७ ॥ न्यूनं व्यञ्जनावश्यकैर सम्पूर्ण २८ ॥ उत्तरचूलं वन्दनानन्तरं मस्तकेन - वन्दे इत्यभिदधतः २९ ॥ मूकं अव्यक्तखरं ३० ॥ ढहरं महच्छन्द ३१ ॥ चूडुलिर्क उल्मुकवद्रजोहरणं वि भ्रतः, हस्तं भ्रमयित्वा सर्वान्वन्दे इति वा वदतः ३२ ॥ किइकम्मंपि कुणतो, न होइ किइकम्मनिजराभागी । बत्तीसामन्नयरं, साहू द्वाणं विराहंतो ॥१॥ बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं, वृत्तिः ॥३६॥ Page #85 -------------------------------------------------------------------------- ________________ SHOROCESCREENSHOCAUROLANCE अचिरेण विमाणवासं वा ॥२॥ कारणानि ८, पडिक्कमणे १ सज्झाए २, काउस्सग्गा ३ वराह ४ पाहुणए ५।। आलोयण ६ संवरणे ७, उत्तमट्टे य८बंदणयं ॥१॥ सर्वमप्यनुष्ठानं प्रथमं साधूनुद्दिश्य सूत्रेऽभिहितम् , श्राद्धस्य तु यथायोग्यमायोजनीयम्। तत्र प्रतिक्रमणे, उभयोरपि वन्दनम् 'चत्तारि पडिक्कमणे किइकम्मा' इति वचनात् , तथा साधोः खाध्यायस्य प्रस्थापने प्रवेदने प्रतिक्रमणे आसनानुज्ञापने च, कायोत्सर्गे च विकृत्यनुज्ञारूपे, तथोभयोरपि है अपराधक्षामणायां, प्राघूर्णके, आलोचनायां च, संवरणे भक्तार्थिनः केनचित्कारणेन पुनरभक्तार्थप्रत्याख्याने दिवसच रिमप्रत्याख्याने वा, उत्तमार्थे चाराधनाकाले इति । दोषाः ६ "माणो १ अविणय २ खिंसा ३, नीयागोयं ४ अबोहि ५भववुड्डी ६। अनसंतो(मंते) छहोसा, एवं अडनउय ठाणसयं" इदानी वन्दनकसूत्रं व्याख्यायते-इह शिष्यो विधिवातिलेखितमुखवस्त्रिकात्मदेहः ईषच्चावनतकायः करद्वयगृहीतरजोहरणादिरवग्रहाद्वहिःस्थितो वन्दनायोद्यत एवमाहइच्छामि खमासमणो वंदिउं जावणिजाए, अणुजाणह मे मिउग्गहं, निसीहिआए अहोकायं कायसंफास | इच्छामि अभिलषामि, हे क्षमाश्रमण ? क्षमोपलक्षितदशविधश्रमणधर्मप्रधान, वन्दितुं नमस्कतुं, यापनीयया । याप्यते कालः क्षिप्यते यया सा यापनीया तया शक्तिसमन्वितयेत्यर्थः । कया! नैषेधिक्या निषेधः। प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैषेधिकी तनुस्तया इतीच्छानिवेदनं प्रथमं स्थानं| MORKOCOCCAKACHCSCORK-762 Jain Educatio n Oww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ श्राद्धप्र. १ यथा “इच्छा य १ अणुन्नवणा २, अव्वाबाहंच३जत्त ४ जवणाय ५॥ अवराह खामणावि य ६, छहाणा हुति लावदणए।" अत्रान्तरे यदि व्याक्षिप्तो गुरुस्तदा भणति प्रतीक्षखेति आवश्यकचों, वृत्ती तिविणति तु, त्रिविधनात मनोवाकायैः सङ्केपेण वन्दखेत्यर्थः । ततः शिष्यः सङ्केपेण वन्दते । अव्याक्षिप्तस्तु छन्देनेति भणतीति प्रथम गुरुव चनम् यथा-छेदेण १ अणुजाणामि २, तहत्ति ३ तुझंपि वटए ४ एवं ५। अहमवि खामेमि तुम ६, वयणाइ वदजाणरिहस्स" छन्देनेति कोऽर्थो ! ममापि निराबाधमेतदिति। ततः शिष्यो ब्रते-अनजानीत अनुमन्यध्वम् , में मम || मितावग्रहम् , तत्र यथा-देविंद१राय २गिहवाइ ३, सागरि४ साहम्मि ५ उग्गहा पंच। गुरुउग्गहों पुणो इह, आ|यपमाणो चउदिसंपि ॥१॥ इति द्वितीय स्थानम् , अत्र गुरुवचनम अनुजानामीति २ शिष्यो नैषिधिक्या निषिद्धान्यव्यापाररूपया अवग्रहे प्रविश्य, विधिनोपविश्य, गुरुपादौ खललाटं च कराभ्यां स्पृशन्निदमाह-अधः काय गुरुचरणलक्षणं प्रति, कायेन मदीयहस्तललाटलक्षणेन संस्पृशंस्तमप्यनुजानीध्वमिति योगः। तत उन्नम्य मूवर्द्धवद्धाञ्जलिर्गुरुमुखनिविष्टदृष्टिरिदमाहहा खमणिज्जो भे किलामो, अप्पकिलंताणं बहसुभेण भे दिवसो वइतो, जत्ता भे, जवणिजं च भे,|| है| खामेमि खमासमणो, देवसिअं वइक्कम, आवस्सिआए पडिकमामि खमासमणाणं देवसिआए| ॥३७॥ Jain Education intral For Private & Personel Use Only linelibrary.org Page #87 -------------------------------------------------------------------------- ________________ आसायणाए तित्तीसन्नयराए जंकिंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुकडाए कोहाए माणाए मायाए लोभाए सव्वकालिआए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि' ॥ १॥ | . क्षमणीयः सोढव्यो, भे भवद्भिः, क्लमः संस्पर्शे सति देहवाधारूपः, अल्पक्लान्तानां निरावाधानां, बहुशुभेन, |भे भवतां, दिवसो व्यतिक्रान्तः, दिवसग्रहणं रात्राद्युपलक्षणार्थम् , दिवसे च तीर्थप्रवर्त्तनं पाक्षिकाद्यनुष्ठानं प्रश-1 स्तश्च स इति ज्ञापनार्थम् , इति तृतीयं स्थानम् । अत्र गुरुवचनं 'तहत्ति'तथेति यथा त्वं ब्रूपे तथास्तीत्यर्थः ३॥ शिष्यो देहवात्ती पृष्ट्वा संयमवाता पृच्छति 'जत्ता भे' यात्रा संयमखाध्यायादिरूपा भे भवतामुपसर्पतीति तुर्य 8 स्थानम् , अत्र गुरुवचनम् 'तुझंपि वट्टएत्ति' मम तावत्संयमयात्रोत्सर्पति तवापि सोत्सर्पतीत्यर्थः ४ । पुनर्विनेयः प्राह-'जवणिजं च भे, यापनीयं च इन्द्रियनोइन्द्रियैरवाधितं भे भवतां शरीरमिति गम्यम् , इति पञ्चमं | स्थानम् । एवं तथेत्यर्थः ५ । पुनः शिष्यो ब्रूते-क्षमयामि क्षमाश्रमण । देवसिकं व्यतिक्रमं खापराधमिति षष्ठं, अत्र गुरुवचनम् 'अहमवि खामेमि तुम्भे' अहमपि क्षमयामि युष्मानविधिशिक्षणादिकं व्यतिक्रमं६। ततो विनेयोऽभ्युत्थाय । 'आवस्सियाए' इत्यादिना आलोचनाhण 'तस्स खमासमणो पडिकमामि' इत्यादिना प्रतिक्रमणा **CESSORIESTORAGE Jain Education For Private Personel Use Only Page #88 -------------------------------------------------------------------------- ________________ श्राद्धप्र. हेण च प्रायश्चित्तेनात्मानं शोधयितुकामो अवग्रहानिःसृत्येदं पठति 'आवस्सियाए' इत्यादि, अवश्यकार्येषु चर है वृत्तिः णकरणेषु भवा क्रिया आवश्यिकी तया हेतुभूतया आसेवनाद्वारेण यदसाध्वनुष्ठितं तस्मात्रतिक्रमामि निवर्ते, ॥३८॥ इत्थं सामान्येनाभिधाय विशेषेणाह-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना, निरुक्त्या यलोपः, तया, किंविशिष्टया! त्रयस्त्रिंशदन्यतरया व्यधिकत्रिंशदाशातनानामेकतरया ताश्चेमाः "पुरओ पक्खासन्ने, गंता चिट्टण निसीयणायमणे । आलोयण पडिसुणणे, पुवालवणे य आलोए १। तह उव15| दंस निमंतण खध्धायमणे तहा अपडिसुणणे । खध्धत्ति य तत्थगए, किं तुम तज्जाय नो सुमणे २। नो सरसि कहं दछित्ता परिसं भित्ता अणुट्टियाइ कहे । संथारपायघट्टण चिच्चसमासणे आवि ३।' आसां व्याख्या-गुरोः पुरतः * पार्थयोरासन्ने च पृष्ठतः प्रत्येकं २ गमनं ३ स्थानं ३ निषदनं ३ कुर्वतः ९ गुरोः पूर्व बहिर्गतेनाचमनं ||१० पूर्व गमनागमनमा(ना)लोचनं ११ रात्रौ कः खपिति को जागर्तीति पृच्छति गुरौ जाग्रतोऽप्यप्रतिश्रवण-18/ म् १२ साध्वादेरागतस्य प्रथममालपनं १३ भिक्षां शैक्षकस्य कस्यचिदालोच्य पश्चाद्गुरोरालोचनं १४ है एवं गुरोरुपदर्शनं १५ निमन्त्रणं च १६ गुरुमनापृच्छय यथारुचि साधुभ्यः खध्धेत्ति प्रचुरं ददतः १७ गुरोर्यत्किञ्चिद्दत्वा स्वयं स्निग्धमधुराधुपभोगादनं १८ अप्रतिश्रवणं रात्रिवच्छेषकालेऽपि १९ खध्धेत्ति गुरूं ॥३८॥ प्रति निष्ठुरं भणनम् २० 'तत्थगएत्ति' तत्रस्थस्यैव प्रतिवचनं ददतः २१ गुरुं प्रति किमिति वचनं २२ CROSALADSAURDCREALL in Edu Amation Page #89 -------------------------------------------------------------------------- ________________ ₹ त्वङ्कारश्च २३ गुरु णेदं कुर्वित्युक्तो यूयमेव किं न कुरुध्वमिति तज्जातवचनम् २४ गुरौ कथां कथ यति उपहतमनस्त्वम् २५ न स्मरसि त्वं, नायमर्थः सम्भवति २६ वयं कथनेन कथाछेदनम् २७ अधुना भिक्षावेला इत्यादिमिषैः पर्षद्भेदनम् २८ अनुत्थितायां पर्षदि सविशेषकथनम् २९ गुरुशय्यादेः | पादेन घट्टनम् ३० चिट्टत्ति गुरुशय्यादौ निषदनादि ३१ एवमुच्चासने ३२ एवं समासनेऽपीति ३३ ॥ साम्प्रतमेताखेव किञ्चिद्विशेषेणाह-जंकिंचि मिच्छाएत्ति' यत्किञ्चित्कदालम्बनमाश्रित्य मिथ्याभावोऽत्रास्तीत्यभ्रादित्वादकारे(मिथ्यया)मिथ्याभावयुक्तयेत्यर्थः । तथा मनोदुष्कृतया प्रद्वेषनिमित्तयेत्यर्थः । वाग्दुष्कृतया असत्यपरुषादिवचननिमित्तया। कायदुष्कृतया आसन्नगमनस्थानादिनिमित्तया। क्रोधभावोऽत्रास्तीति क्रोधया एवं मानया, मायया, लोभया, क्रोधादिभिर्जनितयेत्यर्थः । सार्वकालिक्यातीतानागतवर्तमानकालकृतया, एष्यत्काले कथमाशातना ! उच्यते-श्वोऽस्य गुरोरिदमिदं वानिष्टं कर्त्तास्मीति चिन्तया, सर्व एव मिथ्योपचारा मातृस्थानगर्भा भक्तिविशेषा यस्यां सा सर्वमिथ्योपचारा तया, सर्वे धर्मा अष्टौ प्रवचनमातरः करणीयव्यापारा वा तेषामतिक्रमण लिङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया। एवंभूतया आशातनया यो मया अतिचारोऽपराधः कृतो. विहितः, तस्यातिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिक प्रतिक्रमामि, अपुनःकरणेन निवः । तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं भवोद्विग्नेन चेतसा, तथा गहें युष्मत्साक्षिकं, तथा व्युत्सृजाम्यात्मानमाशातनाकरणकालवात्मानु Jain Education llona For Private & Personel Use Only jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ श्राद्धप्र. मतित्यागेनेति । द्वितीयवन्दनकमप्येवमेव, नवरमावश्यिकीनिष्क्रमणरहितम् । एवं वन्दनकं दत्वा अवग्रहान्तःस्थ एव शिष्योऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह भगवन् देवसियं| आलोउं?' इच्छाकारेण निजेच्छया न पुनर्बलाभियोगादिना, सन्दिशत आदेशं ददत, दैवसिकं दिवसभवम तीचारमिति गम्यम् , एवं रात्रिकादिकमपि द्रष्टव्यम् , आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि । अत्रासन्तरे आलोचयेति गुरुवचः श्रुत्वा शिष्यो वक्ति-इच्छाम्यभ्युपगच्छामि युष्मद्वचः, आलोचयामि पूर्वमभ्युपगतमर्थ [क्रियया दर्शयामि । आलोचनामेव साक्षात्कारेणाह| 'जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकर-|| |णिजो दुज्झाओ दुव्विचिंतिओ अणायारो अणिच्छिअव्वो असावगपाउग्गो नाणे दंसणे चरित्ताचरित्ते || सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हमणुव्वयाणं तिण्हं गुणव्वयाणं चउण्हं | सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडिअं जं विराहि तस्स मिच्छामि दुक्कडं' ॥ यो मया देवसिकोऽतिचारः कृतः स पुनरनेकधा भवति तत आह-कायिको, वाचिको, मानसिकः। कायिकं च है ॥३९॥ |दर्शयन्नाह-उत्सूत्रः सिद्धान्तविरुद्धः, उन्मार्गःक्षायोपशमिकभावरूपं मार्गमतिक्रम्य औदयिकभावेन (ग्रन्थाग्रम् Jain Education a l For Private Personel Use Only Page #91 -------------------------------------------------------------------------- ________________ |११००) कृत इत्यर्थः, अकल्पो अकल्पनीयः। 'अकरणिजो' कर्तुमनुचितः, हेतुहेतुमद्भावश्चात्र, यत एव उत्सुत्रोहात एवोन्मार्ग इत्यादि। उक्तः कायिको वाचिकश्च,मानसिकमाह-दुर्ध्यात एकाग्रचित्ततया आर्तरौद्रलक्षणः,दुर्विचि|न्तितो ऽशुभ एव चलचित्ततया। 'जं थिरमज्झवसाणं, तं झाणं जं चलं तयं चित्तं' इति वचनात् । यत एवेत्थम्भूतोऽत एवानाचारः, यत एवानाचारोऽत एवानेष्टव्यः आस्तां तावत्कर्त्तव्यः। यत एवानेष्टव्योऽत एवाश्रावकप्रायोग्यः, क | विषये ? इत्याह-ज्ञाने, दर्शने, चारित्राचारित्रे देशविरतिरूपे। एतान्येव व्याचष्टे-श्रुते अकालखाध्यायादिकः, सा मायिके सम्यक्त्वसामायिकरूपे शङ्कादिर्योऽतिचारः। चारित्राचारित्रातिचारं तु भेदेनाह-तिसृणां गुप्तीनां, चतुशों कषायाणां, पञ्चानामणुव्रतानां,त्रयाणां गुणव्रतानां, चतुणी शिक्षाव्रतानां, सर्वत्रतमीलनेन द्वादशविधस्य श्रावकधर्मस्य, यत् खण्डितं देशतो भग्नं, यद्विराधितं सर्वतो भग्नं, तस्य मिथ्या मे दुष्कृतम् । पुनरपि विनेयोऽवनतकायः, प्रवर्द्धमानसंवेगो मायादिदोषमुक्तः आत्मनः सर्वशुद्ध्यर्थमिदं भणति-- | 'सव्वस्सवि देवसिअ दुचिंतिअ दुब्भासिअ दुञ्चिट्टिअ इच्छाकारेण संदिसह भगवन्'? गु० पडि|क्कमह। तस्स मिच्छामि दुक्कडं। | सुगमं। नवरं सर्वाण्यपि लुप्तषष्ठ्येकवचनान्तानि पदानि । ततोऽवग्रहानिःसृत्य [ गुरुवन्दनापेक्षया ] पुनर्वन्दनं दत्वाऽपराधक्षामणोद्यत एवमाह Jain Educat i on For Private & Personel Use Only W w.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ श्राद्धप्र. 'इच्छाकारेण संदिसह अभुट्टिओमि अभितरदेवसियं खामेउं?। वृत्तिः इच्छाकारेण सन्दिशत अभ्युत्थितोऽस्म्यभ्युद्यतोऽस्मि अभ्यन्तरं 'देवसियमिति' दिवसाभ्यन्तरसम्भवमतिचार ॥४०॥ क्षमयितुं मर्षयितुं, ततः क्षमयखेत्यत्र गुरुवचः श्रुत्वा पुनः शिष्यः प्राह__ 'इच्छं खामेमि देवसियं' ___ इच्छामि भगवदाज्ञां, क्षमयामि देवसिकं खापराधम, ततो विधिवत्पञ्चाङ्गस्पृष्टभूतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह जंकिंचि अपत्तिअं परपत्तिअं भत्ते पाणे विणए वेआवच्चे आलावे संलावे उच्चासणे समासणे दाअंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा, तुब्भे जाणह अहं न जाणामि तस्स मिच्छामि दुक्कडं'। यत्किञ्चित्सामान्यतः, अप्रीतिकं अप्रीतिमात्रम् , पराप्रीतिकं प्रकृष्टाप्रीतिकम् ,क विषये? भक्ते, पाने, विनयेऽभ्युत्थानादिके, वैयावृत्त्ये औषधपथ्याद्यवष्टम्भरूपे, आलापे सकृजल्परूपे, संलापे मिथः कथारूपे, उच्चासने समासने ID॥४०॥ गुरोरासनादिति गम्यम्, अन्तरभाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायां, उपरिभाषायां गुरुभाषणानन्तरमेव RECORRECAUSESEGUSARALA Jain Educatio n Davjainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ CROSCORECARROSAROUS विशेषतरभाषणरूपायां, एषु भक्तादिषु यत्किञ्चित् मम विनयपरिहीणं भक्तिवियुक्तं सजातमित्यर्थः, सूक्ष्मं वा अल्पप्रायश्चित्तशोध्यम् , बादरंवा गरिष्ठप्रायश्चित्तशोध्यम् , यूयं जानीथ सकलभाववेदकत्वात् ,अहं न जानामि मूढत्वात् , तस्याप्रीतिकादिविषयस्यातिचारस्य मिथ्या मे दुष्कृतमिति। पुनरपि वन्दनं दत्वा शक्त्यनुरूपं प्रत्याख्यानं करोति [वन्दनापेक्षया] तत्र-प्रत्याख्यानानि १ तद्भङ्गा २-5। कार ३ सूत्रा ४र्थ ५ शुद्धयः।६। प्रत्याख्यानफलं चात्र ७, किञ्चिदेवोच्यतेऽधुना ।।तत्र प्रत्याख्यानं द्विधा, मूलगुणप्रत्याख्यानोत्तरगुणप्रत्याख्यानभेदात्, मूलगुणप्रत्याख्यानं द्विधा देशसर्वभेदात् , सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि, उत्तरगुणप्रत्याख्यानमपि द्वेधा देशसर्वभेदात् , साधूनां सर्वोत्तरगुणप्रत्याख्यानमनेकधा यथा-पिण्डस्स जा विसोही, समिईओ भावणा तबो दुविहो । पडिमा अभिग्गहावि य, उत्तरगुणमो वियाणाहि" श्राद्धानां देशोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा यथा- "अणागयमइकंतं, कोडीसहियं नियंटियं चेव । सागारमणागारं, परिमाणकडं निरवसेसं ॥१॥ संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं होइ । सयमेवणुपालणियं, दाणुवएसो जहसमाही ॥२॥” तत्र पर्युषणादौ ग्लानत्ववैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदष्टमादि क्रियते तदनागतं १, एवमतिकादन्ते पर्वणि यत्क्रियते तदतिक्रान्तं २, एकस्य निष्ठाकाले अन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलना कोटिसहितं ३, मासे मासे अमुष्मिन् दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियत्रितं, एतच्चतुर्दशपूर्विषु -NCRECRUSHOCCUCIEOCOCCECRUCIALOG Jan Education For Private Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥४१॥ Jain Education जिनकल्पेन प्रथम संहननेन च सह व्यवच्छिन्नं ४, सहाकारैर्महत्तराद्यैर्यद्वर्त्तते तत्साकारम् ५, निर्गतं महत्तरा | दिकारणात् निराकारम् ६, दत्तिकवलादीयत्तया परिमाणकृतम् ७, सर्वाशनपान त्यागान्निरवशेषम् ८, अङ्गुष्ठग्रन्ध्या| दिचिह्नोपलक्षितं सङ्केतम् ९, अद्धा कालस्तदुपलक्षितमद्धाप्रत्याख्यानं तदशधा यथा “नवकार १ पोरिसीए २, पुरिमडे ३ क्कासणे ४ गठाणे य५ । आंबिल ६ अभत्तट्टे ७, चरिमे य ८ अभिग्गहे ९ विगई १०" द्वारम्, १। भङ्गकास्तु सप्तचत्वारिंश शतं भवन्ति । ते चैवं " तिन्नि तिया तिन्नि दुया, तिन्निक्किक्का य हुंति जोगेसु । तिदुएगं तिदुएगं, तिदुएगं चेव करणाई” *मका एवं स्थापितेषु योगकरणेषु गाथोक्तासमैरकैर्वर्तमाना एकोनपञ्चाशद्भङ्गाः स्युस्ते चैवं प्रथमाङ्के ऊर्ध्वाध का अत्रिकरूपे मनोवाक्कायैन्न करोति न कारयति नानुमन्यते चेत्येको भङ्गः । द्वितीये त्रिके द्विकरूपे मनोवाक्कायैर्न करोति न कारयति, न करोति नानुमन्यते, न कारयति नानुमन्यते चेति भङ्गत्रयं । एवमन्येऽपि खधिया वाच्याः । ततस्ते -- |ऽतीतानागतवर्त्तमानकालत्रिकेण गुणिताः सप्तचत्वारिंशद् (शं) भङ्गशतं स्यादुक्तं च - "पढमे लग्भइ एगो, सेसेसु पएसु ३ ३ ३ ३ २ १ १ ३ ३ २ २ २ ३ २ १ ३ / ९ ९ १ १ १ ३ २ १ ३ ९ ९ योगाः करणानि एवं ४९ भङ्गाः वृत्तिः ॥४१॥ ainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ तियतियतियंपि ।दोनव तिय दोनवगा तिगुणिय सीयाल भंगसयं ।१। सीयालं भंगसयं, पचक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे,कुसलो सेसा अकुसलत्ति ।। यद्वा-इत्थं पञ्चक्खायापचक्खातियाण चउभंगी।जाणगजाणपएहिं निष्फण्णा होइ नायचा । १। ज्ञो ज्ञस्य पार्थे प्रत्याख्यातीति शुद्धः१ ज्ञोऽज्ञस्य पार्थे गुर्वाद्यभावे बहुमानतो गुरुपितृपितृव्यादेः सकाशे शुद्धः २ अज्ञो ज्ञस्य पार्थे तदैव संक्षेपेण ज्ञापिते शुद्धः३ अज्ञोऽज्ञस्याशुद्ध एव ४।द्वारम् ।। प्रत्याख्यानस्य भङ्गे तु गुरुर्दोषः यथा-वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी य। गुरुलाघवं च नेयं, धम्ममि अओ य आगारा।१।दो चेव नमुक्कारे, आगारा छच्च पोरिसीओ य । सत्तेव य पुरिमड़े, एगासणगंमि अट्टेव ।। सत्तेगठाणस्स उ, अट्टेव य आंबिलंमि आगारा।पंचेव अभत्तट्टे, छप्पाणे चरमि चत्तारि।३पंच चउरो अभिग्गहे निबीए अट्र नव य आगारा। अप्पाउरणे पंच य,हवंति सेसेसु चत्तारि।४। निर्विकृतौ अष्ट नव च कथं! नवणीओगाहिमए,अद्दवदहिपिसियघयगुले चेव । नव आगारा एसि,सेसदवाणं तु अट्टेव।१।अप्रावरणे चोलपट्टकाकारः पञ्चमः द्वारं । साम्प्रतं सूत्रार्थों 'उग्गए सूरे नमुक्कारसहियं पञ्चक्खामि । चउब्विहपि आहारं, असणं, पाणं, खाइमं, साइम-18 अन्नत्थणाभोगेणं, सहसागारेणं वोसिरामि' 'उद्गते सूर्य नमस्कारसहितं प्रत्याख्यातीति गुरुव्रते, शिष्यस्तु प्रत्याख्यामीति । एवमन्यत्रापि । इदं च मुहूर्त्तमानकालं, रात्रिभोजनप्रत्याख्यानतीरणरूपत्वादस्य, नमस्कारसहितमिति मुहूर्तीदुपर्यपि यावन्नमस्कारेण न CRECALLOCALCULAREL Jain Educa t ional For Private & Personel Use Only Riww.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥४२॥ Jain Education पारयामि तावत् किमित्याह - चतुर्विधमप्याहारं । अशनं पानं खाद्यं खाद्यं, तत्र “असणं ओयण सत्तुग मुग्ग जगाराइ खजगविही य । खीराइ सूरणाई, मंडगपभिई य विनेयं |१| पाणं सोवीरजवोदगाइ चित्तं सुराइयं चैव । आउक्काओ सव्वो, कक्कडगजलाइयं च तहा । २ । भत्तोसं दंताई खज्जूरं नालिकेरदक्खाई । कक्कडिअंबगफणसाइ, बहुविहं खाइमं नेयं । ३) दंतवणं तंबोलं, चित्तं तुलसीउहेडगाईयं । महुपिंपलिसुंठाई, अणेगहा साइमं होइ । ४ । ' अन्यत्रानाभोगात् अनाभोगोऽत्यन्तं विस्मृतिः । तथा सहसाकारात् सहसाकारोऽतिप्रवृत्तियोगादनिवर्त्तनं, ताभ्यामन्यत्र व्युत्सृजामि त्यजामि, "" 'पोरिसीयं पच्चक्खामि उग्गए सूरे चउव्विपि आहारं असणं पाणं, खाइमं, साइमं अन्नस्थणाभोगेणं, सहसागारेणं, पच्छन्नकालेणं दिसामोहेणं, साहुवयणेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि " " व्याख्या सर्वत्र प्राग्वत् । विशेषस्तूच्यते - पुरुषः प्रमाणमस्याः सा पौरुषी छाया । कथं ! कर्कसङ्क्रान्तौ पूर्वाह्ने अपराह्णे वा यच्छरीरप्रमाणच्छाया भवति तदा पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति तदा सर्वदिनेषु पौरुषी, यद्वा पुरुषस्योर्द्धस्थितस्य दक्षिणकर्णनिवेशिताऽर्कविम्वस्य दक्षिणाय वृत्तिः ॥४२॥ jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ AXARAGUS CHARLOSOSOS नाद्यदिने यदा जानुच्छाया द्विपदा भवति तदा पौरुषी यथा--"आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥१॥" हानिवृद्धी त्वेवं “ अङ्गुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्डए हायए वावि, मासेणं चउरंगुलं ॥१॥" 'साहुवयणेण' मित्यत्र पादोनप्रहरणाप्यधिकारोऽतस्तत्र पौरुषीछायोपरि प्रक्षेपोऽयम् , 'जिह्वामूले आसाढसावणे हि अंगुलेहि पडिलेहा । अहि बीयतइयंमि, तइए दस अट्ठहि चउत्थे ॥१॥'18 सार्द्धपौरुषी वेवं-पोसे तणुछायाए, नवहि पएहिं तु पोरिसी सड़ा। ताविक्केकाहाणी, जावासाढे पया तिन्नि ॥१॥ पूर्वार्दोऽग्रे वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैवं विज्ञेयः “पोसे विहत्थिछाया, बारसअंगुलपमाणपुरिमड़े । मासि दुअंगुलहाणी, आसाढे निट्टिया सव्वे ॥१॥" सुखावबोधार्थ स्थापना चैषाम, साम्प्रतं सूत्रशेषो व्याख्यायते का मा पो मा फा चै वै ज्ये आ श्रा भा आ पी ३-४३-८४३-८३-४३२-८२-४२२-४२-८३ साधु ८ १० १० १० ८ ८ ८ ६ ६ ६ ८ ८ साधं ७ ८ ९ ८ ७६ ५ ४ ३ ४ ५ ६ पु(वि)अं८ १०१२१०८६४ २ ० २ ४६ SHOSHIROSIS Jain Education For Private & Personel Use Only Mainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥४३॥ Jain Education तत्र ' पच्छण्णकालेति' प्रच्छन्नता कालस्य मेघरजोगिर्यन्तरितत्वेन सूर्येऽदृश्यमाने अर्पूणायामपि पौरुष्यां पूर्णेतिबुद्ध्या भुआनस्य न भङ्गः, ज्ञाते तु यत् मुखे तद्भस्मनि करस्थं तु भाजने मुक्त्वा तथैव स्थातव्यम्, यावत्पौरुपी पूर्यते, ततः परं भोक्तव्यं, अन्यथा भुआनस्य तु भङ्ग एव । एवं दिग्मोहेऽपि यदा पूर्व्वामपि पश्चिमामिति जानाति तदा पौरुष्यामपूर्णायामपि भुआनस्य न भङ्गः, मोहविगमे तु पूर्वतन एव विधिः । साधुवचनमुद्घाटपौरुषीत्यादि विभ्रमकारणं, ततश्च श्रुत्वा भुञ्जनस्य न भङ्गः, ज्ञाते तु अन्येन वा कथिते प्राक् विधिः । कृतपौरुषी प्रत्याख्यानस्य तीत्रशूलादिना विह्वलस्य समाधिनिमित्तमौषधपथ्यादि प्रत्ययः कारणं स एवाकारः २ ॥ सार्धपौरुषी पौरुष्यन्तर्भूतैव । सूरे उग्गए पुरिम पञ्चक्खामि, चउव्विपि आहारं असणं, पाणं, खाइमं, साइमं, अण्णत्थणाभोगेणं सहस्सागारेणं, पच्छन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि ॥ ३ ॥ पूर्वमर्द्ध पूर्वार्द्ध दिनस्याद्यं प्रहरद्वयं, 'महत्तरागारेणं' महत्तराकारः बृहत्तरनिर्जरा लाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसङ्घादिप्रयोजनं, तदेवाकारः । यच्चात्रैव महत्तराकारस्य पाठः न नमस्कारसहितादौ तत्र च कालमहत्त्वा ल्पत्वे हेतू ३ ॥ वृत्तिः ॥४३॥ Fainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ Jain Education Int 44 गाणं पञ्चकखामि, चउव्विपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेण | सहस्सागारेणं, सागारियागारेणं, आउंटणपसारेणं, गुरुअब्भुद्वाणेणं, पारिठावणियागारेणं, महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ४ ॥ "" एकं सकृदशनं भोजनं एकं वा आसनं पुताचलनतो यत्र तदेकाशनमेकासनं वा । सागारिकागारो यतः सागारिको गृहस्थः, स एवाकारस्तस्य पश्यतोऽन्यत्रापि गत्वा भुआनस्य न भङ्गः दोषः, तत्समक्ष भोजने तु महादोषः यदार्षम् - “छक्कायदयावंतोवि संजओ दुलहं कुणइ बोहिं । आहारे नीहारे, दुगंछिए ( ग्रं १२०० ) पिंडगहणे य ॥१॥ | गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति स सागारिको बन्दिकादिर्वा । आकुञ्चने प्रसारणे च क्रियमाणे किंचिदासनं चलति, तत्रापि न भङ्गः । गुरोराचार्यस्य प्राघूर्णकस्य वा साधोरागच्छतोऽभ्युत्थानेऽपि न भङ्गः । पारिष्ठापनिकागारः साधोरेव, यथा पारिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नं तदेवाकारः पारिष्ठापनिकाकारः, तत्र हि त्यज्यमाने वहुदोपसम्भवादाश्रीयमाणादावागमिकन्यायेन गुणसम्भवाच्च गुर्वाज्ञया पुनर्भुआनस्य न भङ्गः । " विहिगहियं विहिभुत्तं, उव्वरियं जं भवे असणमाई । तं गुरुणाणुन्नायं, कप्पई अंबिलाईणं ॥ १ ॥ श्रावकस्त्वखण्डसूत्रत्वादुच्चरति ४ ॥ " ainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥४४|| 'एगठाणं पञ्चक्खामि चउव्विहंपि आहारं असणं, पाणं, खाइम, साइम, अण्णत्थणाभोगेणं सहसागारेणं सागरियागारेणं, गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ५॥ मुखं दक्षिणपाणिं वाऽशक्यपरिहार्यत्वात् मुक्त्वा शेषाङ्गोपाङ्गानां प्रथमनिवेशरूपमेकं स्थानं यत्र तदेकस्थानम् ५ ॥ | आयंबिलं पच्चक्खामि, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि ६॥ आयामोऽवश्रावणम् , अम्लं चतुर्थो रसः, एते व्यअने प्रायो यत्र भोजने ओदनकुल्माषसक्तुप्रभृतिके तदाचाम्ल समयभाषयोच्यते । लेपो भोजनभाजनस्य विकृत्या तीमनादिना वा, अलोपोऽङ्गुल्यादिसंलेखनतः, लेपश्चालेपश्च तस्मादन्यत्र । तथा शुष्कौदनादिभक्ते पतिते पूर्वस्य द्रवविकृत्यादिद्रव्यस्योक्षिप्तस्योद्धतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः। गृहस्थस्य भक्तदायकस्य सम्बन्धि करोटिकादिभाजनं विकृत्यादिनोपलिप्तं गृहस्थसंसृष्टं ६॥ 31 सूरे उग्गए अभत्त पञ्चक्खामि, चउव्विहंपि आहारं, असणं पाणं खाइमं साइमं, अन्नत्थणाभो- गेणं, सहसागारेणं, पारिट्ठावणियागारेणं, महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ७॥ ४४॥ Jain Educati o nal For Private & Personel Use Only Dilaw.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्याने सोऽभक्तार्थः,स उपवास इत्यर्थः। यदि चात्र त्रिविधाहारस्य प्रत्याख्याति, तदा पारिष्ठापनिकं कल्पते, चतुर्विधाहारस्य तु पानकेऽप्युद्धरित एव कल्पते। अत्र च साधवः शक्तिसद्भावे पौरुष्यादीनि चतुर्विधाहारस्य प्रत्याख्यान्ति, तदभावे त्रिविधाहारस्य नतु द्विविधस्य, निष्कारणे खाद्यस्याननुज्ञातत्वात् । श्राद्धस्तु संप्रदायात्कानिचित्रत्याख्यानानि द्विविधाहारस्यापीति ७॥ यदा तु त्रिविधाहारस्य प्रत्याख्यानं तदा पानकमाश्रित्य षडाकारा भवन्ति___ पाणस्स लेवेणवा, अलेवेण वा, अच्छेण वा, बहुलेणवा, ससित्थेण वा, असित्थेण वा, वोसिरामि॥८॥ __ अत्र तृतीयायाः पञ्चम्यर्थत्त्वात् । अत्र कृतलेपाद्वा खजूरादिपानकात्, वाशब्दोऽलेपकृतपानकापेक्षयाऽवर्जनी-18 यत्वाविशेषद्योतनार्थः। अलेपकृताद्वा सौवीरादेः, अच्छाद्वा निर्मलादुष्णोदकादेः, बहलाद्वा गडुलात्तिलतन्दुलधावनादेः, ससिक्थाद्वा अवश्रावणादेः, असिक्थाद्वा सिक्थवर्जितात् । | दिवसचरिमं, भवचरिमं वा, पच्चक्खामि, चउव्विहंपि आहारं, असणं, पाणं, खाइमं, साइमं,5 अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि ९॥ दिवसस्याहोरात्रस्य चरमोऽवशिष्टोंऽशः स तथा तं, एवं भवचरममपि। दिवसचरमं त्वल्पाकारत्वादेकासनादि SAOPAKARARASANICARUS Join Education na wwjainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ ॥४५॥ श्राद्धप्र. प्वपि सार्थकं ९॥ अभिग्रहप्रत्याख्यानं यथा-'अंगुटुमुटिगं घरसेउउस्सासथियुगजोइक्खे। इय संकेयं भणियं, धीरेहिं || अणंतनाणीहिं । १।' तत्र ___ अंगुठ्ठसहियं पच्चक्खामि चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि ९॥ __इत्यादि सुगमानिविगइओ पञ्चक्खामि · अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेण वा, गिहत्थसंसट्टेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं, पारिठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं, वोसिरामि १०॥ ___ मनसो विकारहेतुत्वाद्विकृतयस्ताश्च दश-'दुध्धं दहि घय तिल्लं, गुडं तहोगाहिम छ भक्खाओ । महु मज्झ मंसमक्खण, चत्तारि अभक्खविगइआ।१।गामहिष्यजोष्ट्रयैडकानां क्षीराणि पञ्च । दधिनवनीतघृतानि चतुर्भेदानि । उष्ट्रीणां दध्याज्याभावात् । तिलाऽतसीलदासर्षपभेदात् तैलानि चत्वारि, गुडो द्वेधा पिण्डो द्रवश्च । अवगाहेन" ८ स्नेहवाहल्येन निवृत्तमवगाहिमं पक्वान्नं, यत्तापिकायां घृतादिपूर्णायां चलाचलखाद्यकादि पच्यते तेनैव ६ ॥४॥ स्नेहेन द्वितीयं तृतीयं च तद्विकृतिः, ततः परं योगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि आगाढकारणे कल्पते ।। SAHARASSMATRAS Jain Education in ForPrivatesPersonal use only . Mahelibrary.org Page #103 -------------------------------------------------------------------------- ________________ Jain Education 3 | एवं शेषाण्यपि विकृतिगतानि तानि चामूनि - अहपेया १ दुद्धट्ठी २, दुध्धवलेही य ३ दुध्धसाडी य ४ पंच य विगइगयाई, दुर्द्धमि क्खीरिसहियाई ५ ॥१॥ अंबिलजुयंमि दुध्धे, दुध्धदहीदक्खमीसरध्वंमि । पयसाडी तह तंदुलचुण्णय सिद्धमि | अवलेही ५ ॥ २ ॥ दहिए विगइगयाई, घोलवड १ घोल २ सिहरिणि ३ करंबो ४ । लवणकणदहियमहियं ५ | संगरिगामि अप्पडिए ३॥ पक्कघयं घयकिट्टी २, पक्कोसहि उवरि तिरियसप्पिं च ३ । निब्भंजण ४ वीसंदणगा ५ य | घयविगयगयाई ||४|| तिलमली १ तिलकुट्टी २, बहुं तिलं ३ तहोसहुवरियं ४ । लक्खाइदवपक्कं तिलं ५ तिलमि पंचैव ॥ ५ ॥ अधकड्डिक्खुरसो १, गुलवाणीयं च २ सक्करा ३ खंड ४ । पायगुलं ५ गुलविगईविगयगयाई तु पंचेव ॥ ६ ॥ एगं एगस्सुवरिं, तिण्होवरि बीयगं च जं पकं । तुप्पेणं तेणं चिय २ तइअं गुलहाणियापभिई ३ ॥ ७ ॥ चउत्थं जलेण | सिध्धा, लप्पसिया ४ पंचमं तु पूअलिया ५। चुप्पडिअतावियाए, परिपक्का तीस मिलिएसु ३० ॥ ८ ॥ सांप्रतमभक्षविकृतयस्तत्र मधु त्रेधा माक्षिकं, कौन्तिकं, भ्रामरं च मद्यं द्वेधा काष्ठपिष्टोद्भवभेदात्, मांसं त्रेधा जलस्थलखेचरजन्तूद्भवभेदात्, चर्मरुधिरमांसभेदाद्वा, म्रक्षणं चतुर्द्धा पूर्वोक्तमेव । एकादिविकृतिप्रत्याख्यानं, निर्विकृतिक प्रत्याख्यानं च विकृतिप्रत्याख्यानेन संगृहीतं । अत्र 'गिहत्थसंसद्वेणं'ति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनः, दुग्धं तु तमतिक्रम्योत्कर्षतश्चत्वार्यङ्गुलानि यावदुपरि वर्त्तते ततस्तदुग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तु न विकृतिरेव, एवम| न्यान्यपि गृहस्थसंसृष्टानि । यथा - खीरदहीवियडाणं, चत्तारि अङ्गुलाएँ संस। फाणियतिलघयाणं, अंगुलमेगं तु संसहं ॥ १ ॥ ainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ श्राद्धम. ॥४६॥ RELECTRICISTRARSANSK महपुग्गलरसयाणं, अद्धंगुलयं तु होइ संसठं । गुलपुग्गलनवणीए, अद्दामलगंतु संसहूं।२,इति । 'पडुच्चमक्खिएणंति' प्रतीत्य सर्वथा रूक्षमण्डकादि प्रक्षितमीपत्सौकुमार्योत्पादनाय स्नेहितं यत्तत्प्रतीत्यम्रक्षितं, तत्र यदगुल्या ईषत् घृतादि गृहीत्वा म्रक्षितं तदा कल्पते, धारया तु नेति ॥१०॥ अत्र च सार्द्धपौरुषीअपार्द्धद्यासनकादीनि आकारसख्यासूत्रेऽनुक्तान्यपि संप्रदायागतत्वात् युक्तियुक्तत्वाच पौरुषीपूर्वार्द्धकासनवज्ज्ञेयानीति द्वारम् ५ । अधुना शुद्धिः, सा च पोढा, यथा-सा पुण सद्दहणा १ जाणणा य २ विणय ३ अणुभासणा चेव ४ । अणुपालणाविसोही, ५ भावविसोही भवे छट्ठा ।११, “पचक्खाणं तु सव्वण्णुदेसियं जं जहिं जया काले । तं जो सद्दहइ नरो, तं जाणसु सद्दहणसुध्धं ॥१॥पञ्चक्खाणं जाणइ, कप्पे जं जंमि होइ कायव्वं । मूलगुणउत्तरगुणे, तं जाणसु जाणणासुद्धं ॥२॥ किइकम्मस्स विसोहिं, पउंजई जो अहीणमइरित्तं। मणवयणकायगुत्तो, तं जाणसु विणयओ सुद्धं ॥३॥ अणुभासह गुरुवयणं, अक्खरपयवंजणेहिं परिसुध्धं । पंजलिउडो अभिमुहो, तंजाणसु भासणासुध्धं ॥४॥ कंतारे दुभिक्खे, आयंके वा महइ समुप्पन्ने । जंपालियं न भग्गं, तं जाणसु पालणासुध्धं ॥५॥रागेण व दोसेण व, परिणामेण व न दूसियं जंतु। तं खलु पञ्चक्खाणं, भावविसुध्धं मुणेयव्वं ॥६॥ यद्वा-फासियं १पालियं२ चेव, सोहिये ३ तीरियं तहा । किट्टिय५ माराहियं चेव, ६ एरिसयंमि पयइअव्वं ॥७॥ उचिए काले विहिणा, पत्तं जं फासियं तयं भणियं । तह पालियं च अस्सई, संमं उवओगपडियरियं ॥ ८॥ गुरुदत्तसेसभोयणसेवणाए असोहियं जाण। पुन्नेवि थोवकालावत्थाणा RAIRES ASSOS ॥४६॥ Jain Education IX HTMainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ Jain Education तीरियं होइ ॥ ९ ॥ भोयणकाले अमुगं, पञ्चक्खायं ति सरइ किट्टिययं । आराहियं पयारेहिं, सम्ममे एहिं पडियरियं । ॥१०॥” द्वारम् ६ । सांप्रतं फलं, तच सामान्यतो यथा-पच्चक्खाणस्स फलं, इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई, दामन्नगमाइ परलोए । १ । तत्र च धम्मिलदृष्टान्तः सविस्तरत्वाद्वसुदेवहिण्डितो ज्ञेयः । दामन्नकस्य त्वयम् अत्राद्भरतक्षेत्रे, पुरं गजपुराह्वयम् । तत्र चासीत्सुनन्दाख्यो, भद्रकः कुलपुत्रकः ॥ १ ॥ तस्याभूज्जिनदासाहो, वयस्योऽद्वैतसौहृदः । यः सदा जिनधर्माब्जसेवने भृङ्गतां ययौ ॥ २ ॥ नेत्राविव समाचारौ, निर्व्याजप्रीतिसंयुतौ । अवियुक्तौ सदाऽन्येद्युरुद्याने तौ समेयतुः ॥ ३ ॥ निरीक्ष्य कंचनाचार्य, डक्कैरवनिशाकरम्। सुनन्दस्तत्र सानन्दः, समित्रोऽगात्तदन्तिके ॥ ४ ॥ ललाटस्पृष्टभूपृष्ठस्तमानम्य स संमदः । पश्यन्नास्यं गुरूणां सोऽध्यास्त मित्रस्य मार्गतः ॥५॥ अथाच गुरुर्मासममेध्यं यो हि खादति । खमांसमास्यते श्वभ्र - गतोऽसौ श्वभ्रपालकैः ॥ ६ ॥ श्रुत्वेति जातसंवेगो, जग्राहाभिग्रहं ततः । स मांसभक्षणस्यांगिरक्षणैकविचक्षणः ॥ ७॥ दुःखद्विषः सुखाकाङ्क्षानात्मौपम्येन देहिनः । स जानन्न व्यधाद्धिंसां, जातुचिन्मांसकाम्यया ॥ ८ ॥ तदाभितोऽप्यविरलरलरोलानिलैर्जगत् । कम्पयन्नथ दुष्कालः, कल्पकालोप| मोऽभवत् ॥९॥ तस्मिन् महति दुष्काले, पष्ठारक इवाजनि । जनः सर्वोऽपि हि प्रायो, मांसभक्षणतत्परः ॥ १० ॥ अथोचेऽसौ खगेहिन्या, त्रातुं निजकुटुम्बकम् । पङ्गुवत्किं निषण्णोऽसि ! मीनानानयसे न हि ॥ ११ ॥ सुमुखः सम्मुखंतस्या, बभाषेऽसौ मिताक्षरम् । भद्रे ! भद्रौघघातिन्या, कृतं मे हिंसयानया ॥ १२ ॥ सावोचद्वञ्चितोऽसि त्वमरे किं jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥४७॥ मुण्डिकैः क्वचित्। यत्पश्यन्नपि दीनास्वं, त्रायसे न कुटुम्बकम् ॥१३॥ भक्ष्यं विना कुटुम्बेऽस्मिन् , मृते वंठ इवैककः।कथं दर्शयितासि त्वं, मुखं लोकस्य दुर्मुखः॥१४॥ ततो निर्भर्त्य तत्स्यालैबेलादपि दयाहृदः।हदेऽनीयत मत्स्यानां, ग्रहणार्थ कृताग्रहः ॥१५॥ तत्रास्ताघजले जालं, सोऽक्षप्सीत् क्षितिकाकृतिः । अपतत्तत्र मत्स्यौघः, सिन्धौ नद्यौघवत्वयम् ॥१६॥ समाकर्षस्तमानायं, वीक्ष्य दुःखाकुलान् झपान् । तं तत्रैवामुचत्क्षिप्रं, कम्पमानोऽनुकम्पया ॥ १७ ॥ एवं दिनद्वयीमन्यां, मीनानां मनसो विना । स श्यालकानुवृत्त्यैव, चक्रे ग्रहणमोक्षणे ॥१८॥ तृतीयेऽह्नि तु वीक्ष्य| कां, झषस्यैकस्य पक्षिकाम् । भग्नामस्तोकशोकातः, खोकस्यागात्सुनन्दकः॥१९॥ जगाद खजनान् सर्वान् , रोचते तत्प्रजल्पत । अहं न जातुचित्कुर्वे, हिंसां श्वभ्रनिबन्धनाम् ॥२०॥ इत्युदित्वा सुनन्दोऽथाऽनशनं विदधे सुधीः। सम्यक्त समाहितस्वान्तः,खायुष्कं पर्यपूरयत् ॥ २१ ॥ इतश्च मगधाभिख्ये, देशे धमैकधामनि । श्रियः क्रीडागृहं राजगृहं नामास्ति पत्तनम् ॥२२॥ नरेशो नरवख्यिस्तत्राभूदिव मात्रिकः । प्रतापमन्त्रतो वश्या, जयश्रीर्यस्य सर्वदा ॥२३॥ तत्रासीन्मणिकाराख्यः, श्रेष्ठी श्रेष्ठिशिरोमणिः। अनेकमणिकोटीशो, मण्याकर इवापरः ॥२४॥ तस्य कुन्दोज्वलयशाः, सुयशा नाम पत्न्यभूत्। तस्याः कुक्षी सुनन्दस्य,जीवः समुदपद्यत ॥२५॥ (ग्रं. १३००) दिनेषु परिपूर्णेषु, साऽसूत सु-1 तमुत्तमम् । जनताजनितानन्दं,राकारात्रिरिवोडुपम् ॥२६॥ तस्योग्रभागधेयस्य,नामधेयं पिता व्यधात्। दामन्नक इति-10 ख्यातं, कृत्वा जन्ममहोत्सवम् ॥२७॥ पाल्यमानः स यत्नेन, सार्द्ध पित्रोमनोरथैः। क्रमादासादयन् वृद्धि, समजन्यष्ट CANCERMISCk ॥४७॥ JanEducation inा For Private Personal use only R elibrary.org Page #107 -------------------------------------------------------------------------- ________________ हायनः ॥ २८ ॥ इतश्च तत्पितुर्गेहेऽभवन् मारिर्भयङ्करी । ज्ञात्वैतत्तद्गृहद्वारे, राजा वृत्तिमकारयत् ॥ २९ ॥ तया । कर्द्धितया मार्या, तत्कुलं क्षयमासदत् ।प्राग्जन्मकृतकारुण्यपुण्यं दामनकं विना॥३०॥ ततोऽसौ श्वकृतद्वारानिरियाय खमन्दिरात् । प्राप्यान्तरं गुप्तिगेहा-दिव गुप्तिगतो नरः॥ ३१ ॥ क्षुधातः स परिभ्राम्यन् , मुग्धबुद्धिहे गृहे । आगात्सागरपोताख्यमहेभ्यस्य गृहाङ्गणे ॥३२॥ तदा तत्रागमत्साधु-युगलं विमलाशयम्। तयोर्येष्ठस्तु सामुद्रलक्ष-18 णेषु विचक्षणः ॥३३॥ सोऽपि दामन्नकं वीक्ष्य, द्वितीयं मुनिमूचिवान्।खल्वसौ वर्द्धमानोऽस्य, गेहस्य भविता विभुः ॥ ३४ ॥ कुड्यान्तरस्थितस्तत्तु, सर्वमाकर्ण्य सागरः । वजाहत इवोत्पन्नविषाद इति दध्यकौ ॥३५॥ पोएण सागर माहिऊण गहिऊण जेण रयणाई। नूणं तिमिकुलसंकुलसेसो सो सागरो विहिओ॥३६॥ अये यो विभवोऽनेकर्महाकष्टैर्मयार्जितः। विभुस्तस्य समस्तस्य, हीरकोऽयं भविष्यति ॥३७॥ तदेनं शिशुमद्यैव, केनचिन्मारयाम्यहम् । नष्टे बीजे कुतो भावी, प्रादुर्भावोऽङ्करस्य हि ॥३८॥ ध्यात्वेति सागरश्रेष्ठी, बालधीलकं तकम् । प्रलोभ्य मोदकैर्मुग्धं, निन्ये श्वपचपाटके ॥ ३९॥तत्रैकः खङ्गिलाभिख्यो, मातङ्गोऽर्थवशीकृतः। तद्वधाय समादिष्टोऽभिज्ञानं च स याचितः ॥ ४० ॥ ततः सोऽपसरवेलसागर इव सागरः । खस्थानमगमत्तूर्ण, पूर्णप्रायमनोरथः ॥४१॥ अथ तं बालकं वीक्ष्य, मृगार्भमिव मुग्धकम् । अध्यासीत्सौतिकोऽप्येवं, संजातकरुणो हदि ॥४२॥श्रेष्ठिनः शिशुनानेन, दुष्कृतं हन्त किं कृतम् ? । यदेतस्य निपातार्थ, पाप्येष यततेतराम्॥४३॥ यद्वा मत्तोऽपिकः पापी, परस्खलवलोलुपः। ईदृक् कर्माणि Jain Educati o nal wwalne brary Page #108 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥४८॥ Jain Education | यः कर्तुमुद्यतोऽस्मि हहाल्पधीः ॥ ४४ ॥ तस्मादस्य वधेनेवा - नेन खेनापि मे कृतम् । यदि वा जीवतादेष, गृहीव्यामि धनं पुनः ॥ ४५ ॥ मत्वेति कर्त्तिकां कृष्ट्वा, विद्युल्लेखा सखीं क्षणात् । तत्कनिष्ठाङ्गुलीं छित्त्वा प्रत्यूचे तमिदं वचः ॥ ४६ ॥ अरे द्रुतमितो नश्य, यदि जीवितुमिच्छसि । अन्यथा त्वां हनिष्यामि, नूनं कर्त्तिकयानया ॥ ४७ ॥ तच्छ्रुत्वा कम्पमानाङ्गो, वातोद्धूत इवाङ्घ्रिपः । ततोऽनश्यत् झगित्येव, मृगारातेरिवैणकः ॥ ४८ ॥ सोऽग्रे यान् भोगि| नो विभ्यद्वर्षा भूरिव सत्वरम् । प्राप सागरपोतस्य, गोकुलं गोकुलाकुलम् ॥४९॥ नन्दाभिधो विभुस्तन्त्र, भद्राकारं निरीक्ष्य तम् । प्रत्यपद्यत पुत्रत्वेनापुत्रः परितोषभाक् ॥ ५० ॥ तद्गृहेऽथ निराबाधं, वर्द्धमानः क्रमेण सः । द्वैतीयीकं वयः प्रापाद्वैतसौन्दर्यसंयुतः ॥ ५१ ॥ स मातङ्गोऽप्यभिज्ञानहेतोरिछन्नां तदङ्गुलीम् । सागरायार्पयत्तां तु दृष्ट्वासौ मुमुदे तमाम् ॥ ५२ ॥ अन्यदा सागरः श्रेष्ठी, गोष्ठं याति स्म तत्र च । दामन्नकं निरैक्षिष्ट, च्छिन्नाङ्गुल्या सुलक्षितम् ॥ ५३ ॥ तं दृष्ट्वा सोऽपि साशङ्कं नन्दं पप्रच्छ तत्कथाम् । सोऽपि तस्मै यथाज्ञातं, तत् वृत्तान्तमचीकथत् ॥५४॥ तच्छ्रुत्वा सागरो दध्या| वभूत्सत्यं मुनेर्वचः । यथा ह्यविभवस्यायमधुनैवाधिभूरभूत् ॥ ५५ ॥ परं कार्यो न निर्वेदः, कार्यो नित्यमुपक्रमः । अनिर्वेदः श्रियों मूलं यस्मात्सर्वत्र गीयते ॥ ५६ ॥ एवं विमृश्य स श्रेष्ठी, चचाल खपुरं प्रति । खामिन् किमुत्सुकोऽसीत्यपृच्छतं गोकुलेश्वरः ॥५७॥ श्रेष्ठयूचे तत्र मे कार्य, महत्संप्रति संस्मृतम् । नन्दो जगाद तत्रार्थे, मत्सुतोऽयं गमिष्यति ॥ ५८ ॥ तच्छ्रुत्वा सागरस्तूर्ण, लिखित्वा लेखमात्मना । तस्यार्पयत् स तं लात्वा, द्रुतं राजगृहं ययौ ॥ ५९ ॥ वृत्तिः ॥४८॥ jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ • Jain Education तत्पुरोद्यानमध्यस्थे, स्मरदेवकुलेऽथ सः । विशश्राम स निश्रान्तो, रूपेणान्य इव स्मरः ॥ ६० ॥ सुष्टुवेषा विषाभिख्या, | श्रेष्ठि सागरपुत्रिका । वरार्थिन्यागमत्तत्र, रतिनाथमथार्चितुम् ॥ ६१ ॥ दामन्नकेऽथ निद्राणे, मुद्रितं तातमुद्रया । लेखमालोक्य सा सद्यो, लघुहस्ता तमाददे ॥ ६२ ॥ विमुद्य च विमुद्राज - नेत्रा तल्लिखितं पितुः । इत्यवाचयत स्पष्टवर्णैः सा वरवर्णिनी ॥ ६३ ॥ स्वस्तिश्रीगोकुलात्कल्पः, श्रेष्ठी सागरपोतकः । पुत्रं समुद्रदत्तं स - लेहमादिशते यथा ॥ ६४ ॥ पुंसोऽस्याधौतपादस्य, विषं वत्स प्रदीयताम् । नात्रार्थे कोऽपि संदेहो, विधेयो धीनिधे ! त्वया ॥ ६५॥ वाचयित्वेति नियतादथाञ्जनशलाकया । विलोक्य विन्दुमाकारं, विषंशब्दे विषां व्यधात् ॥ ६६ ॥ मुद्रयित्वा ततोऽगच्छत्सा खगेहे समदा । प्रबुद्धः सोऽपि गत्वाशु, सागरं लेखमापयत् ॥६७॥ बुद्धा लेखार्थमाचेव, विवाहोत्सव हेतवे । | सागरिर्गरिमाम्भोधिमौहूर्त्तानभ्यजूहवत् ॥ ६८ ॥ तेऽवोचन्नद्य सन्ध्यायां, यादृशं लग्नमस्ति हि । तादृक्षमैषमोवर्षे, | सकलेऽपि न विद्यते ॥ ६९ ॥ हृष्टः समुद्रदत्तोऽथ, विवाहं विदधे तयोः । कुलाङ्गनाजनैर्गीयमानैर्धवलमङ्गलैः ॥ ७० ॥ | इतश्च वलितो गोष्ठात्, सागरो जनवार्त्तया । तमुद्वाहोत्सवं श्रुत्वा दध्याविति विषण्णधीः ॥ ७१ ॥ ही व्यचिन्त्यन्यथास्माभिर्विधिना त्वन्यथा कृतम् । त्यक्त्वा लभ्यं यथा द्रव्यं, दातव्यं प्रत्युताऽभवत् ॥ ७२ ॥ त (य) द्गृहस्य गृहिण्येवेश्वरी | तस्याः स वल्लभः । यामाता मद्गृहस्यातो, जज्ञेऽयं रङ्कको विभुः ॥ ७३ ॥ तथापि खङ्गिलेनामुं मारयाम्यधुना ध्रुवम् । दुःखिता दुहिता त्वेवं भविष्यति भवत्वपि ॥ ७४ ॥ एवं विमृश्य दुष्टात्मा, ययौ खङ्गिलवेश्मनि । स किं न ainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥४९॥ मारितोरे रे, वञ्चकेति ततर्ज तम् ॥७५॥ प्रत्यूचे खङ्गिलः श्रेष्ठिन्निदानीमपि दर्शय । करोमि येन तं हत्वा, सफलांस्त्व-18| वृत्तिः मनोरथान् ॥ ७६ ॥ दत्त्वाथ तस्य तद्घातसङ्केतं मातृकागृहे । आजगाम ततः श्रेष्ठी, दुष्टबुद्धिः सवेश्मनि । ॥ ७७ ॥ स तत्रैकालवालस्थौ, लतादू इव सङ्गतौ। तौ वधूवरको वीक्ष्य, साक्षेपमिदमत्रवीत् ॥ ७८ ॥ रे युवाभ्यां किमद्यापि, पूज्यन्ते मातृका न ताः। यत्प्रसादादयं जज्ञे, सङ्गमो भवतोननु ॥७९॥ इत्युक्ते तेन पुष्पाद्यैर्भूत्वा पटलिकां द्रुतम् । प्रचेलतुस्तदार्थ, सूर्यास्तसमयेऽथ तौ॥८॥वीक्ष्य सागरिरटस्थस्तौ यान्तौ मातृकालये। एवं दध्यावये कोऽयं, पूजायाः समयो ननु ॥ ८१॥ यदेतौ नूतनोद्वाहावस्तं जिगमिष रविः । बहुदोषः प्रदोषश्च, तथासन्नतमं तमः ॥८२॥ एवं विमृश्य तौ तत्र, संस्थाप्य स्वयमीयिवान् । पूजापटलिकां लात्वा, ययौ भट्टारिकागृहे ॥ ८३॥ तदन्तःप्रविशन्नेव, जघ्ने कर्तिकया हृदि । खङ्गिलेन स दुर्गायै, बलिं कर्तुमिवाग्रतः॥८४॥ मृतमात्मजमाकर्ण्य, वक्षःस्फोटेन सागरः । पञ्चत्वमासदत् पुत्र-वियोगो हि सुदुस्सहः ॥ ८५॥ ततो राजाज्ञया श्रेष्ठिपुङ्गवैस्तुष्टमानसैः। दामनकः प्रभुश्चक्रे, श्रेष्ठिसागरवेश्मनः॥८६॥ स सुधीर्वर्तमानोऽपि, यौवनेऽतीवपावने । व्यधात्कानासक्तिं, बाधते नार्थधर्मयोः॥ ८७ ॥ स चक्रे न खलैः सङ्गं, दातृभिः कलहं सताम् । सत्सङ्गाम्भोजसेवायां, ॥४९॥ ययौ तु कलहंसताम् ॥८८॥ एवं तस्य विशिष्टाध्वाध्वनीनस्य महात्मनः। पुरोऽन्यदापठत्कोऽपि, भट्टो गाथामिमां यथा ॥८९॥"अणुपुंखमावहतावि, आवया तस्स संपया हुंति । सुहदुक्खकच्छपुडओ,जस्स कयंतो वहइ पक्खं॥२०॥"तच्छ Jain Education indin For Private Personal use only Collinelibrary.org Page #111 -------------------------------------------------------------------------- ________________ दूत्वा तस्य भट्टस्य, दीनाराणां ददौ मुदा । लक्षत्रयीं यथावृत्तवृत्तशंसनरञ्जितः ॥९१॥ अनेनान्यधनान्धन, कियद्दत्त मितीर्ण्यया । ज्वलन्तो नागरा राजे, तं वृत्तान्तं व्यजिज्ञपन् ॥९२॥ नरवर्मनृपेणाथ, समाहूय स्वपूरुषैः। त्रिलक्षीदानवृत्तान्तं, पपृच्छे मणिकारसूः॥९३॥ मूलतोऽपि खवृत्तान्तं, यथावृत्तमचीकथत् । दामन्नको नृपस्याग्रे, प्रौढपुण्यप्रगल्भवाक् ॥ ९४ ॥ नृपेणाथ मुदोत्फुल्लमुखेन सकले पुरे । स एव विदधे मुख्यो, मार्गाभिज्ञोऽध्वगेष्विव ॥ ९५॥ एवं पूर्वभवोपात्तपुण्यप्राग्भारयोगतः । पितेव सर्वलोकानां, संमतः समजायत ॥ ९६ ॥ संप्राप्य सुगुरोर्वक्रानं धर्म प्रपाल्य च । आसाद्य च क्रमान्मृत्यु, बभूव प्रवरः सुरः ॥ ९७ ॥ भूयो मर्त्यभवं प्राप्य, जैनी दीक्षां प्रपद्य च । निष्ठापिताष्टकर्मा च, क्रमान्मोक्षं स यास्यति ॥ ९८ ॥ इतिदामनकचरितं, भो भव्यजना ! निशम्य निजशक्त्या । कुरुत प्रत्याख्यानं, गतप्रमादा यदायत्तम् ॥९९॥(आर्या)इति सामान्यफलं विशेषस्तु यथा-"पञ्चक्खाणंमि कए,आस|वदाराई हुंति पिहियाई। आसववुच्छेएण य,तण्हावुच्छेयणं होई ॥१॥ तण्हावुच्छेएण य, अउलोवसमो भवे मणुस्साणं। अउलोववसमेण पुण, पच्चक्खाणं हवइ सुद्धं ॥२॥ तत्तो चरित्तधम्मो, कम्मविवेगो अपुत्वकरणं तु।तत्तो केवलनाणं, तत्तो मुक्खो सयासुक्खो ॥३॥ एवं वन्दनकविधिः। _ साम्प्रतं प्रतिक्रमणविधिः कथ्यते तत्र देवसिकादिप्रतिक्रमणविधिरमूभ्यो गाथाभ्योऽवसेयः। तत्रेदंदैवसिकम्जिणमुणिवंदणअइआरुस्सग्गो पुत्तिवंदणालोए । सुत्तं वंदणखामण, वंदण तिन्नेव उस्सग्गा॥१॥ चरणे दंसण नाणे, K Join Education anal For Private Personel Use Only ainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥५०॥ SAMACROSALM उज्जोया दुन्नि इक इक्को अ । सुअदेवयादुसग्गा, पुत्तीवंदणतिथुइथुत्तं ॥२॥ अथ रात्रिकम्-इरिया कुसुमिणुसग्गो, जिणमणिवंदण तहेव सज्झाओ। सवस्सविसकथओ, तिण्णि उ उस्सग्ग कायवा ॥१॥ चरणे दंसण नाणे, दुसु लोगुजोय तइ. अइयारा । पुत्तीवंदणआलोय, सुत्त तह वंदखामणयं ॥२॥ वंदण तह उस्सग्गो, पुत्ती वंदणय पञ्च-51 क्खाणं तु । अणुसट्ठी तिनि थुई, वंदणबहुवेलपडिलेहत्ति ॥३॥ तथा पाक्षिकादीनि-मुहपत्तीवंदखामणय, संबुद्धाखामणं तहालोए । वंदणपत्तेयखामणाणि वंदणय सुत्तं च।१। सुत्तं अब्भुट्टाणं, उस्सग्गो पुत्तिवंदणं तह य । पजंते खामणया,तह चउरो छोभवंदणयाश एस विही पक्खियपडिक्कमणे। पक्खियतिनि सयाई,उस्सासा पणसया उ चउमाहूँ से।अट्टसहस्सं चरिमे, सिजसुराए तहुस्सग्गो।।प्रतिक्रमणं च कृतसामायिकेनैव कर्त्तव्यं, अतः तत्सूत्रं व्याख्यायते| करेमि भंते सामाइयं सावजं जोगं पञ्चक्खामि, जावनियमं पज्जुवासामि, दुविहं तिविहेणं, म-18 णं वायाए काएणं, न करेमि न कारवेमि तस्स भंते पडिक्कमामि, निंदामि, गरिहामि आप्पणं है। वोसिरामि ॥ __ तदिदं करोमि विदधामि, भद्र सुखकल्याणहेतुत्वात् , भयान्त सप्तविधभयस्यान्तकृत्त्वात् , भवान्त भवान्तकरत्वात् ॥५०॥ तथा चतर्गतिरूपसंसारोच्छेदकत्वात्। इदं चामन्त्रणं गुर्वनुज्ञातं सर्वमेव कायेमितिदर्शनपरं, समानां ज्ञानादीनामायो AGES Jain Education Ional For Private & Personel Use Only Ix jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ **CHOLARSHK4XAS RESTOSAS लाभः समायस्तत्र भवं सामायिकम् , एतच देशसर्वसावद्ययोगप्रत्याख्यानभेदात् द्विधा, तत्र श्रावकस्य सामान्येन सर्वत्राप्यनुमतिसंभवात् सर्वशब्दवर्ज, सहावद्येन पापेन यः स सावधो योगोव्यापारस्तं,प्रत्याचक्षे निषेधामि, यावजीवाल्पकालभेदान्निषेधोऽपि द्विधा इति कृत्वाह-यावन्नियमं पर्युपासयामि यावन्तं कालं व्रते तिष्ठामि, प्रतावस्थानकालश्च जघन्येनापि कालान्त (लेनान्त)मुहूर्त्तकालमात्रः, प्रत्याख्यानस्य त्रिविधत्रिविधेनेत्यादि नवभङ्गीसंभवत्वात् अत्राधिकृतचतुर्थभङ्गमाश्रित्याह-द्विविधं त्रिविधेनेति, अयमपि भङ्गकस्त्रिभेदतोऽतो नियमनायाह-मनसा वाचा कायेन, प्रत्युत्पन्नसावद्ययोगविरतिरूपेण, न करोमि स्वयं न कारयामि चान्यैः, व्यत्ययनिर्देशस्तु योगस्य करणाधीनताज्ञापनार्थः॥ग्र.१४००॥अत्र च करोमि भदन्त सामायिकमित्यनेन प्रत्युत्पन्नसावद्ययोगविरतिरुक्ता, सावा यागं प्रत्याख्यामीत्यनेन त्वनागतस्येति, अतीतप्रतिक्रमणार्थमाह-तस्याप्यपिशब्दलोपादत्र षष्ठी द्वितीयार्थ प्राकृतत्वात् । अतीतं सावधं योगं भदन्त प्रतिक्रमामि मनसा मिथ्यादुष्कृतकरणेन निवर्त्तयामि, निन्दामि स्वसाक्षिकं, गर्हे गुरुसाक्षिकं, पुनर्भदन्तग्रहणं सर्वमपि कार्य कृत्वा तस्मै निवेदनीयमितिज्ञापनार्थ, तथात्मानमतीतसावद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि त्यजामीति। कृतसामायिकेन च प्रतिक्रमणमनुष्ठेयं, तस्य च सर्वातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वान्मङ्गलाद्यभिधानार्थ प्रथमगाथामाह वंदित्तु सव्वसिद्धे, धम्मायरिए अ सव्वसाहू अ । इच्छामि पडिकमिउं, सावगधम्माइआरस्स॥१॥ -RRBARICRACNECRA in Educatie For Private Personel Use Only jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५१॥ Jain Education In वंदित्वा त्वा, सर्व वस्तु विन्दति सर्वेभ्यो हिताः वेति सार्वास्तीर्थकृतः, सिद्ध्यन्तिस्म सर्वकर्मक्षयान्निष्ठितार्था भवन्ति स्मेति सिद्धाः, सार्वाश्च सिद्धाश्च तान्, तथा धर्माचार्यान् श्रुतचारित्रधर्माचारसाधून् धर्मदातॄन् वा । चशब्दादुपाध्यायान् श्रुताध्यापकान् । तथा सर्वसाधूंश्च, स्थविरकल्पिकादिभेदभिन्नान् मोक्षसाधकान्मुनीन् । चः समुच्चये । एवं च विघ्नत्रातोपशान्तये कृतपञ्चनमस्कार इदमाह -- इच्छामि अभिलषामि, प्रतिक्रमितुं निवर्त्तितुं, कस्मादित्याह - | श्रावकधर्मातिचाराज्जातावेकवचनं, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाद्याचारपञ्चकस्य चतुर्विंशशत सङ्ख्यातिचारेभ्यः, प्रतिक्र| मितुमिच्छामीतिगाथार्थः | १| सामान्येन सर्वत्रतातिचारप्रतिक्रमणार्थमाह जो मे वयाइयारो, नाणे तह दंसणे चरिते अ । सुहुमो अ वायरो वा, तं निंदे तं च गरिहामि ॥२॥ य इति सामान्येन मे मम सर्वत्रता तिचारोऽणुत्रतादिमालिन्यरूपः पञ्चसप्ततिसंख्यः, संजात इति शेषः । तथा | ज्ञाने ज्ञानाचारे कालविनयाद्यष्टप्रकारे वितथाचरणरूपः, तथा दर्शने सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण निः| शङ्किताद्यष्टविधे वा दर्शनाचारेऽनासेवनाद्वारेण । तथा चारित्रे समितिगुप्तिलक्षणेऽननुयोगरूपः, चशब्दात्तपोवीर्याचा| रयोः संलेखनायां च तत्र वाह्याभ्यन्तरभेदात्तपो द्वादशधा यथा-अनशन १ मूनोदर्य २, वृत्तेः संक्षेपणं ३ रसत्यागः ४ । | कायक्लेशः ५ संलीनतेति ६ वाह्यं तपः प्रोक्तम् । १ । प्रायश्चित्त १ ध्याने २ वैयावृत्त्य ३ विनया ४ वथोत्सर्गः ५ । स्वाध्याय ६ इति षट्प्रकारमाभ्यन्तरं भवति । २ । वीर्य मनोवाक्कायैखिधा, अतिचारता चानयोर्द्धर्मे खशक्तिगोपनात् । वृत्तिः ॥५१॥ Finelibrary.org Page #115 -------------------------------------------------------------------------- ________________ CROCCARCRA संलेखनायास्तु पञ्चातिचारा अग्रे वक्ष्यन्ते, एवं चतुर्विंशत्यधिकशतसङ्ख्यातिचारमध्ये यः सूक्ष्मो वाऽनुपलक्ष्यो, वादरो वा व्यक्तः । तं निन्दामि मनसा पश्चात्तापेन, तं गर्हे गुरुसाक्षिकमिति ॥ २ ॥ प्रायोऽन्यत्रतातिचारा अपि| परिग्रहाप्रादुर्भवन्ति, अतः सामान्येन तत्प्रतिक्रमणायाह दुविहे परिग्गहमी, सावजे बहुविहे अ आरंभे। कारावणे अकरणे, पडिक्कमे देसि सव्वं ॥३॥ । द्विविधे परिग्रहे सच्चित्ताचित्तरूपे, सावद्ये सपापे, बहुविधेऽनेकप्रकारे, आरम्भे च प्राणातिपातादिरूपे, कारणे | अन्यैर्विधापने, करणे स्वयं निवर्त्तने, चशब्दात्वचिदनुमतावपि, यो ममातिचारस्तमित्यनुवर्तते, तं निरवशेष, देसियंति आपत्वावसिकं, एवं रात्रिकपाक्षिकाद्यपि स्वस्वप्रतिक्रमणे, अशुभभावात्प्रातिकूल्येन (का)मामि प्रतिक्र(का) मामि निवर्तेऽहमित्यर्थः। उक्तंच-"स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः। तत्रैव क्रमणं भूयः,प्रतिक्रमणमुच्यते" इति । अत्र च महापरिग्रहारम्भनिवृत्तानिवृत्तयोर्गुणदोषाविर्भावकं श्रेष्ठिद्वयज्ञातमिदम्___ नासिक्ये नगरेऽभूतां, वणिजौ नाम नन्दको । वणिकलासुनिष्णाती, विख्याती सकले पुरे ॥ १ ॥ गृहिधर्मे रतोऽत्यर्थं, व्यवहारविशुद्धिभूः तत्रैकः स्वगुणैर्लोके, धर्मनन्द इति स्मृतः॥२॥ लोभाभिभूतचित्तत्वात्कूटवाणिज्यतोऽपरः । लोभनन्द इति ख्यातो, जनो हि बलवान् खलु ॥ ३॥ एकदा तत्पुराधीशोऽमात्येनाखानयत्सरः। खन्यमानेऽन्यदा तस्मिन् , भूयांसो निर्ययुः कुशाः॥४॥ आयसांस्तांश्च मन्वानः, खनकानां च मन्त्र्यदात् । कुशौ PESANAXARXESGEROX CR-ACCORE Jain Education For Private 3 Personal Use Only jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५२॥ Jain Educatio द्वौ तैश्च नीत्वाट्टे, धर्मनन्दस्य दर्शितौ ॥ ५ ॥ भणितं चानयोर्मूल्यात्तिलान्नादि प्रयच्छ नः । अतिभारादिना श्रेष्ठी, सौवणौ तावलक्षयत् ॥ ६ ॥ उवाचाभ्यां न मे कार्य, ततस्तैस्तौ प्रदर्शितौ । लोभनन्दस्य तेनापि, जज्ञाते तौ यथास्थितौ ॥ ७ ॥ क्षितौ क्षिप्रमद्दान्तस्तेभ्यस्तै लाद्यदाद्वहु । श्रेष्ठी पृष्ट्वा कुशोत्पत्तिं तान् मर्त्यानित्युवाच च ॥८॥ | ममास्त्ययः कुशैः कार्यमतोऽत्रैव च नित्यशः । युष्माभिर्भा (स्ता) समानेयास्ततस्ते तत्प्रपेदिरे ॥ ९ ॥ आनयन्ति कुशद्वन्द्वमन्वहं तेऽपि तत्र सः । श्रेष्ठी झगित्य संतुष्टस्तुच्छमूल्यात्तदग्रहीत् ॥ १० ॥ अतीव मूर्छया सोऽथ, पुत्राणां पृच्छतामपि । कुशव्यतिकरं तं न समाचख्यावविश्वसन् ॥ ११ ॥ विवाहे सोऽन्यदासन्नग्रामे मित्रनिमन्त्रितः । शिक्षां दत्वा कुशादाने, पुत्राणां कथमप्यगात् ॥ १२ ॥ खनकैस्तैरथानीतौ दृष्ट्वा श्रेष्ठिसुतैः कुशौ । तैस्तौ हस्ते गृहीत्वोर्व्यामा| स्फाल्य स्फोटितौ कुधा ॥ १३ ॥ प्रेक्ष्य स्वर्णमयावेतौ, जनो भूयानमीलित् । श्रेष्ठवप्यथागतस्तत्र, तं वृत्तान्तमवेत्य सः ॥ १४ ॥ विषद्य ताड्यमानः खौ, पदावाहत्य सानुना । अभाङ्क्षीन्मङ्खु तौ ध्यायन्, घिगेतौ ग्रामग्रा| मिणौ ॥ १५ ॥ सर्वमेतदथो राजनरै राज्ञे निवेदितम् । राज्ञाप्याकार्य तत्पृष्टाः खनका मूलतोऽभ्यधुः ॥ १६ ॥ धर्मनन्दं ततो राजा, वेत्रिणानाययन्मुदा । लोभनन्दं पुनर्वध्वारक्षकैश्चैौरवत्कुधा ॥ १७ ॥ कृतानतिमथाप्राक्षीद्धर्मनॐ न्दं नराधिपः । कुशाः किं न त्वयोपात्ताः कथिताश्च न काञ्चनाः ॥ १८ ॥ सोऽवोचत व्यथां भूरिव्रतभङ्गभया| दिति । तत्रालीकवचोवर्जी, कथं स्वर्णमयौ ब्रुवे ॥ १९ ॥ स्तेयत्यागी च गृह्णामि, तदयोमूल्यतः कथम् । स्वत्रतादतिरिक्तं tional वृत्तिः ॥५२॥ ww.jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Jain Education तु, परिगृह्णामि तत्कथम् ॥ २० ॥ अनर्थदण्डभीरुश्च, कथयामि कथं हि तत् । ततः पृथ्वीपतिः प्रोचे, तद्गुणग्रामरञ्जितः ॥ २१ ॥ श्रेष्ठिन्नहो विवेकोऽयमहो निर्लोभता तव । अहो सावद्यभीरुत्वमहो पैशून्यवर्जनम् ॥ २२ ॥ इति प्रशस्य सत्कृत्य, वस्त्रालङ्करणादिभिः । स्वस्थानं व्यसृजद्राजा धर्मनन्दं महामनाः ॥ २३ ॥ लोभनन्दमिति प्रोचे, किं रे त्वं पश्यतोहरः । यदेवं मुषिता मुग्धा, वराकाः खनकास्त्वया ॥ २४ ॥ इत्युक्ता तस्य कृत्वा च, सर्वखहरणादिकाम् । विडम्बनां महीनाथः, कथञ्चित्तं व्यमुञ्चत ॥ २५ ॥ धर्मनन्दो महारम्भपरिग्रहविवर्जकः | प्रेत्यात्रापि भवे जज्ञे, भाजनं कीर्त्तिधर्मयोः ॥ २६ ॥ लोभनन्दो महारम्भपरिग्रहपरः पुनः । इहामुत्रापि दुःखौघ - भाजनं समजायत ।। २७ ॥ उच्चैर्महारम्भपरिग्रहस्य, विपाकमेवं विरसं निशम्य । संसारभूमीरुहबीजभूते, तदत्र भव्या ! दधतां निवृत्तिम् ॥ २८ ॥ ( उपेन्द्रवज्रावृत्तम् ) अधुना ज्ञानातिचारनिन्दनायाह जं वद्धमिंदिएहिं चउहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेणव, तं निंदे तं च गरिहामि ॥४॥ 'जं बद्धमिंदिएहिं ' यद्वद्धं यत्कृतमशुभं कर्म प्रस्तावाद्विरतिप्रतिबन्धका प्रशस्तेन्द्रियकपायवशगानां ज्ञानाति - चारभूतं । यदुक्तम्-तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् | १ ||' 'इन्द्रियैः' स्पर्शनेन्द्रियादिभिः, स्पर्शादिविषयसम्बन्धसम्भूतसाधुसोदासराजघ्राणप्रियकुमार w.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५३॥ मथुरावणिक्सुभद्राश्रेष्ठिन्यादिवत् तथा 'चतुर्भिः कषायैः' क्रोधादिभिरप्रशस्तैस्तीब्रौदयिकभावमुपगतैर्मण्डूकीक्ष-12 वृत्तिः पकपरशुरामधनश्रीमम्मणादिवत् चतुर्भी'रागेण' दृष्टिरागादिरूपेण गोविन्दवाचकोत्तराभ्यामिव । द्वेषेणाप्रीतिरूपेण, गोष्ठामाहिलादिवत् । वाशब्दौ विकल्पार्थे, तं निन्दे इत्यादि प्राग्वत् ॥ ४ ॥ साम्प्रतं सम्यग्दर्शनस्य चक्षुर्दर्श-18 नस्य च प्रतिक्रमणायाह आगमणे निग्गमणे, ठाणे चंकमणे अणाभोगे ।अभिओगे अनिओगे, पडिक्कमे देसि सव्वं ॥५॥ __ आगमने ' मिथ्यादृष्टिरथयात्रादेः संदर्शनार्थ कुतूहलेनासमन्ताद्गमने, 'निर्गमे च' यद्वद्धमित्यनुवर्त्तते । तथा 'स्थाने ' मिथ्यादृष्टिदेवकुलादावू स्थाने 'चङ्गमणे' च तत्रैवेतस्ततः परिवष्कणे, क सतीत्याह-'अनाभोगे' अनु|पयोगे ' अभियोगे' राजाभियोगादिके, 'नियोगे' श्रेष्ठिपदादिरूपे । शेषं पूर्ववत् ॥५॥ | साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाह संका१कंख २ विगिच्छा३पसंस४तह संथवो कुलिंगीसुं। सम्मत्तस्सइआरे, पडिक्कमे देसिअं सव्वं ॥६॥ Bा तत्र तावदर्शनमोहनीयकर्मोपशमादिसमुत्थोऽर्हदुक्ततत्त्वश्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वं, तद्गुणावि-131 ॥५३॥ र्भाविका नरवर्मकथोच्यते Jain Educa t ional OMw.jainelibrary.org ॥ Page #119 -------------------------------------------------------------------------- ________________ Jain Education जम्बूद्वीपेऽस्ति भरते, देशेषु मगधेष्विह । पुरी विजयवत्याख्या, श्रीभिः सर्वपुरीविजित् ॥ १ ॥ नरवर्म्मनृपस्तत्र, नरेन्द्रालिनतक्रमः । अभूदेतस्य पत्नी च, सुरूपा रतिसुन्दरी || २ || पुत्रश्च हरिदत्ताख्यो, बलेन हरिसन्निभः । मतिसागरमुख्यास्तु, मन्त्रिणो मन्त्रवित्तमाः ॥ ३ ॥ राज्ञस्तस्येति साम्राज्यं, प्राज्यं पालयतोऽन्यदा । सभासीनस्य संलाप, | इत्यभूद्धर्मगोचरः ॥ ४ ॥ तत्रैकेनोदितं धर्मो, दाक्षिण्यौदार्य धैर्यतः । परोपकरणा लोकविरुद्धत्यागतस्तथा ॥ ५॥ अन्येनोक्तं श्रुतिप्रोक्तः, सोऽग्निहोत्रादिकः खलु । अपरेण पुनः प्रोक्तं, कुलक्रमागतो हि सः ॥ ६ ॥ इतरेण पुनः प्रोक्तं, धर्माधर्मौ कथञ्चन । प्रत्यक्षानुपलभ्यत्वान्न स्तो व्योमारविन्दवत् ॥ ७ ॥ धर्मे विवदमानांस्तान् विलोक्यैवमिलापतिः । खचित्ते चिन्तयत्येवं, चेतनावच्छिरोमणिः ॥ ८ ॥ न दाक्षिण्यादिना धर्मः, किं तु तत्पुरुषत्रतम् । श्रुतिप्रोक्तोऽथ तर्ज्ञेष, हिंसाद्यैः कलुषीकृतः ॥ ९ ॥ क्रमागतोऽपि नैष स्यात्, चेत्स्यात्तत्कस्य कस्य नो । नास्तिको तं तु नैव स्याद्रागवै (जगद्वै) चित्र्यदर्शनात् ॥ १०॥ परं को नाम धर्मः स्यात्, सर्वोपाधिविशुद्धिकः । इतचैत्य प्रतीहारो, | नत्वा भूपं व्यजिज्ञपत् ॥ ११॥ देवद्वारेऽस्ति वो बालवयस्यः चिरमागतः । क्षिप्रं मदनदत्तोऽसौ प्रवेश्योऽथ नृपोऽवदत् ॥ १२ ॥ सोऽथ प्रवेशितस्तेन, नमन्नालिङ्गय भूभुजा । पृष्टः कालमियन्तं त्वं कुत्रास्थाः ? किमुपार्जय ? ॥ १३ ॥ | सोऽपि नत्वा नृपं प्रोचेऽभ्रामं देशेषु भूरिषु । भूयस्यद्राक्षमाश्चर्याण्यर्जयं च धनं बहु ॥ १४ ॥ अयं चैकावलीहारो, नक्षत्रश्रेणिसोदरः । मया प्राप्तो महाराज !, विश्वत्रयमनोहरः ॥ १५ ॥ राजाख्यत्तावदाख्याहि, लाभं मङ्क्षु सखेऽस्य tional xxx w.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ श्राद्धप्र. CLICAUSES ॥५४॥ मे । स प्रोवाच तदा देव!, निर्गतोऽहमितः पुरात् ॥ १६ ॥ भ्रमन्नुवीमविश्रान्तं, प्रापद्रुपदिकाटवीम् । तृषार्तस्तत्र है। वृत्तिः मध्याह्ने, जलार्थीतस्ततो भ्रमन् ॥१७॥ इन्दुवत्समुनिवातं, क्षमाधारं च शेषवत् । गणधराख्यमद्राक्षमाचार्यममर-2 वृतम् ॥ १८॥ तेषु चैकावलीहारसारालङ्कारधारकः । दृष्टो देवः सदेवीको, धर्ममाकर्णयन्मया ॥ १९॥ तदा च भगवद्वाक्यं, ममापि शृण्वतो मुदा । तृष्णा द्विधाऽपि तत्कालं, दुश्छेदाऽपि हि चिच्छिदे ॥ २० ॥ गुरुपादांस्ततो भक्त्या, वन्दित्वाऽहं निषेदिवान् । खवान्धवमिव प्रीत्या, प्रेक्षांचके सभासुरः ॥ २१॥ पप्रच्छ खच्छधीः सूरिं, किमस्मिन् भगवन्मम । प्रमोदातिशयः पुंसि, ततः सूरिवरोऽवदत् ॥२२॥ इतः पूर्वे भवेऽभूतां, कौशाम्ब्यां जयभूभुजः । विजयो वैजयन्तश्च, पुत्रौ ज्येष्ठकनिष्ठको ॥२३॥ तयोश्च दैवयोगेन, माता कालगता ततः। पाल्यमानौ च 8 तौ धात्र्या, क्रमाद्यौवनमाश्रितौ ॥ २४ ॥ ज्ञात्वान्यदा तयोौवराज्यसंस्थापकं नृपम् । प्रदापितं विमात्राऽथ | विषमुद्यानमीयुषोः ॥ २५॥ तत्राशोकतरोमूले, दिवाकरमुनिस्तदा। गुणयामास गरुडा-ध्ययनं ध्याननिश्चलः ॥२६॥ इतश्चासनकम्पेन, गरुडो गरुडध्वजः। महर्द्धिरुपतस्थेऽथ, तमृषि रचिताञ्जलिः ॥२७॥ गरुडेशप्रभावाबाक, तत्तयोर्विषमं विषम् । क्षयमाप तमस्तोममिव मार्तण्डमण्डलात् ॥ २८ ॥ प्राअलिगरुडः सोऽथ, नत्वा तं मुनिसत्तमम् । तुष्टस्तत् श्रुतमश्रौषीत् , गुण्यमानं महात्मना ॥ २९ ॥ विषापहारमाहात्म्यात् , विस्मितौ राट्सुतावपि । ॥५४॥ प्रणिपत्य मुनेः पादौ, तत्पुरस्तौ निषेदतुः ॥३०॥ सुपर्णः स्माह यद्येष, ऋषिर्नायास्यदत्र तत् । भो विमातृविषाक्रा-3 For Private Personal Use Only Jan Education Dainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ COCIRCROSGIRMANGAROO न्तौ, भवन्तावमरिष्यताम् ॥ ३१॥ तदिदानीमिदं सम्यक , सेवेथां विश्वसेवितम् । इत्युदीर्य मुनिं नत्वा, सुपर्णः खाश्रयं ययौ॥३२॥ तौ तु विज्ञातसत्तत्त्वौ, विरक्तौ भवतो भृशम् । निष्क्रम्य तन्मुनेः पार्थे, तेपाते दुस्तपं तपः ॥ ३३॥ तयोर्मृत्वाद्यनाकेऽभूत् , ज्येष्ठो विद्युत्प्रभः सुरः। कनिष्ठस्त्वं तु तत्रैव, विद्युत्सुन्दर इत्यभूः ॥३४॥ च्युत्वा विजयवत्याख्यपुर्या ज्येष्ठो वणिकसुतः। मित्रं मदनदत्तोऽभून्नरवर्ममहीपतेः ॥ ३५ ॥ सोऽयमर्थार्जनायाटस्त्वया दृष्टोऽद्य तत्तव । स्नेहः पूर्वभवाभ्यासादस्मिन्नुज्जृम्भते भृशम् ॥ ३६॥ श्रुत्वेति विबुधः सोऽदात् , तं हारं हर्षितो मम । अपृच्छच्च गुरून् कि मे, भावा निद्रादयोऽप्यमी? ॥३७॥ ते प्रोचुस्तेऽन्तिको मृत्युः, सोऽप्यप्राक्षीत्पुनर्गुरून् । कुत्रोत्पत्तिः ? कथं वा मे, बोधिलाभो भविष्यति ?॥३८॥ तेऽभ्यधुर्नरवाख्य(स्य),गृहे पुत्रत्वमाप्स्यसे। हरिदत्ताभिधो हारममुं दृष्ट्वा च भोत्स्यसे ॥३९॥ इत्यस्तसंशयः सूरिं, नत्वाऽसौ वर्गमीयिवान्। मया पृष्टः पुनर्नत्वा, ते हारोत्पत्तिं गुरुर्जगौ ॥४०॥ पुरा यदा नवोत्पन्नश्चमरेन्द्रो हरिं प्रति । योद्धं गतस्ततो भीतोऽधोमौलिाक् पला यत ॥४१॥ नश्यतस्तस्य हारोऽयं, कण्ठतो लुठितो भुवि । इतोऽसङ्ख्यतमे द्वीपे, प्राप्तोऽनेन स नाकिना ॥४२॥ इति श्रुत्वा गुरून्नत्वा, पञ्चविंशतिवत्सरीम् । भ्रान्त्वा भुवं धनं भूरि, समुपााहमागमम् ॥४३॥ स्वामिस्तदेष वः पुत्रः, सोऽभून्नो वेति चिन्त्यताम् । राजाख्यत्तर्हि हे मित्र !, स हारस्तस्य दर्यताम् ॥४४॥ हरिदत्तमथाहूय, हारस्तस्यैव दर्शितः । ततस्तद्दर्शनात्तस्य, जातिस्मृतिरजायत ॥ ४५ ॥ राज्ञा पृष्टोऽथ सोऽवादीत्तथैव HARIREASAARESTIGOPICHACHAR JainEduc-१० For Private Personal Use Only Zainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥५५॥ प्राग्भवादिकम् । यथा मदनदत्तेनाख्यातमग्रे महीपतेः॥४६ ॥ दध्यौ नृपोऽथ योऽग्रेऽभूद्विवादो धर्मगोचरः। सुतस्यामुष्य वृत्तेन, चिच्छिदे सोऽधुना खयम् ॥४७॥ विश्वस्मिन्नपि विश्वेऽस्मिन्नाहतो धर्म एव तत् । भव्यानां भवभीछेत्ता, दाता स्वःशिवशर्मणाम् ॥४८॥ इतश्चोद्यानपालेन, विज्ञप्तो नृपतिर्यथा । देवाद्य बहिरुद्याने, नाम्ना पुष्पावतंसके ॥४९॥ बहुशिष्यश्चतुर्ज्ञानी, सुरासुरनमस्कृतः । गुणन्धरगुरुर्नाम्ना, गुणैश्च समवासरत् ॥५०॥ श्रुत्वेति मुमुदे राजा, केकीवाम्भोधरध्वनिम् । ददौ दानं मुदा तस्मै, पारितोषिकमुच्चकैः ॥५१॥ सिन्धुरस्कन्धमारुह्य, पुत्रमित्रादिभिः समम् । सर्वाथ तमाचार्य, नृपतिर्वन्दितुं ययौ ॥ ५२ ॥ विधिवत्तत्र, वन्दित्वा, यथास्थानं निषद्य च । अश्रीपीच्छतिपीयूषदेशीयां देशनामिति ॥५३॥ भो भव्याः ! सर्वधर्मस्य, |मूलं द्वारं प्रतिष्ठितिः। आधारो भाजनं चैव, निधिः सम्यक्त्वमेव हि ॥५४॥ देवे गुरौ च धर्म च, सम्य|क्त्वं देवतादिधीः । वैपरीत्यं तु मिथ्यात्वं, ते तु मुक्तिभवप्रदे ॥५५॥ तत्र देवो जिनो वीतरागद्वेषो गुरुः पुनः। महाव्रतधरो धर्मो, दयामूलो जिनोदितः ॥५६॥ सत्यस्मिन् प्राणिनो न स्तः, श्वभ्रतिर्यग्गती क्वचित् । स्युः खमनुजनिर्वाणसुखानि खवशानि तु ॥५७॥ अन्तर्मुहूर्तमप्येतत् , सम्यक्त्वं ये तु विभ्रति । तेऽप्य पुद्गलावत--मध्ये 8 सिद्धयन्ति निश्चितम् ॥५८॥श्रुत्वेति नृपतिः पुत्र--युतः सम्यक्त्वपूर्वकम् । गृहिधर्म प्रपद्याथ, प्रहृष्टः खपुरं ययौ ॥ ५९॥ अन्यदा दिवि देवेन्द्रो, वर्णयामास तं तथा। नृपोऽयं चाल्यते नैव. सम्यक्वात्रिदशैरपि ॥६०॥ आकण्य ॥५५॥ Jain Education For Private Personal Use Only ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ तत्सुवेगाख्योऽनिमिपोऽश्रद्दधानकः । तत्परीक्षार्थमत्रागाद्वैक्रियायधिभाक्ततः ॥६१॥ तेनादर्शि तथा राज्ञे, कार्य दि कुर्वन् यतिव्रजः। यथान्यस्य ध्रुवं धर्मात्, सर्वथा स्यात्पृथग् मनः ॥६२॥ नरवर्मनृपस्त्वेवं, दध्यौ धीमानिदं हृदि । |कपादिशुद्धहेमेव, निर्दोपं जिनशासनम् ॥ ६३॥ किंवमी गुरुकर्मत्वात् , कुर्वते तत्र लाघवम् । रक्षणीयं तु तत्सर्वे, प्रयत्नेनापि धीधनैः ॥६४ ॥ चिन्तयित्वेति सोऽत्रैव, वारयामास तान नृपः । देवोऽथ निश्चलं ज्ञात्वा, तं च नत्वे| त्यवोचत ॥६५॥ धन्यस्त्वं यस्य ते श्लाघां, सदःस्थो मघवा व्यधात् । इत्युक्त्वा खकिरीटं च, दत्वा तस्मै तिरोदधे | |॥ ६६ ॥ सम्यक्त्वमूलमाचर्य, गृहिधर्म नृपश्चिरम् । पुत्राद्यैः सह निष्क्रम्य, क्रमात्सुगतिभागभूत् ॥६७॥ इत्यवेत्य || नरवर्मभूपतेः, सत्फलं विशददर्शनोद्भवम् । स्वर्गमर्त्यशिवसौख्यदं जनास्तत्सदा भवत तत्र सादराः॥६८॥(रथोऽधता)। सम्यक्त्वे नरवर्मकथा ॥ तस्मिंश्च सम्यक्त्वे श्रमणोपासकेन शङ्कादयः पञ्च अतीचारा ज्ञातव्याः, न समाचरितव्यास्तत्र 'संकत्ति' जीवा|दितत्त्वेषु अस्ति नवेति संशयकरणं शङ्का १क्षमादिगुणलेशदर्शनादन्यान्यदर्शनाभिलापः काङ्खा २ 'विगिछत्ति,' | दानादी फलं प्रति संदेहो विचिकित्सा, विउंछत्ति पाठे तु, मलाविलगात्रोपधीन् साधून् दृष्ट्वा जुगुप्समानस्य | विद्वजुगुप्सा ३ अहो महातपखिन इत्यादि कुलिङ्गिपु वर्णनं प्रशंसा ४ विभक्तिव्यत्ययात्तैरपि सह परिचयः संस्तयः ५ दृष्टान्ताश्च पेयापायिनौ १ राजामात्यो २ जिनदत्तमित्रदुर्गन्धि ३ शकडालः ४ सुराष्ट्रश्रावकश्च ५ SACREASANSARSACRORSAAMSANCS Jain Educati o nal For Private Personal Use Only Tw.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५६॥ Jain Education इति स्वयमूह्याः । एतांश्च सम्यक्त्वस्यातिचारानाश्रित्य यद्वद्धमित्यादि प्राग्वत् ॥ ६ ॥ इदानीं चारित्रातिचारप्रतिक्रमणमभिधित्सुः प्रथमं सामान्येनारम्भनिदर्शनार्थमाह छक्का समारम्भे, पयणे अपयावणे अ जे दोसा । अत्तट्टा य परट्ठा, उभयट्ठा चेव तं निंदे ॥ ७ ॥ पकायानां भूदकाग्निवायुवनस्पति सरूपाणां समारम्भे परितापने, तुलादण्डन्यायात्संरम्भारम्भयोः सङ्कल्पापद्रावणलक्षणयोः । एतेषु सत्सु ये दोषाः पापानि (न) त्वतीचारा अनङ्गीकृते मालिन्याभावात् । क्व सति ? पचने च पाचने च चशब्दादनुमतौ च । किमर्थमित्याह - आत्मार्थं खभोगार्थ, परार्थ प्राघूर्णकाद्यर्थे, उभयार्थं च खपरार्थ, चशब्दोऽनर्थकद्वेषादिदोपसूचकः । एवमादिप्रकारेयत्तादर्शकः । यद्वा आत्मार्थ मुग्धमतित्वात् साध्वर्थमशने कृते मम पुण्यं भविष्यति, एवं परार्थोभयार्थावपि, अथवा षट्कायसमारम्भादिष्वयत्नेनापरिशुद्धजलादिना ये दोषाः कृतास्तान् निन्दामीति ॥ ७ ॥ साम्प्रतं सामान्येन चारित्राचारप्रतिक्रमणायाह पंचमणुवयाणं, गुणव्वयाणं च तिण्हमइयारे । सिक्खाणं च चउण्हं, पडिक्कमे देसिअं सव्वं ॥ ८॥ सुगमा । नवरं अनु सम्यक्त्वप्रतिपत्तेः पश्चात् अणूनि महात्रतापेक्षया लघूनि वा व्रतानि अणुव्रतानि तानि च पञ्चेति मूलगुणास्तेषामेव विशेषगुणकारकाणि दिग्नतादीनि त्रीणि गुणत्रतान्येतानि यावत्कथितानि, शिक्षा वृत्तिः ॥५६॥ jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ व्रतानि पुनरित्वरकालिकानि, शिष्यकस्य विद्याग्रहणमिव पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि ॥८॥ अधुना प्रथममाह81 पढमे अणुव्वयंमि, थूलगपाणाइवायविरईओ। आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥९॥ हूँ, प्रथमे सर्वत्रतानां सारत्वादादिमेऽणुव्रतेऽनन्तरोक्तखरूपे, स्थूलको वायरुपलक्ष्यत्वाद्वादरो गत्यागत्यादिव्यक्तलि-16 द्वित्रिचतुःपञ्चेन्द्रियजीवसम्बन्धिनां प्राणिनां द्वीन्द्रियादीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिनिवृत्तिस्तस्याः । सकाशादतिचारादतिचरितमतिक्रान्तं, एतच सर्वविरतिसंक्रमेऽपि स्यान्न च तत्प्रतिक्रमणार्हमत आह-अप्रशस्ते 81 क्रोधादिनौदयिकभावे सति 'इत्थत्ति' अत्रैव प्राणातिपाते, प्रमादप्रसङ्गेन प्रमादो मद्यादिः पञ्चधा तत्र प्रसजनं । प्रकर्षण प्रवर्तनं प्रसङ्गस्तेन, एकग्रहणेन तजातीयग्रहणादाकुट्याधरपि, यद्वा विरतिमाश्रित्य यदाचरितं वक्ष्यमाणं वधबन्धादिकमसाध्वनुष्ठितमिति ॥९॥ तदेवाह| वह १बंधरछविच्छेए, अइभारे ४ भत्तपाणवुच्छेए ५। पढमवयस्सइआरे, पडिक्कमे देसि सव्वं॥१०॥31 वधो द्विपदादीनां निर्दयताडनं 'बन्धो' रज्ज्वादिभिः संयमनं 'छविच्छेदः' कर्णादिकर्तनं, अतिभारः शक्त्यनपेक्षं गुरुभारारोपणं, भक्तपानव्यवच्छेदः अन्नपाननिरोधः। सर्वत्र क्रोधादिति गम्यते । एतांश्च प्रथमव्रताति JainEducationN on For Private Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५७॥ Jain Education चारानाश्रित्य यद्वद्धं, शेषं प्राग्वत् । आह - केऽमी वधादयोऽतिचारास्ते वामनङ्गीकृतत्वेन मालिन्याभावात् । अङ्गी| कृतप्राणातिपातविरतेश्चाखण्डितत्वात् अतिचारतानुपपत्तिः । अत्रोच्यते । मुख्यतया प्राणातिपात एव प्रत्याख्यातो न वधादयः, परमार्थतस्तेऽपि प्रत्याख्याता एव द्रष्टव्याः प्राणातिपातहेतुत्वात्तेषां यद्येवं तर्हि तत्करणे व्रतभङ्ग एव | नातिचारो नियमस्यापालनात्, नैवं, द्विविधं हि व्रतं, अन्तर्वृत्त्या वहिर्वृत्त्या च । तत्र यदा कोपाद्यावेशात वधादौ प्रवर्तेत, तदा दयाशून्यत्वाद्भग्नमन्तर्वृत्त्या व्रतं, आयुर्बलीयस्त्वादिना त्वमृते जन्तौ वहिर्वृत्त्या पालितं, ततो भङ्गाभङ्गखरूपोऽतिचारः तदुक्तं - " न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमानपेक्षः ॥ १ ॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद्दयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥ २ ॥” इति । अनाभोगातिक्रमादिना वा सर्वत्रातिचारतावसेया । अस्मिंश्व व्रते यज्ञदेवकथा भरते कलिङ्गेषु सुवेलायामभूत्पुरि । सुमित्रो नृपतिस्तस्य, देवी ताराभिधेति च ॥ १ ॥ बन्धुदेवस्तथा मन्त्री, तत्पत्नी महिमेति च । यज्ञदेवस्तयोः पुत्रो, विनयादिगुणान्वितः ॥ २ ॥ शिवदेवोऽनुजस्तस्य, प्रकृत्या त्येष निष्ठुरः । उद्योवनौ वरे कन्ये, पितृभ्यां तौ विवाहितौ ॥३॥ सिषेवाते च तौ नित्यं नृपं तेनापि लक्षितम् । शीलं तयोस्ततो जज्ञे यज्ञदेवोऽस्य सम्मतः || ४ || महीधराख्यसेनान्यः, पुत्री मदनमञ्जरी । सुरूपा शिवदेवेन दृष्टा तत्र पुरेऽन्यदा वृत्तिः ॥५७॥ lainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ ॥५॥ तद्रूपमोहितः शून्यचित्तः सोऽथ गृहं गतः । पृष्टः पित्रा सनिर्वन्धमाख्याच्छून्यत्वकारणम् ॥६॥ ततस्तां याचितुं प्रेषीन्मन्त्री तत्र स्वपूरुषान् । तैर्याचितोऽथ सेनानीः, प्रत्यूचे रचिताअलिः ॥७॥ भव्यमेतत्परं किन्तु, मया दत्तेयमग्रतः। नन्दिघोषाभिधानाय, सन्धिपालस्य सूनवे ॥८॥ अद्यापि यदि नेनां स, कथंचित्परिणेष्यति । शिवदेवाय तद्दास्येऽवश्यं मदनमञ्जरीम् ॥९॥ (ग्रन्थाग्रम् १६००) ततः पुम्भिनिवृत्त्योक्ते, वृत्तान्तेऽस्मिन् स मन्त्रिसूः। वैमनस्यमगाद्गाढं, कामक्रोधविवाधितः॥१०॥ श्रुत्वैतन्नन्दिघोपोऽपि, विशेषेण कृतादरः। तामुट्ठोढुमढौ|किष्ट, ज्ञात्वेत्यूचेऽथ मन्त्रिसूः ॥ ११ ॥ ययेनामेष दुष्टात्मा, वयस्याः परिणेष्यति । हहो नेष्यामि तन्नूनमे न्तकवेश्मनि ॥१२॥ मन्त्री श्रुत्वेति तन्मन्त्रं, यज्ञदेवमदोऽवदत् । कथं निवर्तनीयोऽयं, मयास्मात्पापकर्मणः ॥१३॥ हुं ज्ञातमेनमाचार्या, बोधयिष्यन्ति तं ततः । वज्रसेनगुरोः पार्थे, निन्यतुस्तौ कथंचन ॥ १४ ॥ मन्त्री नत्वा स पुत्रोऽपि, गुरूनेवं व्यजिज्ञपत् ।गृहिधर्मस्वरूपं मे, समाख्याहि फलान्वितम् ॥१५॥ गुरुरूचे दयामूलो, धर्मः सर्वत्र दागीयते। सुमहार्यफलज्ञातादभयेन विचारितात् ॥ १६ ॥ तत्र द्वैधं त्रिधोपेत्य, निरागस्त्रसजन्तुषु । निषेधो यो वध स्यैतद , व्रतं धर्मोऽयमेव हि ॥ १७॥ वृत्तिकल्पानि शेषाणि, व्रतान्यस्यैव गुप्तये । नृस्वःसौख्यं फलं त्वस्य, मोक्षो ऽपि क्रमयोगतः ॥ १८ ॥ व्रतेऽस्मिन्नवगन्तव्या, वर्जनीयास्तु यत्नतः । वधवन्धादयः पञ्चातिचाराः क्रोधसम्भवाः ह॥ १९ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये। ते दुर्गदुर्गतौ दुःखं, सासह्यन्ते ध्रुवं चिरम् ॥ २० ॥ श्रुत्वेति | Jain Educat tw.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५८॥ Jain Education | यज्ञदेवेन, व्रतमेतत्समाददे । न पुनः शिवदेवेनानुशयान्वितचेतसा ॥ २१ ॥ गुरुपादांस्ततो नत्वा, ते सर्वे स्वाश्रयं ययुः । श्रुत्वाऽथ शिवदेवस्तां, तेनोढामूचिवानिदम् ॥२२॥ सन्धिपालतनूजेऽस्मिन् द्विननाम्यहते ध्रुवम् । शय्यायां नो शये नो वा, मानयामि सजादिकम् ॥ २३ ॥ मन्त्री श्रुत्वेति वैराग्यान्महात्मा व्रतमाददे । यज्ञदेवस्तु तं सर्व, | गत्वा राज्ञे न्यवेदयत् ॥ २४ ॥ तेनापि परितुष्टेन, स्थापितोऽसौ पितुः पदे । आहूय शिवदेवस्तु वारितः कर्मणस्ततः | ॥ २५ ॥ ओमित्युक्त्वोपरोधेन, सोऽपि च्छिद्राणि मार्गयन् । भोगीव गमयामास, क्रूरात्मा कतिचिद्दिनान् ॥ २६ ॥ अथानङ्गत्रयोदश्यां वसन्तसमयेऽन्यदा । पुरीजनो ययौ सर्वः सर्वर्ध्या क्रीडितुं वने ॥२७॥ तदा चागत्य विज्ञप्तं, शिवदेवस्य हेरिकैः । सायमल्पपरीवारः, सोऽद्योद्यानं गमिष्यति ॥ २८ ॥ ततोऽसौ तत्र सन्नद्य, गत्वा प्रच्छन्नमा| स्थितः । नन्दिघोषोऽथ तत्रागाद्वने मदनमर्चितुम् ॥ २९ ॥ मन्त्रिस्तेन वध्ध्वा तं हत्वा चावर्मिताङ्गकम् । प्रणश्यन् सन्धिपालेन, प्रेक्ष्याग्राहि प्रहृत्य सः ॥ ३० ॥ राज्ञे निवेदितं तच्च तेनान्यायीत्युपैक्षि सः । ततोऽसौ सन्धिपालेन, हतोऽगाद्दुर्गदुर्गतिम् ॥ ३१ ॥ यज्ञदेवोऽथ पूर्लोकः, प्रेर्यमाणोऽप्यनेकशः । वैरनिर्यातनायोश्चैश्चिन्तयामास चेतसि ॥ ३२ ॥ सर्वेषां प्राणिनां सर्वे, प्राणिनोऽनन्तशोऽभवन् । मित्राण्यमित्रास्तत्कोऽत्र, खजनो दुर्जनोऽपि वा ॥ ३३ ॥ किं च यो येन हन्येत, स तेनामित्रतां व्रजेत् । जन्मान्तरेष्वदभ्रेषु तत्प्राणी हन्यते कथम् ॥ ३४ ॥ | यज्ञदेवो विदन्नेवं वचोभिरविवेकिनाम् । विरतेर्जीवघातस्य, नाचालीदचलाचलः ॥ ३५ ॥ स्वधर्मे निरतीचार - वृत्तिः ॥५८॥ Page #129 -------------------------------------------------------------------------- ________________ REACTROCALLSHARMACROGRACEBOEM |माचर्य सुचिरं सुधीः। इहैव प्राप सत्कीर्ति, प्रेत्य स्वर्गादिभागभूत् ॥३६॥ एवं जना बहुलदूषणसद्गुणाली, प्राणाति-18|| पातकरणाकरणे निशम्य । स्वर्गापवर्गफलदानविधौ पटिष्ठां, तत्सर्वदेहिषु दयां सततं कुरुध्वम् ॥३७॥ (वसन्ततिलका) प्राणातिपातव्रते यज्ञदेवकथा ॥ १० ॥ द्वितीयत्रतमाह बीए अणुवयंमी, परिथूलगअलिअवयणविरईओ।आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥ ११ ॥ द्वितीयेऽणुव्रते, परीत्यतिशयन स्थूलकमकीर्त्यादिहेतु अलीकवचनं कन्यालीकादि पञ्चधा। तत्र द्वेषादिभिरविषकन्यां विषकन्यादि वदतः कन्यालीकम् १ एवमल्पक्षीरां बहुक्षीरां गामित्यादि वदतो गवालीकम् २ परसक्तां भूमिमात्मसक्तां वदतो भूम्यलीकम् ३ उपलक्षणानि चैतानि सर्वद्विपदचतुष्पदादीनां, न्यासस्य धनधान्यादिस्थापनिकाया हरणमपलापो न्यासापहारः ४ अत्र पूर्वत्र चादत्तादानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं । लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदानात्कूटसाक्षित्वम् ५ अनयोश्च द्विपदाधलीकान्तर्भावेऽपि लोकेऽतिगर्हितत्वात् पृथगुपादानं । एतस्य पञ्चविधालीकस्य यद्वचनं भाषणं तस्य विरतेः, 'आयरिय' इत्यादि प्रागवत् ॥११॥ अस्यातिचारप्रतिक्रमणायाह सहसा रहस्स दारे, मोसुवएसे अ कूडलेहे अ। वीयं वयस्सइआरे, पडिक्कमे देसिअंसव्वं ॥ १२ ॥ Jain Education ainelibrary.org a l Page #130 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥५९॥ Jain Education तत्र सहसित्ति सूचनात् सूत्रमिति सहसानालोच्याभ्याख्यानमसद्दोपाधिरोपणं, चौरोऽयमित्याद्यभिधानं सह- वृत्तिः साभ्याख्यानं १ रहस्येकान्ते मन्त्रयमाणान्वीक्ष्येदं चेदं च राजविरुद्धादिकमेते मन्त्रयन्ते इत्यादि (दे ) श्राभिधानं रहोऽभ्याख्यानं २ खदाराणां विश्रब्धभाषितस्यान्यस्मै कथनं खदारमन्त्रभेदः, ततो द्वन्द्वं कृत्वा तस्मिन् ३ अज्ञातमन्त्रौषध्याद्युपदेशनं मृषोपदेशस्तस्मिन् ४ अन्यमुद्राक्षरादिना कूटस्यार्थस्य लेखनं कूटलेखस्तस्मिंश्च प्राग्वत् । अत्र व्रते भ्रातृद्वयकथा अत्रैव भरतक्षेत्रेऽभूत्काञ्चनपुरेश्वरः । राजा समरसिंहाख्यः, सिंहतुल्यपराक्रमः ॥ १॥ तत्र चाध्यापकौ वेदपारगौ च सहोदरौ । सागराग्निशिखाभिख्यौ, छात्रव्रजसमावृतौ ॥२॥ तौ च शुक्तिमतीपुर्या, पुरा क्षीरकदम्बकः । अध्याप| यदुपाध्यायो, धीधनानां धुरन्धरः ॥ ३ ॥ अन्यदा श्रुतमेताभ्यां यथा क्षीरकदम्बकः । प्राप मृत्युं ततस्तस्य, पदे | पर्वतकोऽभवत् ॥४॥ वखाख्यो नृपतेः पुत्रः, तत्पुर्या च नृपोऽजनि । सहाध्यायी तयोश्चागान्नारदोऽतिथिरन्यदा ॥५॥ अजैर्यष्टव्यमित्येतत् वाक्यं पर्वतकस्तदा । व्याचक्रे पशुभिर्यागो, विधेय इति मन्दधीः ॥ ६ ॥ अथोचे नारदो मैवं, व्याख्यासीस्त्वं सखे मृषा । त्रिवर्षा अजशब्देन, व्रीहयोऽत्र शिरः पणः ॥ ७ ॥ एवं विवदमानौ तौ वसुक्षोणीशपर्पदि । गत्वा शशंसतुस्तस्मै, खखव्याख्यानमुच्चकैः ॥ ८ ॥ अथाध्यापक पुत्रस्य, दाक्षिण्याद्धरणीधरः । अजैर्यष्टव्यमित्यत्र, |च्छागैरित्यचिवान् मृषा ॥ ९ ॥ ततश्चपेटया रोषाद, वसुर्वसुमतीपतिः । हतो देवतया क्लेशभागी पर्वतकोऽप्यभूत् ॥५९॥ ainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ Jain Education ॥ १० ॥ श्रुत्वेति लोकतो वार्त्ता, सागरः प्रोचिवानिदम् । हहा पर्वतकः कस्माद्धेतोर्व्याख्यातवान् मृषा ॥ ११ ॥ उवाचाग्निशिखोऽथैवं, को दोषस्तेन यद्यसौ । मुख्योऽर्थः ख्यापितो लोके, प्रत्यूचे सागरोऽथ तम् ॥ १२ ॥ हंहो | मुख्योऽयमर्थश्चेत्तत्ताभ्यां तादृशं फलम् । किमवासमथो गाढद्वेषादग्निशिखोऽवदत् ॥ १३ ॥ द्विधापि दृश्यते दण्डो, | न्यायादन्यायतोऽपि च । किं न श्रुतः पुराणेषु, माण्डव्यर्षिस्तथाहि सः ॥ १४ ॥ एकाग्रमानसोऽरण्ये, तपः कुर्वन् सुदुष्करम् | दृष्टोऽन्यदा सलोप्त्रेण, चौरेण द्रुतमियूता (मीयुषा ) ॥ १५ ॥ पृष्ठतस्त्वियूतां राजपुरुषाणां भयादसौ । तस्करस्तदृषेः पार्थे लोप्त्रं मुक्त्वा ययौ क्वचित् ॥ १६ ॥ पश्चादापतितैस्तैस्तद् दृष्ट्वेदं हृदि चिन्तितम् । हृतमेतदनेनैव, वरदम्भोsस्य कीदृशः ॥ १७ ॥ बद्धस्ततः सलोप्त्रोऽसौ निन्ये तैर्नृपतेः पुरः । तेनापि रभसादिष्टं, बध्योऽयं दुष्टचेष्टितः ॥ १८ ॥ तैरारोप्य खरे सोऽथ, तथैवासननिश्चलः । नीत्वा वध्यभुवं तत्र, शूलिकां चिक्षिपे क्षणात् ॥ १९ ॥ उरो वा सा यावन्निर्ययौ सोऽथ पीडितः । ध्यानाद्भष्टस्तथा खं खं दृष्ट्वा दध्याविति कुधा ॥ २० ॥ हन्म्येतान् किंकरान् यद्वा, किमेतैः किंकरैर्हतैः । हन्म्येनं नृपतिं यो हि, शिष्टाशिष्टाविचारकृत् ॥ २१॥ एषोऽपि न वधार्हो मे, धर्मराजनियोगकृत् । तमेव भस्मसादद्य, करोम्युग्रतपोऽग्निना ॥ २२ ॥ स ऋषिर्यावदेतस्योदस्थाध्घाताय (स्मादन्येश्वा, याति) तत्क्षणात् । चित्रगुप्तयुतो धर्मराजोऽथैत्याब्रवीदिदम् ॥ २३ ॥ मुनेः ! किं किमहं कस्योद्दालयामि ददामि वा ? | | किन्तु स्वकृतकर्मानुरूपो व्यापार एव मे ॥ २४ ॥ दध्यौ सोऽथ मुनिः पूर्व, किं मयाकारि दुष्कृतम् ? । वत्सपालभवे ainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ ROC श्राद्धम. ॥६ ॥ टायकां, शूलायां विद्धवानहम् ॥ २५ ॥ ज्ञात्वेति प्राक्तनं ज्ञानात् , सुकृतं दुष्कृतं ततः । ऋषिः प्रदीपवन्नागदर्श- वृत्तिः नात् द्राग शमं गतः ॥ २६ ॥ युग्मम् । तदेवं सर्वजीवानां, भ्रातः! स्वकृतकर्मणाम्। न मोक्षस्तेन तौ प्राप्तौ, विप्लवं वसुपर्वतौ ॥ २७ ॥ भ्रातस्तत्तस्य को दोपो, मुख्यव्याख्याजुपः खलु । प्रत्यूचे सागरोऽथैवं, मा बोचस्त्वं कदाग्रहात् ॥ २८ ॥ यत्र हिंसा ध्रुवं तत्र, धर्मो नास्तीति युक्तिमत् । ततश्चाग्निशिखो रोपादूचे किं न त्वया श्रुतम् ॥ २९॥ पुराणं १ मानवो धर्मः २, साङ्गो वेद ३ चिकित्सितम् । ४ । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥३०॥ सागरः पुनरप्युवाच-अस्ति वक्तव्यता काचित्, तेनेदं न विचार्यते । निर्दोष काञ्चनं चेत्स्यात् , परीक्षाया विभति किम् ॥ ३१॥ श्रुत्वेत्यग्निशिखः साक्षादग्निवत् प्रज्वलन् क्रुधा। बभाषे भापितेनालं, त्वया सार्द्धमतः परम् ॥ ३२ ॥ अयोग्योऽयमिति ज्ञात्वा, तूष्णीं चक्रेऽथ सागरः । अन्यदेयुः पुरे तत्र, सूरयो गुणसागराः ॥३३॥ सागरः सादरस्तत्र, गत्वा नत्वा गुरूनथ । पप्रच्छ स्वच्छधीः सत्य-स्वरूपं गृहमेधिनाम् ॥ ३४ ॥ गुरुर्जगादर कन्यादिस्थूलालीकान्यगारिभिः। यावजी न वाच्यानि, पञ्चापि द्विविधं त्रिधा ॥ ३५ ॥ पञ्चास्मिन् सहसादाभ्याख्यानादिदोषा मनीषिभिः । परिहार्याः प्रयत्नेन, निर्व्याजसुकृतार्थिभिः ॥ ३६ ॥ व्रतमेतत्सदा सम्यग, 18॥६॥ ये विभ्रति परत्र ते। विश्वस्यापि च पूज्याः स्युरादेयवचसस्तथा ॥३७॥व्रतमेतत्र गृह्णन्ति, गृहीत्वातिचरन्ति ये। ४|ते स्युर्भवे भवे मुकाः, काहला मुखरोगिणः ॥ ३८॥ तदा चाग्निशिखः सोऽपि, तत्रायातो जनैः सह । सूरि। K AAMSANCESCREOS Jain Educati o nal For Private Personel Use Only w.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ प्रोवाच नो किश्चिदस्ति सत्यव्रते फलम् ॥ ३९ ॥ सूरिरूचे मनःशुद्धिसम्भवं क्लेशनाशनम् । ब्रह्मत्वहेतुकं सत्यं, तथा च गदितं श्रुतौ ॥४०॥ यदा सर्वानृतं त्यक्तं, मृषाभाषाविवर्जितम्। अनवद्यं च भाषेत, ब्रह्म सम्पद्यते तदा ॥४१॥ सोऽथ प्रत्युत्तरं दातुमशक्तो मौनमाश्रयत् । सागरेण पुनस्तत्र, शिश्रिये सूनृतं व्रतम् ॥ ४२ ॥ जिनधर्मरतो जज्ञे, ततःप्रभृति सागरः। द्वितीयो गुरुकर्मत्वात्तन्निन्दातत्परः पुनः॥४३॥ अन्यदा तत्पुरेशेन, प्रारब्धे यज्ञकर्मणि। निष्णातत्वान्नियुक्तोऽसौ, यागहोमादिकर्मसु ॥४४॥ अन्येऽप्यध्यापका राज्ञा, मिलिताः शास्त्रपारगाः। सागरस्तत्र दृष्ट्वाऽजान् , वधाय प्रगुणीकृतान् ॥४५॥ विज्ञप्तस्तेन राजा किं, वध्य(हन्य)न्तेऽमी वराककाः?। अजशब्देन | गृह्य(ह्य)न्ते, त्रिवर्षा ब्रीहयो न किम्? ॥४६॥ वसुराजस्य वृत्तान्तः, किं न पर्वतकस्य च । श्रुतो देवेन ? यन्मिथ्याभाष-18 नणात्तौ क्षयं गतौ ॥ १७ ॥ राजाख्यन्न श्रुतं व्यक्तं, ततोऽसौ सागरोऽवदत् । अत्रार्थ मा स्म शविष्ठाः, शिष्टोऽत्रा*न्योऽपि पृच्छयताम् ॥४८॥ पृष्टास्तेऽध्यापकाः प्रोचुः, श्रुतमस्माभिरप्यदः । ततः सोऽग्निशिखोऽवादीत् , क्रोधाह कारपूरितः ॥४९॥ किमस्य कथ्यतां देव !, त्यक्तो येन कुलक्रमः । अयं शद्रान् प्रणन्ता च, श्रूयतां मे तु निश्चितम् ६॥५०॥ चेत्तौ क्षयं गतौ मिथ्याभाषणात्तर्हि मे ध्रुवम् । भ्रंशः स्याद्गाढदिव्येन, नृपोऽप्यामेत्युवाच तम् ॥५१॥ कदाग्रहगृहीतेन, (ग्रन्थानम् १७००) फालोऽथ जगृहेऽमुना। निर्दग्धस्तेन राज्ञाऽसौ, देशानिष्कासितस्ततः॥५२॥ सत्यवादीति पूर्लोकः, पूजितो भूभुजापि च। सागरः सुचिरं धर्म, चरित्वा सुगतिं गतः ॥ ५३॥ इत्यवधार्य मृपा-18 MOSAICHAPARRORRES ROSSASAASAAN Jain Education Wom jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ वृत्तिः श्राद्धप्र. वदनेऽन्तर्दू (तद्दू)षणजालमतीव भवन्तः। भाषत भव्यजना इह सत्य, धर्मयशःसुखदं खलु नित्यम् ॥५४॥ (दोधकवृत्तम्) मृपावादबते भ्रोतृद्वयकथा ॥ १२ ॥ इदानीं तृतीयव्रतमाह॥६ ॥ तइए अणुवयंमी, थूलगपरदव्वहरणविरईओ। आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥ १३ ॥ तृतीयेऽणुव्रते, स्थूलकं राजनिग्रहादिहेतुः परद्रव्यहरणं, तस्य विरतेः, इत्यादि प्राग्वत् ॥ १३ ॥ अस्यातिचारप्र-15 तिक्रमणायाह तेनाहडप्पओगे, तप्पडिरूवे य विरुद्धगमणे अ । कूडतुलकूडमाणे, पडिक्कमे देसिअं सव्वं ॥१४॥ है स्तेनाश्चौरास्तैराहृतं देशान्तरादानीतं किंचित् कुङ्कुमादि तत्समर्पमितिलोभाद्यत्काणक्रयेण गृह्यते तत्स्तेनाहृतं । १ 'पयोगित्ति', सूचनात्तस्करप्रयोगः। तदेव कुर्वन्तीति तस्कराश्चौरास्तेषामुद्यतकदानादिना हरणक्रियायां प्रेरणं प्रयोगः २ 'तप्पडिरूवित्ति' तस्य प्रस्तुतकुङ्कुमादेः प्रतिरूपं सदृशं कुसुम्भादि कृत्रिमकुङ्कमादि वा तत्प्रक्षेपण |व्यवहारस्तत्प्रतिरूपन्यवहारः ३ विरुद्धयोपयो राज्यं तत्र ताभ्यामननुज्ञाते वणिज्यार्थमतिक्रमणं गमनं विरुद्धगमनं ४ कूटतुलाकूटमानं न्यूनाधिकाभ्यां व्यवहारः ५ यदाह-"उचियं मुत्तूण कलं, दवाइ कमागयं च उक्करिसं। निवडियमवि जाणतो, परस्स संतं न गिहिजा ॥१॥" एतेषु क्रियमाणेषु यद्बद्धमित्यादि प्राग्वत् । तत्र पशुरामकथा Jain Education in For Private & Personel Use Only Jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ काम्पिल्यपुरमत्रास्ति, तत्र चक्रेश्वरो नृपः। वसुन्धरा प्रिया तस्याऽर्जुननामा च मयभूत् ॥१॥ तत्पत्नी देवकी तस्याः, पशुरामाभिधः सुतः । यौवनस्थोऽप्यसौ विद्या, अभ्यसन्नस्ति नित्यशः ॥२॥ पित्रोक्तः सोऽथ किंतु त्वं, गृहकार्याण्यवेक्षसे । सेवसे विषयान्नापि, विद्याव्यसनदूषितः ॥३॥ एवमुक्तोऽप्यसौ नादात्किंचित्प्रत्युत्तरं पितुः । केवलं तस्थिवान्नित्यं, विद्याभ्यासकृतादरः ॥४॥ न्यासायालङ्कतिर्वर्या, प्रेषि राज्ञाथ मन्त्रिणः । तेनापि पशुरामाय, हस्ते न्यासार्थमर्पिता ॥५॥ययौ मन्त्री क्वचित्कार्ये, पशुरामस्तदा पुनः । सूत्रार्थ विषमं किंचिचिन्तयन्नस्ति निश्चलः ॥ ६ ॥ व्यग्रचित्तमथ ज्ञात्वा, दासस्तं कालिकासुतः। अलङ्कारं तमादाय, नंष्ट्वा कुत्राप्यगाद्रुतम् ॥ ७॥ ज्ञाते तस्मिंश्च सूत्रार्थेऽ-लङ्कारं तस्य मार्गतः । मन्त्र्यागात्सोऽपि तं ज्ञात्वा, नष्टं रुष्टोऽब्रवीदिदम् ॥ ८॥ सुतव्याजात्त्वमस्माकं, ध्रुवं जातोऽसि रेरिपुः । राज्ञे किमुत्तरं देयं, नष्टेऽस्मिन् कुत्र नः स्थितिः ॥९॥ अविद्यामिव चेद्विद्याभ्या समेनं न मोक्ष्यसि । क्षयं नेष्यसि तन्नून-मचिरात्सकलं कुलम् ॥ १० ॥ एवं निर्भसितः पित्रा, पशुरामो व्यचिसन्तयत् । किं ममात्र निवासेन, पित्रोरुद्वेगकारिणा ॥११॥ ध्यात्वेति निशि निर्गत्य, स गच्छन्नुत्तरापथम् । इन्द्रप्रस्थ पुरोधाने, मुनिमेकमुदैक्षत ॥ १२॥ भक्त्याभिवन्द्य तत्पाद-यमलं विमलाशयः । पप्रच्छ हेतुना केन, भवता जगृहे| व्रतम् ॥१३॥ सोऽवादीन(त्त)गरापुर्या-मिन्द्रदत्ताभिधः सुतः। श्रेष्ठिनः सुरदत्तस्या-भूवं भाग्यविवर्जितः॥१४॥ |पितृभ्यां प्रवरां कन्यां, यौवनस्थो विवाहितः। नियुक्तो गृहकार्येषु, विभवोपार्जनेषु च ॥१५॥ पञ्चत्वमथ संप्राप्ती, CAAAAUCRACCORCHES ACCORREARRINCOM Jain Education a l For Private & Personel Use Only Wjainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥६२॥ Jain Education पितरौ तदनु क्षयम् । धनं नीतं समन्ताच, जलाग्नितस्करादिभिः ॥ १६ ॥ दारिद्योपद्रुतः शून्यचित्तो निर्गत्य तत्पु| रात् । भ्राम्यन् दृष्ट्वा मुनिं नत्वाऽप्राक्षं दारिद्र्यकारणम् ॥ १७ ॥ ऋषिः सोऽतिशयज्ञानी, प्रोवाचेह पुराऽभवत् । कौ| शास्त्र्यां शम्बनामाद्या - शुत्रद्वयभृद्वणिक् ॥ १८ ॥ गुरुं नत्वान्यदाऽप्राक्षीत्तृतीयाणुत्रतं स तु । ऊचे येन गृहीतेन, जायते राजनिग्रहः ॥ १९ ॥ द्वैधं त्रैधं न तद्रायं सुधीभिर्गृहमेधिभिः । अस्मिन्पञ्चातिचाराश्च, वर्ज्याः स्तेनाहृतादयः ॥ २० ॥ इदं ये निरतीचारमाचरन्ति चिरं व्रतम् । संचरन्त्यचिरात्तेषु, सुचिरं प्रचुराः श्रियः ॥ २१ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये । तेऽङ्गच्छेदादिभाजः स्यु- रिहामुत्र तु नारकाः ॥ २२ ॥ शम्बः श्रुत्वेति जग्राह, तृतीयाणुत्रतं ततः । विशुद्धं पालयामास कियत्कालमनाकुलः ॥ २३ ॥ क्रमाच्च जज्ञिरे तस्य पुत्र्योऽष्टौ तत आ - | गात् । तद्धनं निधनं तासां, विवाहादिभिरन्वहम् ॥२४॥ तत्रानिर्वहमाणोऽसौ पर्य (प्रत्य) न्तग्राममाश्रयत् । अतिचारांस्ततस्तत्र, तृतीयाणुत्रतेऽकरोत् ॥ २५ ॥ तान्पर्यन्तेऽप्यनालोच्य, मृत्वा किल्विषिकोऽभवत् । देवः सोऽथ ततश्युत्वाऽभूस्त्वमत्रेन्द्रदत्त भोः ॥ २६ ॥ तत्ते व्रतातिचारैस्तैर्द्धनं क्षयमगादिह । पूर्वजोपार्जितं वित्तं, नव्यं चार्जयसे नहि ॥ २७ ॥ श्रुत्वेति प्राग्भवं स्मृत्वा खां जातिं जातभावनः । प्रात्रजं तत्मुनेः पार्थे, व्रतहेतुः स एष मे ॥ २८ ॥ निशम्येति मुनेर्वृत्तं, पर्शुरामोऽपि रञ्जितः । ततो जग्राह शुद्धात्मा, तातयीकमणुव्रतम् ॥ २९ ॥ साधुनेत्यनुशिटोऽसौ यच्चैव भद्र मा व्रतम् । अतिचारीस्ततः सोऽपि तथेति प्रत्यपद्यत ॥ ३० ॥ मुनिं नत्वा पुरस्यान्तः, वृत्तिः ॥६२॥ w.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ पशुरामोऽथ जग्मिवान् । वणिजो जयदेवस्य, विपणौ निषसाद सः ॥३१॥ जज्ञे परिचयस्तेन, नित्यं तत्र निपीदतः। तौ द्वावप्यन्यदा स्नातुं, पुष्करिण्यामुपेयतुः ॥३२॥ श्रेष्ठिनः क्रीडतस्तत्र, पतत्तीरेऽङ्गुलीयकम् । स्नात्वा च तदविज्ञाय, प्रतस्थे खगृहं प्रति ॥ ३३॥ पशुरामोऽथ तदृष्ट्वा, गृहीत्वा यावदन्वगात्। तावत् तत्पतितं ज्ञात्वा, श्रेष्ठी गाढं विपे-16 |दिवान् ॥३४॥ पश्चादापतितः पशु-रामो ज्ञात्वा तमातुरम् । मया लब्धमिदं श्रेष्ठिन् !, ब्रुवन्नित्येतदार्पयत् ॥३५॥ तुष्टः श्रेष्ठी जगादेवं, कुत्र त्वमिदमासदः। स स्माहासादितं ह्येतत् , मया वाप्यास्तटे ननु ॥ ३६ ॥ जयदेवोऽथ तं|8| ज्ञात्वा, परस्खविगतस्पृहम् । शशंसेति त्वयैवेयं, रत्नगर्भा ध्रुवं धरा ॥३७॥ युतस्य पशुरामेण, श्रेष्ठिनस्तस्य सोऽन्यदा । अदीदृशदलङ्कार, तं गुप्तं कालिकासुतः ॥ ३८॥ तमालोक्य जगादेवं, जयदेवो विशारदः। महामूल्यमदो लातु| मलमेतन्महीभृतः ॥३९॥ प्रच्छन्नं श्रेष्ठिने प्रोच्य, वृत्तान्तं तस्य मत्रिसूः । कुतस्त्वमागा इत्यूचे, संभ्रमात्कालिका सुतम् ॥४०॥ अजानन्निव सोऽप्यूचे, किमेतत्प्रच्छनं तव । स्मित्वोचे पशुरामस्तं, व्यस्मापरिचिरेण किम् ? ॥४१॥ द्र हमत्रिणोऽर्जुनसंज्ञस्य, भोः काम्पिल्यपुरे किल । कालिकासुतनामा त्वं, दासोऽसि ननु मत्पितुः ॥४२॥ धार्यमा लम्ब्य दासस्तं, प्रत्यूचे तरलेक्षणः । भ्रान्तोऽसि भद्र सादृश्यान्ननु विज्ञोऽपि साम्प्रतम् ॥ ४३ ॥ अथोचे जयदेवस्तं, कुत्रत्योऽसि किमाह्वयः । अलङ्कारश्च कस्यायं, मूल्यं किं वास्य कल्पितम् ॥४४॥ सोऽप्यूचे सेवको गङ्गानामाहं रोहिदणेशितुः। तदीयोऽयमलङ्कारो, लक्षमूल्यो हि निश्चितम् ॥४५॥ श्रेष्ठयुवाच मृषाप्यज्ञ ! वक्तुं नो वेत्सि रे ननु । एकैक-| OGSSSSSSSSSSSSSS n on For Private Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥६३॥ मपि येनास्य, माणिक्यं लक्षमूल्यकम् ॥४६॥ एतत्त घटते यत्स्यु-द्रग्ररत्नानि रोहणे । दासःप्रोचे कृतं मूल्ये-18 नामेतामेष मक्षु मे ॥४७॥ श्रेष्ठी तु नार्पयत्तेऽथ, ययुः सर्वे नृपान्तिके । सोऽपि पक्षद्वयं पृष्ट्वा-लङ्कारं प्रेक्ष्य चाब्रवीत् ॥४८॥ भो दिव्योऽयमलङ्कारो, दिव्यादानेन लभ्यते । चण्डिकायाः पुरो वाप्याः, कमलाकर्षणात्तु तत् ॥४९॥ ततोऽतिधृष्टताग्रस्तो, विधिवत्कालिकासुतः।वाप्यन्तःप्राविशत्क्रूर-ग्राहायैाग स भक्षितः (द्रागभक्ष्यत) ॥५०॥ राज्ञोचे मत्रिसूर्लोभा-त्कुरु दिव्यं त्वमप्यदः । कृत्वा पञ्चनमस्कारं, यावत्तत्राविशत्सकः ॥५१॥ तावत्पृष्ठमधः कृत्वा, मकरस्तस्य तस्थिवान्। लात्वोत्पलानि तत्स्थःस, (तत्स्थोऽसौ) निर्ययौ जयसंयुतः॥५२॥ लुब्धो राजाप्यलङ्कार, न तस्मै यावदार्पयत् । सर्वोऽपि श्रेष्ठिना ताव-दृत्तान्तोऽशंसि भूपतेः॥५३॥ राजाप्युवाच तर्खेप, समये वोऽप्पे- | यिष्यते । नृपं नत्वेयतुर्गेहे, श्रेष्ठिमत्रिसुतावथ ॥ ५४॥ राज्ञाऽक्षेपि बहिर्भूमि-मार्गे मुद्रादिकं खकम् । नियुक्ताश्च तदन्वेष्टुं, प्रच्छन्नं चरपूरुषाः ॥ ५५ ॥ दृष्ट्वा तं मत्रिसूर्मुद्रा-दिकं नादत्त निःस्पृहः । चरैर्निवेदिते तस्मिन् , वृत्तान्ते । |रजितो नृपः ॥५६॥ पशुरामं तमाहूया-लङ्कारं तस्य सोऽर्पयत् । सत्कृतस्तेन लोकैश्च, ततः खपुरमाययौ ॥५७॥ पितुः समर्पयामासालङ्कारं खस्य सद्तम् । कालिकासुतवृत्तं च, सप्रपञ्चमचीकथत् ॥ ५८॥ ततः पिता तुतोषोचैः,5 पर्लोको नृपतिस्तथा । सचक्रे पशुरामं तं, निर्लोभत्वेन रञ्जितः ॥५९॥ पालयित्वा परद्रव्या-पहारविरतिं चिरम् पशुरामस्ततो जज्ञे, स्वर्गादिश्रीनिकेतनम् ॥ ६॥ एवं भो भो भव्यलोका अदत्तं, गृह्णानानां दुःखमत्रैव वीक्ष्य । ॥६३॥ Jain Education For Private & Personel Use Only Lainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ SAMSUNGEROLORSEENESS । तत्त्यागे च खर्गसिद्धी यशश्वादत्तादाने मा स्म कृध्वं मनोऽपि ॥६१ ॥(मालिनी) स्तन्यत्रते पशुरामकथा ॥ १४ ॥ तुर्यव्रतमाहचउत्थे अणुव्वयंमी, निच्चं परदारगमणविरईओ।आयरिअमप्पसत्थे, इत्थ पमायप्पसंगेणं ॥१५॥ चतुर्थेऽणुव्रते, निसं सदा, परे आत्मव्यतिरिक्तास्तेषां दाराः परिणीतसंगृहीतभेदभिन्नानि कलत्राणि तेषु गमनमासेवनं तस्य विरतेः, इत्यादि प्राग्वत् ॥ १५॥ अस्यातिचारप्रतिक्रमणायाह__अपरिग्गहिया इत्तर अणंग वीवाह तिव्वअणुरागे । चउत्थवयस्सइआरे, पडिक्कमे देसि सव्वं ॥ १६ ॥ 'अपरिग्गहियत्ति' अपरिगृहीता विधवा तस्यां गमनमपरिगृहीतागमनं १ 'इत्तरत्ति' इत्वरमल्पकालं भाटीप्रदानतः केनचित्खवशीकृता वेश्या तस्यां गमनमित्वरपरिगृहीतागमनं २ 'अणंगत्ति' अनङ्गः कामस्तत्प्रधानाः क्रीडा अधरदशनालिङ्गनाद्याः परदारेषु कुर्वतोऽनङ्गक्रीडा । वात्स्यायनायुक्तचतुरशीतिकरणासेवनं वा ३ 'विवाहित्ति' परकीयापत्यादीनां स्नेहादिना विवाहस्य करणं परविवाहकरणं, खापत्येष्वपि संख्याभिग्रहो न्याय्यः PISAKSOSOSHUSHASHASIS Jain Education For Private & Personel Use Only A jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ४४ 'तिव्वअणुरागित्ति' कामभोगतीव्रानुरागः, कामेषु शब्दादिषु भोगेपु रसादिपु तीब्रानुरागोऽत्यन्तं तदध्य- वृत्तिः दवसायः ५ स्वदारसंतोषिणश्च त्रय एवान्त्यातिचाराः आद्यौ तु भङ्गावेव । स्त्रिया अपि तथैव । यद्वातिक्रमा॥६४॥ दिभिरतिचारताऽवसेया। उक्तं च-परदारवजिणो पंच हुंति तिन्नि उ सदारसंतुटे । इत्थीइ तिन्नि पंच ब, भंगविगप्पेहि नायबत्ति । १।" एतानाश्रित्य यद्धमिति प्राग्वत् । अत्र सुरप्रियकथा___ मगधेषु पुरं राज-गृहं तत्र द्विजोऽभवत् । प्रभासगणभृद्भाता, श्राद्धो यज्ञप्रियाभिधः॥१॥ प्रिया यज्ञयशास्तस्य, तनयश्च सुरप्रियः। रूपसौभाग्यशीलाद्यैः, यः सुराणामपि प्रियः॥२॥आयान्तमन्यदा राज-गृहे धर्मरुचिं मुनिम् । प्रभासः माह तत्रानुशिष्ट्ये यज्ञप्रियं द्विजम् ॥३॥ अगान् मुनिः क्रमाद्यज्ञ-प्रियौकः सोऽपि ६ वीक्ष्य तम् । ससंभ्रममथोत्थाय, डुढौके खयमासनम् ॥ ४ ॥ तत्रासीनं ववन्देतं, विप्रस्तत्वजनास्तथा। मुनिस्तान्व-16 न्दयामास, श्रीवीरंसपरिच्छदम्॥५॥तानूचे चा(सो)ऽनुशास्त्येवं, प्रभासो मन्मुखेन वः। मनुष्यत्वादिसामग्री, युष्मा-17 भिः प्राप्य दुर्लभाम् ॥ ६॥ धर्मकार्येषु नो कार्यो, भोः प्रमादो मनागपि । द्विजोऽपि तन्मनाक्यं, तथेति प्रत्य| पद्यत ॥ ७॥ मुनिर्जगाद किं खानि, निर्वहन्ति व्रतानि वः । त्वत्प्रसादादियत्कालं, नियूँढानीति सोऽवदत् ॥८॥ (ग्रन्थाग्रम् १८००) अतःपरंतु नो वेद्मि, यत्पुत्रो मेऽसुरप्रियः।सौभाग्यातिशयात्स्त्रीभिः, प्रार्थ्यतेऽसौ पदे पदे | ॥ ४॥ भगवन्निर्मलं शीलं, यद्ययं खण्डयिष्यति । भावी ध्रुवं कलको मे, शरचन्द्रोज्वले कुले ॥१०॥ मुनिरूचे विषादीर्मा, Jain Educati o nal For Private Personal Use Only w.iainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ 18 नवाकृत्यं करिष्यति । पुण्यानुवन्धिपुण्यानु-भावादेष महामतिः ॥ ११॥ श्रुत्वेति परितुष्टोऽसौ, नत्वाऽप्राक्षीत्पु-18 नर्मुनिम् । किं कृतं सुकृतं पूर्व-भवेऽनेनेति कथ्यताम् ॥ १२ ॥ मुनिराख्यदसौ वाराणसीपुर्या पुराभवे । के राज्ञोऽरिमर्दनस्याभूजयमालीतिनन्दनः ॥१३॥ सोऽगात्क्रीडार्थमुद्याने, वसन्ततिलकेऽन्यदा । चारणश्रमणं तत्रै४/क्षिष्टाशोकतरोस्त ले ॥ १४ ॥ नत्वा तं भक्तितस्तस्य, पुरो यावन्निषेदिवान् । तावत्तत्राययौ स्त्रीयुक, खेचरोऽनङ्गहा केतुकः ॥१५॥ वन्दित्वाऽथ निषण्णं तं, मुनिः पप्रच्छ खेचरम् । सुरूपा दृश्यते केय-मवला वलशालिका ॥१६॥ मुनिं नत्वाऽथ सोऽवादीत्,-पावनतकन्धरः । ताराचन्द्राभिधानस्य, सुतेयं खेचरेशितुः ॥ १७ ॥ मातङ्गीपुत्रिकासक्त-मियं ज्ञात्वा निजं पतिम् । ततस्तस्मिन् विरक्तत्वात्स्वीचके मयका प्रभो ! ॥ १८॥ मुनिराख्यदथो भद्र, ! परस्त्रीगमनं नृणाम् । कलङ्कः खकुलस्यात्र, वैराकीयोश्च कारणम् ॥ १९ ॥ अमुत्र तु तदासक्ता, नरके हामुज्वलम् । सासह्यन्ते ज्वलत्ताम्रपुत्रिकालिङ्गनादिकम् ॥ २०॥ अत्रान्तरे स्त्रियस्तस्याः, पतिरागादुदायुधः, । उच्चैर-18| नङ्गकेतुं तं, तजैयन् वीक्ष्य सोऽप्यथ ॥२१॥रे मातङ्गीपते! नूनं, मृतोऽस्यद्य स्वकर्मभिः। क्षिपन्नेवमढौकिष्टानङ्ग-15 केतुयुधे (धि) द्रुतम् ॥२२॥ तौ द्वावपि चिरं युद्धा, मिथोघातान् मृतिं गतौ । स्त्री साप्युपपतेर्देह, गृहीत्वाऽग्निमसाधयत् ॥ २३॥ शोचन्तं तमथो वीक्ष्य, चारणश्रमणं मुनिम् । जयमाली जगादेवं, किं यूयं शोकसंकुलाः ॥ २४ ॥ सोऽवादीदेप मे भ्राता, नमस्कारविवर्जितः । पापादस्मादकस्माद्धि, मृत्युमापेति शुक् मम ॥२५॥ जयमाली मुनि SAROGRESSAGARLIAMACHAR *१२-१ECRACHANAGAR Jain Education jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥६५॥ CARERANSACRECTOR नत्वा, परस्त्रीगमनत्रतम् । ययाचे सोऽप्युवाचास्य, स्वरूपं प्रथमं शृणु ॥२६॥ परेषामात्मभिन्नाना, स्त्रियस्ताश्च पुन-१ वृत्तिः र्द्विधा । वैक्रियौदारिकभेदा-हेवतिर्यग्नरस्त्रियः॥२७॥ द्विधा ताः परिणीताश्च, संगृहीताश्च तासु या । यथागृहीहै तभङ्गेन, विरतिस्तदिह व्रतम् ॥२८॥ युग्मम् ॥ अत्रापरिगृहीताद्या, वाः पञ्चातिचारकाः। फलमस्य यशःकीर्ति सौभाग्यखर्गितादिकम् ॥ २९ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये। लभन्ते ते हि दौर्भाग्य, पण्ढत्वं दुर्गदुर्गतिम् ॥ ३०॥ श्रुत्वेति नृपपुत्रोऽपि, ज्ञाततत्त्वो विशेषतः। जग्राह तन्मुनेः पार्थे, तुरीयं तदणुव्रतम् ॥३१॥ मुनिस्ताक्ष्य इवोत्पत्य, व्योम्नान्यत्र ततो ययौ । मन्यमानः कृतार्थ खं, राजपुत्रोऽप्यगाद्गृहम् ॥३२॥ सोऽथापरिग-181 हीतादिदोषाणां विषयीकृतः । सौभाग्यात्पुरनारीभि- तिचारीनिजं व्रतम् ॥ ३३ ॥ सभासीनेऽन्यदा तस्मिन् , प्रवृत्तं वर्णवर्णनम् । वर्णेषु सर्ववर्णानां, रक्षणात् क्षत्रियो वरः ॥३४॥ श्रुत्वेति स मदं जातेः, कृत्वा मृत्वा च नाक्यभूत् ।आद्यखर्गे ततश्युत्वा, सोऽयं ते तनयोऽजनि ॥ ३५ ॥ तदेष प्राग्भवे सम्यक्, तुर्याणुव्रतपालनात्। सुभगोऽपि सुरूपोऽपि, शीलं न स्खलयिष्यति ॥३६॥ सुरप्रिय इति श्रुत्वा, जातजातिस्मृतिर्जगौ । व्रतायास्य मुनेः पार्थे, द्राक् विसर्जय मां पितः !॥ ३७॥ यज्ञप्रियो जगादेवं, कियत्कालं विलम्बय । प्रस्तावे प्रव्रजिष्यावः, श्रीप्रभासस्य संनिधौ ॥ ३८ ॥ ततो धर्मरुचेः पार्थे, यतिधर्मप्रियोऽपि हि । गृहिधर्म पितुर्वाक्यात्, प्रतिपेदे सुरप्रियः ॥३९॥ मुनिस्ताननुशिष्यवं, विजहार ततः पुरात् । सुरप्रियस्तु तं धर्म, पालयामास शुद्धधीः ॥४०॥ गत्वोद्यानेऽन्यदा in Education For Private Personel Use Only Page #143 -------------------------------------------------------------------------- ________________ Jain Educa सोऽथ, प्रसुप्तः कदलीगृहे । कुतश्चिदथ तत्रागात्, व्यन्तर्येका सुरूपिका ॥ ४१ ॥ तद्रूपमोहिता साऽथ, तत्पली| रूपधारिणी । सविकारवचांस्युच्चैर्वदन्ती तमुपस्थिता ॥ ४२॥ दध्यौ सुरप्रियोऽप्येवं, नूनमेषा न मे प्रिया । निस्त्रपा|ऽनिमिषाक्षीति, त्यक्त्वा तां खगृहं ययौ ॥ ४३ ॥ गत्वा पत्ये शसंसैषा, यथानेन द्विजन्मना । प्रार्थिताहं ततो | दुष्टान्नष्टा कष्टेन धार्श्वतः ॥ ४४ ॥ क्रुद्धस्तं व्यन्तरो हन्तुं यावदागाद्दिनात्यये । वासागारं ययौ तावत्, सप्रियोऽपि सुरप्रियः ॥ ४५ ॥ खप्रिया तेन पृष्टाऽथ, किमद्य त्वं वनेऽगमः । कर्णौ पिधाय साऽवोचदाः किमेवमिहोच्यते ॥ ४६ ॥ न यान्त्यन्या अपि स्वामिन्नेकाकिन्यः कुलस्त्रियः । स्नुषापि श्रीप्रभासस्य, कथं यास्याम्यहं वने ॥ ४७ ॥ परमाख्याहि मे सत्यं, किमत्र प्रश्नकारणम् । यथावृत्तमथाचख्यौ व्यन्तर्याश्रेष्टितं ततः ॥ ४८ ॥ श्रुत्वेति व्यन्तरो ज्ञात्वा खपत्न्या दुष्टचेष्टितम् । दध्यौ धिगस्तु नारीणा, दुःशीलत्वकुलौकसाम् ॥ ४९ ॥ ततः सुरप्रियं प्रोचे, वृत्तान्तं खं निवेद्य सः। तुष्टोऽस्मि तव शीलेन, महासत्त्व ! वरं वृणु ॥ ५० ॥ सोऽप्यूचे यन्मया प्राप्तो, धर्मस्तदपरेण किम् । भूयोऽपि व्यन्तरोऽवादीदमोघं देवदर्शनम् ॥ ५१ ॥ सोऽवदत्तर्हि मे ब्रूहि, स्फुटमायुः कियच्चिरम् । व्यन्तरोऽथ जगादैवं, मासमात्रमतः परम् ॥ ५२ ॥ लाघमानस्ततस्तस्मै, तथा तस्य ग्रहाङ्गणे । स्वर्णवृष्टिं विधायोच्चैर्व्यन्तरोऽसौ तिरोदधे ॥ ५३ ॥ सुरप्रियोऽर्हतोऽर्चित्वा, लात्वा संस्तारकत्रतम् । मासं संलिख्य मृत्वा च देवोऽभूदच्युते दिवि ॥ ५४ ॥ | उत्कृष्टस्थितिरुत्कृष्टान् भोगांस्तत्रानुभूय सः । च्युत्वोत्कृष्टव्रतात्सर्वोत्कृष्टस्थानमवाप्स्यति ॥ ५५ ॥ इति निशम्य mational X Page #144 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥६६॥ सुरप्रियवृत्तकं, विदुरचित्तचमत्कृतिकारकम् । सुखयशःशिवभूरुहकाननं, कुरुत तुर्ययमप्रतिपालनम् ॥ ५६ ॥ (द्रुतविलम्बितम् ) इति सुरप्रियकथानकम् ॥ १६ ॥ पञ्चमाणुव्रतमाह-- इत्तो अणुव्वए पंचमंमि आयरिअमप्पसत्थंमि । परिमाणपरिच्छेए, इत्थ पमायप्पसंगणं ॥ १७ ॥ इतस्तुर्याणुव्रतानन्तरं, धनधान्यादिनवविधपरिग्रहप्रमाणलक्षणे पञ्चमे अणुव्रते, यदाचरितमप्रशस्तभावे सति, क| विषये ? परिमाणपरिच्छेदे परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोलङ्घने, अत्रेत्यादि प्राग्वत् ॥ १७ ॥ अस्यातिचारप्रतिक्रमणायाह-- धणधन्न खित्तवत्थू, रूप्पसुवन्ने अ कुविअपरिमाणे । दुपए चउप्पयंमि, पडिक्कमे देसि सव्वं ॥१८॥ | धनं गणिमादि चतुर्दा, तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं घृतादि, पारिच्छेद्यं माणिक्यादि । धान्यं । ब्रीह्यादि, चतुर्विंशतिधा । एतयोरतिक्रमोऽतिचारः । अत्र धनधान्यस्य प्रमाणप्रातस्याधमर्णादिभ्योऽधिकलाभे समुपस्थिते यावन्नातनं विक्रीणीते तावत्तगह एव स्थापयतः सत्यङ्कारेण वा स्वीकुर्वतः, कुशूलकू(मोटकादिवन्धनेन । | ॥६६॥ वा धनधान्यातिक्रमरूपः प्रथमोऽतिचारः १ क्षेत्र सेतुकेतुभयात्मकं, वास्तुखातोच्छितोभयात्मकं वा, तयो Jain Education ona For Private & Personel Use Only jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ SOCIRCTRICISHOCIAL रधिकसंभवे धादियोजनेनातिचारः २ रूप्यं रजतं सुवर्ण कनकमेतयोः पत्न्यादिभ्यः प्रदानेन ३ कुपितं स्थालकचोलकादि स्थूलत्वादिविधापनेन ४ द्विपदं (गन्त्री)दास्यादि, चतुष्पदं गवावादि, तत्र द्विपदचतुष्पदगर्भापणनेनेति, शेपं प्राग्वत् ॥५॥ अत्र व्रते क्षेमादित्यधरणयोः कथाsil रम्यमस्ति महाराष्ट्रेवरिष्टपुरपत्तनम् । तत्र त्रिलोचनो राजा, बभूव भुवि विश्रुतः ॥१॥ क्षेमादित्याभिधस्तस्य, प्रधानपुरुषोऽभवत् । वसुन्धरा प्रिया तस्य, पुत्रश्च धरणाभिधः ॥२॥ क्षेमादित्योऽन्यदाङ्कस्थधरणः खगृहाङ्गणे । भीमपि वीक्ष्य नत्वोचे, किमकार्षीः प्रभो ! ह्यदः ? ॥३॥ वक्ष्यन्त्येतन्ममाचार्या, अत्रोद्याने स्थितास्तव । इत्युक्त्वा भक्तमादाय, भीमर्षिनिर्ययौ गृहात् ॥४॥ गत्वोद्यानवने मन्त्री, स याम्यमथुरेश्वरान् । पञ्चापि पञ्चधाचार-रतान्। भक्त्या नमोऽकरोत् ॥५॥ तेषु ज्येष्ठमुवाचैवं, विनयेन कृताञ्जलिः । युष्माभिस्तादृशी सम्पत् , तत्यजे केन हेतुना ? ॥६॥ धर्माचार्यो बभावं, दग्धा द्वीपायनर्पिणा। पुरी द्वारवती तस्या, निर्गतौ रामकेशवौ ॥ ७ ॥ तौ पाण्डुमथुरां यान्तौ, कौशाम्ब्यरण्यमध्यतः । हते जराकुमारेण, हरौ रामोऽगृहीत्तपः ॥ ८॥ ज्ञात्वेति यादवध्वंसमस्माभिश्चिन्तितं ततः । विद्युत्संपातसंकाशां, धिग् लक्ष्मी क्षणभङ्गुराम् ॥९॥ प्रव्रज्या शिश्रियेऽस्माभिस्ततो भवविरागतः। क्षेमादित्य ! त्वमप्यास्थां, मार्थेऽत्यर्थ कृथा वृथा ॥१०॥ क्षेमादित्यस्ततो भूयो, गुरून्नत्वा व्यजिज्ञपत् । परिग्रहप्रमाणं मे, तत्प्रसद्य प्रयच्छत ॥११॥ गुरुर्जगाद भोः ! पूर्व, सप्रपञ्चमिदं शृणु । नवधा धनधान्यादिर्भवेत्तावत्परि-२ REACHESEACHERENCEURCELECTURES JanEdur१२. Chainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ श्राद्धप्र. 110311 ॥६७॥ Jain Education | ग्रहः ॥ १२ ॥ प्रमाणमिच्छया तस्य, कार्य द्वैधं त्रिधादिना । फलमस्य श्रियः सर्वाः, खर्मनुष्यादिकाः खलु ॥ १३ ॥ धनधान्यप्रमाणातिक्रमाद्याः पञ्च दोषकाः । वर्ज्या निर्व्याजपुण्यार्थे, तीव्रलोभोदयोद्भवाः ॥ १४ ॥ व्रतमेतन्न गृह्णन्ति, गृहीत्वातिचरन्ति ये । भवे भवे भवेत्तेषां नैःखं प्रेष्यत्वमेव च ॥ १५ ॥ इत्याचार्यवचः श्रुत्वा, क्षेमादित्योऽग्रहीत्ततः । पञ्चमाणुत्रतं सम्यक्, सम्यक्त्वादानपूर्वकम् ॥ १६ ॥ मुनीन्नत्वा ययौ गेहे, मुनयस्ते तु भूतले । विहृत्य पुण्डरीकाद्रौ, शिश्रियुर्निर्वृतिश्रियम् ॥ १७ ॥ धरणो यौवनस्थोऽथ, लग्नो द्रव्यमुपार्जितम् । उपाये राजसेवाद्यैरादरेण दिवानिशम् ॥ १८ ॥ ततोऽसौ भणितः पित्रा, किमेवं वत्स ! खिद्यसे ? | अर्थस्यार्थे वृधात्यर्थ, सर्वथानर्थ - वेश्मनः ! ॥ १९ ॥ सोऽवादीत्तात ! निर्द्रव्यः, पुमान् चञ्चापुमानिव । लोकेऽर्किञ्चित्करो यस्मात्पुमर्थो ह्यर्थ एव तत् ॥ १९ ॥ अयोग्योऽयमिति ज्ञात्वा स पित्रोपेक्षितस्ततः । प्रावर्त्तत विशेषेण, द्रव्योपार्जनकर्मसु ॥ २० ॥ अन्यदा पूर्जनै राज्ञे, विज्ञप्तं पुरसंनिधौ । निघ्नन्नस्ति जनं श्रित्वा, पञ्चास्यः पञ्चयोजनीम् ॥ २१ ॥ राज्ञा खं चिक्षिपे चक्षुः सेवकेष्वखि | लेष्वपि । क्षीणोत्साहाः क्षणे तस्मिन्, ते तस्थुर्भूगतेक्षणाः ॥ २२ ॥ नत्वाथ धरणोऽवादीदादेशं देव ! देहि मे । ततस्तस्मै | स्वहस्तेन, बीटकं नृपतिर्ददौ ॥ २३ ॥ सन्नद्य सोऽपि तत्रागात्, कतिचित्पुरुषान्वितः । वनान्तवक्ष्य हर्यक्षं; हक्कया| मास निष्ठुरम् ||२४|| सज्जन्तं तं क्रमं वीक्ष्य: विद्ध्यद्वाणेन चक्षुषोः । तथाप्यभिपतन्तं च शरश्रेण्या जघान सः ॥ २५ ॥ लोकैश्चमत्कृतैस्तत्र, चक्रे जयजयारवः । गत्वा च नृपतेः पार्श्वे, वृत्तान्तोऽयं निवेदितः ॥ २६ ॥ तुष्टेन तेन सच्चक्रे, वृत्तिः ॥६७॥ Jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ Jain Education धरणस्तत्पिता पुनः । न्यमन्त्रि रजतस्वर्ण - ग्रामाकरपुरादिभिः ॥ २७ ॥ स तु खर्णादिकं किञ्चिल्लात्वा नतु पुरा|दिकम् । गृहेऽगाद्धरणेनाथ, जगदे मन्दबुद्धिना ॥ २८ ॥ ग्रामादीन्नाग्रहीः किं त्वं?, हुं ज्ञातोऽसि कदाग्रही । | सोऽवादीत् वत्स नाग्राहिं, व्रतभङ्गभयान्मया ॥ २९ ॥ ततोऽस्मै धरणः क्रोधात्प्रत्यूचे निष्ठुरं वचः । वयं दग्धास्त्वदीयेन, श्रद्धामौग्ध्येन नित्यशः ॥ ३० ॥ किं न वेत्सि जरन्मूर्ख!, कृतान्तवदने मया । प्रविश्य तोषितो राजा, स त्वया विफलीकृतः ॥ ३१ ॥ तत्कृतं सहवासेन, सदानर्थकृता त्वया । इत्युक्त्वा भागमादाय, विभिन्नो घरणोऽभवत् ॥ ३२ ॥ वीरंमन्योऽन्यदा सोऽथ राज्ञा प्रैषि जलाध्वना । चौडेशं प्रति पोतेन, प्रभूतप्राभृतान्वितः ॥ ३३ ॥ | ज्ञात्वेत्यपत्यस्नेहात्तं, क्षेमादित्योऽब्रवीद्यथा । किमेवं प्राणसंदेहे, वत्स ! स्वं (स्वः) क्षिप्यतेऽम्बुधौ ? ||३४|| आजन्म | बहुभिः क्लेशैर्भूयानपि हि मीलितः । केनापि सह नो याति, भो ! भद्रार्थो भवान्तरे ॥ ३५ ॥ स्वाधीनं खजनादीनां, धनं यत्तव दुष्कृतम् । तत्पुनर्दुर्गतौ गत्वा, येद्यं खेनैव निश्चितम् ॥ ३६ ॥ धरणोऽथ क्रुधोत्थाय, बभाषे पितरं प्रति । विभिन्नस्यापि मे पृष्ठ, किमद्यापि न मुञ्चसि ॥ ३७ ॥ इत्युक्त्वा धरणः कर्मबहुलो बहुलोभभृत् । पोतमारुह्य चौडेशपुरं प्राप क्रमेण सः ॥ ३८ ॥ ( ग्रन्थाग्रम् १९०० ) तत्पुरेशो नतस्तेन, प्रतिप्राभृतदानतः । सत्कृतो व्ययहत्याऽथ, व्यावर्त्तत तथैव सः ॥ ३९ ॥ ततश्च चौरपोतेन, रुद्धे लग्ने युधि क्षणात् । घरणस्य तरी भन्ना, निममज्जाबुधौ धनम् ॥ ४० ॥ ततः फलकमादाय, धरणः सप्तभिर्दिनैः । कृच्छ्रेणोत्तीर्य पाथोधि-- मरण्यानीमथासदत् jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥६८॥ Jain Educatio ॥ ४१ ॥ प्राणवृत्तिं फलैः कृत्वा, तत्र भ्राम्यन्नितस्ततः । खनन्तं मेषशृङ्गेण ददर्शकं नरं भुवम् ॥ ४२ ॥ गत्वा तदन्तिके भक्ति, कुर्वता तेन रञ्जितः । धातुवादी ततोऽवादीदपास्ये तव निःखताम् ॥ ४३ ॥ ध्मात्वा तौ धातुपापाणानू, रात्रावनिमिपेक्षणौ । क्षिप्तौषधी रसं खर्ण, पातयामासतुस्ततः ॥ ४४ ॥ पुनः पातयितुं लग्नौ क्षेत्रपालेन तौ कुधा । उद्दाल्य प्राक्तनं खर्ण, दूरं क्षिप्तौ पृथक् पृथक् ॥ ४५ ॥ धरणोऽथ विषण्णात्मा, दध्यौ धिग् मामधन्य - कम् । सर्वत्र निष्फलारम्भः प्रत्युतानर्थभाजनम् ॥ ४६ ॥ तमेवमतिशोचन्तं तत्रैत्यैकोऽमरोऽब्रवीत् । शृणु भो ! धरण ! प्राच्यं, निःखता हेतुमात्मनः ॥४७॥ वभूव मिथिलापुर्वी, त्वं चाहं चातिकोविदौ । सहोदरौ वणिक्पुत्रावन्योऽन्यमनुरागिणौ ॥ ४८ ॥ कर्म यद्यद्यधावावां, तत्तन्निष्फलतां ययौ । निर्द्धनत्वात्ततो जातौ, तूलादपि लघू जने ॥४९॥ ततोऽपमानदारिद्र्य - दुःखसंतापतापितौ । निर्गत्य खगृहाद्भान्तौ वनादौ सैरभाविव ॥ ५० ॥ तत्र च प्रेक्ष्य संभूतमुनिं नत्वा च भक्तितः । तदुःखकारणं स्वस्य, पृच्छावः स्वच्छमानसौ ॥ ५१ ॥ मुनिर्जगाद लोभो हि, सर्वदुःखखनिः खलु । त्यक्त्वा तदेनमाधत्तं, संतोपं सौख्यकारणम् ॥५२॥ श्रुत्वेति प्रत्यपद्याव, पञ्चमाणुत्रतं ततः । शुद्धं धर्म विधायाहं, सौधर्मे त्रिदशोऽभवम् ॥ ५३ ॥ पञ्चमाणुत्रतं त्वं तु, विराध्य बहुशो मृतः । भ्रान्त्वा तिर्यक्ष्यित्कालं भवेऽस्मिन् धरणोऽभवः ॥ ५४ ॥ श्रुत्वेति धरणः स्मृत्वा खां जातिं जातभावनः । गाढं लोभाग्रहं त्यक्त्वा, विरतिं देशतोऽग्रहीत् ॥ ५५ ॥ अवधिज्ञानतो ज्ञात्वा, सर्वमेतत्तवाधुना । प्रतिबोधार्थमत्रागां, मा प्रमादीवृथा भवान् ॥ ५६ ॥ tional वृति: ૫૬ના v.jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ ESATARE PREPRISESSARARAS इत्युक्त्वा परितुष्टात्मा, खर्गी खर्गमगात्तथा । धरणोऽपि सुसंतुष्टि-पुष्टोऽरिष्टपुरं क्रमात् ॥ ५७ ॥ सत्कृतो भूभुजा सोऽपि, पित्राद्यैरभिनन्दितः । कुर्वन् धर्मोद्यमं पृष्टः, पित्रोचे प्राग्भवादिकम् ॥५८॥ ततः पितास्य सवेखं, दत्वा प्रत्रज्य च स्वयम् । कृत्वा कर्मक्षयं प्राप, विमलाद्री महोदयम ॥ ५९॥ धरणेऽथ पुनलाभा-लोभे गृद्धिमुपेयुषि । विराध्य विरतिं रोग-ग्रस्तो मृत्वा भवेऽभ्रमत् ॥६॥ परिग्रहाधिक्यभवं सुदारुणं, फलं निशम्येति विवेकिनो जनाः । अनन्तसौख्यस्पृहयालयो यदि, स्फुटं कुरुध्वं प्रमितिं तदत्र भोः॥ ६१॥ (वंशस्थम् ) पञ्चमव्रते क्षेमा-| दित्यधरणकथा ॥१८॥ साम्प्रतं त्रीणि गुणव्रतानि । तत्राद्यप्रतिक्रमणायाह2 गमणस्स य परिमाणे, दिसासु उडे अहे अ तिरिअं च । वुढि सइअंतरध्धा, पढमंमि गुण वए निंदे ॥ १९ ॥ | गमनस्य परिमाणे गतेरियत्ताकरणे, चशब्दाद्यदतिक्रान्तं, क्वविषये ? दिक्षु, तदेवाह–'उटुं' ति ऊर्ध्वं योजनद्वितयादिना गृहीतप्रमाणस्यानाभोगादिनाधिकगमनमूर्ध्वदिकप्रमाणातिक्रमरूपः प्रथमोऽतिचारः १ एवमधस्तियंगदिशोश्चातिचारद्वयं वाच्यं ॥३ 'बुद्वित्ति' क्षेत्रवृद्धिः। कोऽर्थः ? सर्वासु दिक्ष योजनशतादिना गृहीतप्रमाणस्थान्यतरस्यां दिशि योजनशतादेः परतः कार्योत्पत्तावन्यदिकसम्बन्धीनि कानिचिद्योजनानि जिगमिपितायां दिशि WASTARAAMACHORROSAS Jain Education a l jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥६९॥ SASSASSASSASSASSA वर्द्धयतो दिग्द्वयमीलने त्वङ्गीकृतप्रमाणस्थानतिक्रमाद्भङ्गाभङ्गलक्षणः क्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४ ‘सइअंतरद्ध-18, वृत्ति त्ति' स्मृत्यन्तो स्मृतेभ्रंश इत्यर्थः । यथा-पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनकाले च किं शतं पश्चात शद्वा कृतमिति संदेहे व्यक्तमस्मरतः पञ्चाशत उपरि गच्छतः पञ्चमोऽतिचारः, शतात्परतो भङ्ग एव ५ तदेवं प्रथमे, नियमितकतिपयभूभागं मुक्त्वा चतुर्दशरजुप्रमाणलोकगतजन्तुजातयातनारक्षणरूपाय गुणाय व्रतं तस्मिन् , यद-15 तिचरितमित्यादि प्राग्वत् । अत्र भ्रातृद्वयकथा माकन्दी पूः कलिङ्गेषु, तत्रेशः शिवपालकः। प्रिया भानुमती तस्य, देवपालश्च तत्सुतः ॥१॥ विष्णुश्रेष्ठिसुतौ तस्य, वयस्यौ श्राद्धवंशजौ। शिवभूतिस्तथा स्कन्दः, परमप्रीतिभाजनम् ॥२॥ राजपुत्रः सहैताभ्यां, संयुक्तोऽसौर दिवानिशम् । प्रश्नोत्तरादिभिः कार्यर्गमयामास वासरान् ॥३॥ कुमारः सोऽन्यदैकान्ते, भणितः शिवभूतिना। निराखादविनोदेन, किमेवं जन्म हार्यते ॥ ४ ॥ अकृतश्रेयसां पुंसां, नरत्वं खलु दुर्लभम् । अम्भोधिमध्यनिर्मनचिन्तारत्नमिवामलम् ? ॥ ५॥ कुमारः स्माह धर्मो हि, मतः कस्यापि कश्चन । संदिग्धेऽत्र न तत्त्याज्यमसंदिग्ध-12 मिदं सुखम् ॥६॥ तन्मित्र! मेदृशं भूयोऽचीकथः कथमप्यहो। तूष्णीं भूत्वा ततः सोऽगा-द्विषण्णः श्रेष्ठिसूस॒हम् ॥६९॥ ॥७॥ कुमारोऽपि विना तेन, न रति प्राप कुत्रचित्। तमाहूय (ह्वाप्य) ततः सोचे, मन्तुर्मे क्षम्यतामयम् ॥८॥ किं च ते ज्ञाततत्त्वस्य, न युक्तं मामुपेक्षितुम् । इत्युक्त्वा भोजयित्वा तं, गोष्ठीचक्रे तथैव सः ॥९॥ प्रस्ताव प्रच्छितः। lain Education For Private & Personel Use Only N ainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ Jain Education प्रश्नोत्तरं तेन वणिक्प्रसूः । मिषं कृत्वा ययौ पार्थे, सिद्धसेनगुरोस्ततः ॥ १० ॥ नत्वोचे यादृशेनासौ, कुमारः प्रतिबुध्यते । ज्ञात्वा ज्ञानेन तादृग्मे, किञ्चित्प्रश्नोत्तरं वद् ॥ ११ ॥ शिवभूतिस्ततः सम्यक्, तदाधीत्य गुरुदितम् । विद्वगोड्यां द्वितीयेऽन्हि, राजपुत्रान्तिकं ययौ ॥ १२ ॥ तेनापि कृतसन्मानो, निषण्णः सोऽथ धीमता । केनाप्युक्तमिदं प्रश्नोतरं व्यस्त समस्तकम् ||१३|| प्रियं केन कृतं सर्व, का सहेन्नाम किं समम् । ब्रह्मर्हितोऽथवाख्या, का! को वाम्भोनिधिरन्तिमः ! ॥ १४ ॥ द्रुतमुक्तं कुमारेण, स्वयंभूरमणस्ततः । मुक्त्वान्यान् पठतोऽनेन, राजपुत्रः सुधी| रपि ॥ १५ ॥ ( प्रच्छितः) पाण्डवाः कति ? कः शब्दो, नतौ शब्द्यः ? कथं विधिः ? । किं नामा भूसुतः ? को वा, मन्त्रेषु परमो मतः ? ॥ १६ ॥ ततथिरं विमृश्योचे, राजपुत्रः सुधीरपि । सखे पञ्चनमस्कार, इति संभावयाम्यहम् ॥ १७॥ शिवभूतिस्ततः प्रोचे, किं विलम्वोऽत्र मित्र ! ते ? । स प्रोचेऽद्यापि भावार्थ, मन्त्रस्यास्य न वेश्यहम् ॥ १८ ॥ तन्मित्र ! मन्त्रमेनं मे, पुरोऽधीष्व सकृत्ततः । तेनापि पठिते तस्मिन्, जातिस्मृतिमवाप सः ॥ १९ ॥ केशान् क्लेशानिवोत्खाय, मुष्टिभिः पञ्चभिस्ततः । राजपुत्रः प्रवत्राज, देवतादत्तलिङ्गभृत् ॥ २० ॥ निर्गत्य तत्क्षणाद्देहागुहाया इव केसरी । स महापुण्डरीकाख्य- वने गत्वाऽथ तस्थिवान् ॥ २१ ॥ राजा ज्ञात्वेति वृत्तान्तं तत्रैत्य स परिच्छदः । शोकार्त्तो वीक्षितुं | नेशस्ततो नत्वा न्यवर्त्तत ॥ २२ ॥ प्रोल्लसद्भक्तिसंभारोद्भूतरोमाञ्चकञ्चुकः । शिवभूतिस्तु तं नत्वा पप्रच्छ व्रतका - रणम् ॥ २३ ॥ अधोवाच कुमारर्षिः, पुरा कोलपुरेऽभवत् । श्रेष्ठिनः सिन्धुदत्तस्य, नन्दनो नाम नन्दनः ॥ २४ ॥ jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥७ त्रिमासवयसस्तस्य, दन्तान्वीक्ष्याथ सोऽब्रवीत्। किमेतदिति साशङ्क, पृष्टो नैमित्तिकोऽवदत् ॥ २५ ॥ प्रथमे मासि|8| सजात-दन्तो हन्ति कुलं ततः। द्वितीये जातदन्तस्तु, खं तातं वा निहन्ति सः ॥ २६ ॥ तार्तीयीके पुनर्मासे, ॥ पितरं वा पितामहम् । तुर्यमासेषु जातेषु, निजभ्रातृन् विनाशयेत् ॥२७॥ हस्त्यश्वकरभान् वर्यान् , पञ्चमे पुनरानयेत् । मासे करोति षष्ठे तु, संतापं कलहं कुले ॥२८॥ नाशयेत्सप्तमे मासे, धनधान्यगवादिकम् । ज्ञात्वेति सिन्धुदत्तात्र, यद्युक्तं तद्विधेहि भोः!॥२९॥ नैमित्तिकं विसृज्याथ, श्रेष्ठी तं भिन्नमन्दिरे । अस्थापयत्तथाप्याशु, तस्करेस्तत्पिता हतः ॥ ३०॥ ततोऽसौ ज्ञातिभिस्त्यक्तो-ऽप्यजीवीत्कुष्ठयोगतः। भिक्षां भ्रमन् जनात् वृत्तं, खं श्रुत्वा व्यपदभृशम् ॥३१॥ तेन पर्यटतोद्याने, सुधर्मा गुरुरन्यदा।दृशोः सुधाञ्जनं दृष्टः, प्रारब्धश्च (ब्धा यः) श्रुताम्बुधेः॥३२॥15 || निशम्य तन्मुखाख्यातं, धर्म दुःखविमोक्षणम् । दीक्षा कक्षीकृता मच, तेन मोक्षसुखप्रदा ॥ ३३ ॥ अधीत्यैका-18 दशाङ्गानि, किञ्चित्पूर्वगतं तथा । मृत्वा मासैकभक्तेन, सौधर्मे त्रिदशोऽभवत् ॥ ३४ ॥ ततश्युत्वा स जज्ञेऽहं, राज-16 | पुत्रोऽधुना पुनः । त्वत्तः श्रुत्वा नमस्कारं, बुद्धोऽहं जगृहे व्रतम् ॥ ३५ ॥ कथयित्वेति वृत्तान्त, विजहेऽन्यत्र 15 यत्यसो। समुत्पन्नावधिज्ञानो, माकन्द्यां पुनरीयिवान् ॥३६॥ तत्रायातं च तं ज्ञात्वा, स्कन्दभ्रातृयुतो ययौ । शिव-18|| तेनेमस्कत, नृपाद्या अपि भक्तितः॥३७॥ नत्वा तेषूपविष्टेप, तत्रागात्कोऽपि पूरुषः। गाढं यष्टी विलग्नोऽथ, गुरुनत्वेति पृष्टवान् ॥३८॥ यौवनेऽपि कुतो हेतोगतिभङ्गो मम प्रभो!। गुरुरूचे पुराभूस्त्वमिहैव भरतावनौ ॥३९॥ -R-CALLAGESARKARSEX Jain Education a l RSSNESS For Private Personal Use Only Mainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ Jain Education | कालिञ्जनगरासन्न दिशान्तर्वासिबल्लवः । अगाश्चारयितुं गास्त्वं, वैश्वदेवाभिधोऽन्यदा ॥ ४० ॥ निकुञ्जान्तर्गतं दृष्ट्वा, | तत्रपि प्रतिमास्थितम् । मत्वा विभीषिकां क्षिप्रं ततो नंष्ट्वाऽगमद्गृहम् ॥ ४१ ॥ एवं दिने द्वितीयेऽपि, तृतीयेऽपि तथैव तम् । दृष्ट्वा शनैः शनैस्तत्र गत्वा नत्वाऽब्रवीदिदम् ॥ ४२ ॥ किं त्वया स्थीयते नित्यं, निश्चलेनाथ सोऽभ्यधात् । संलीनतैव भोः! श्रेष्ठा, विना कार्य यतेरपि ॥ ४३ ॥ तप्तायोगोलकल्पस्य स्वशक्त्या गृहिणः पुनः । गतिर्नियत्रितुं युक्ता, कृपालोः सर्वदिक्ष्वपि ॥ ४४ ॥ द्वैधं त्रैधादिना येन, दिव्रतं शिश्रियेऽङ्गिना । चराचराणां जीवानां, तेनाभयमनुष्ठितम् ॥ ४५ ॥ तेनोर्ध्वदिक्प्रमाणातिक्रमाद्याः पञ्च दोषकाः । परित्याज्याः सदा देहभङ्गाद्यसुखहेतवः ॥४६॥ श्रुत्वेत्यवद्यभीतेन, गृहीतं दिग्नतं तदा । त्वयातिचारितं पश्चात्, प्रमादादसकृत् पुनः ॥ ४७ ॥ मृत्वा ततः कुदेवत्वं, प्राप्य च्युत्वागतोऽपि च । अथोत्तमकुले जातोऽपीदृक् तेनाई ! मा भवः ॥ ४८ ॥ जातजातिस्मृतिः सोऽथ, पुमांस्तस्य गुरोः पुरः । प्रपद्य दिग्नतं भूयोऽप्यगान्नत्वा यथागतम् ॥ ४९ ॥ शिवभूतिरपि स्कन्दयुतो दिग्व्रतमाश्रयत् । | देवपालर्षिरन्यत्र, विहर्तुमगमत्ततः ॥ ५० ॥ अन्यदा वित्तहीनौ तौ पृथक् पृथक् बभूवतुः । व्यवहर्तुं गतौ देवयोगाद्रविडनीवृतिम् ॥ ५१ ॥ शिवभूतिस्ततस्तस्थौ, तत्सीमन्यतिचारभिः । लोभाभिभूतः स्कन्दस्तु, पुरोऽगात्सार्थसंयुतः | ॥ ५२ ॥ भिलैण्डित सर्वखो, निवृत्यागाद्गृहेऽथ सः । स्वपण्यं शिवभूतिस्तु, वि (व्य) क्रीणीत महार्थकम् ॥ ५३ ॥ समर्थ (घ) प्रतिपण्यं च क्रीत्वा स्वगृहमागतः । लेभे लाभं स भूयांसं, तथा श्लाघां गरीयसीम् ॥ ५४ ॥ चरित्वाचरितं jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥७ ॥ धर्म, स्वर्गादिसुखभागभूत् । इहामुत्रापि दुःख्येव, स्कन्दस्तु व्रतखण्डनात् ॥ ५५ ॥ दिग्व्रतमेवं भव्यजनौघाः,IPI प्राणिगणकत्राणविधायि । सम्यगवत्य खच्छमनस्कास्तत्र सदा यत्नं प्रकुरुध्वम् ॥ ५६ ॥ (रुक्मवती) षष्ठव्रते भ्रातृद्वयकथा ॥ १९॥ है साम्प्रतं द्वितीयं गुणव्रतं, तच्च द्विधा, भोगतः कर्मतश्च, भोगोऽपि द्विधा, उपभोगपरिभोगभेदात् । तत्र उप है है| इति सकृद्भोगः आहारमाल्यादेरासेवनमुपभोगः, परीत्यसकृद् भोगो भवनाङ्गनादीनामासेवनं परिभोगः, तत्र है गाथामाह मजमि य मंसंमि अ, पुप्फे अ फले अ गंधमल्ले ।उवभोगे परिभोगे, बीयंमि गुणव्वए निंदे ॥२०॥ श्रावकेण तावदुत्सर्गतः प्रासुकैपणीयाहारिणा भाव्यं, असति अचित्ताहारिणा, तदसति बहुसावद्यमद्यादीन् वर्जयित्वा प्रत्येक मिश्रादीनां कृतप्रमाणेन भवितव्यं । भणितं च-निरवज्जाहारेणं १ निजीवणं २ परित्तमीसेणं ३। अत्ताणुसंधणपरा, सुसावगा एरिसा हुंति ॥१॥” (ग्रन्थाग्रम् २०००) तत्र मद्यं मदिरा अत्र च प्रथममु|पन्यासो बहुदोषाश्रयत्वात् , यदाहुः-गुरुमोहकलहनिद्दा-परिभवउवहासरोसमयहेऊ।मजं दुग्गइमूलं, हिरिसिरि-8 मइधम्मनासकरं ॥१॥” तथा मांसं पिशितं, एतदपि निन्द्यमेव, यदुक्तं-"पंचिंदियवहभूयं, मंसं दुग्गंधमसुइ ॥७ ॥ Jain Education ForPrivatesPersonal Use Only lainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ RERMANCAR बीभच्छं । रक्खसपरितुलियभक्खगमामयजणयं कुगइमूलं ॥१॥" चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायादीनां च परिग्रहः। तानि पञ्चोदुम्बर्यादीनि, पुष्पाणि करीरमधूकादिकुसुमानि चशब्दात्रससंसक्तपत्रादिपरिग्रहः । फलानि जम्बूबिल्वादीनि, एषु च मद्यादिषु राजव्यापारादौ वर्तमानेन यत्किंचित्क्रापणादि कृतं तस्मिन् , एतैरन्तर्भोगः सूचितः। बहिस्त्वयं 'गंधमल्ले यत्ति' गन्धा वासाः, माल्यानि पुष्पस्रजः, अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः, (इत्येवं)रूपे उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तन्निन्दामि। अत्र भोगतोऽ-द तिचारप्रतिक्रमणायाह| 'सच्चित्ते पडिबद्धे, अपोलदुप्पोलिअंच आहारे । तुच्छोसहिभक्खणया पडिक्कमे देसि सव्वं ॥२१॥ 'सचित्तेत्ति' कृतसचित्तप्रत्याख्यानस्य कृततत्परिमाणस्य वा सञ्चित्तमतिरिक्तमनाभोगादिनाभ्यवहरतः, सचित्ता-12 Bहारोऽतिचारः १। एवं वृक्षस्थं गुन्दादि राजादनादि वा सास्थिकं फलं मुखे प्रक्षिपतः सचित्तप्रतिबद्धाहारः २॥ एवमपक्वस्याग्निनाऽसंस्कृतस्यापरिणतकणिक्कादेर्भक्षणमपक्वौषधिभक्षणात् ३ । एवं दुष्पक्कस्य पृथुकादेर्दुष्पक्कौषधिभक्षणतः४। तुच्छा तृप्त्यहेतुत्वादसारा ओषधीः कोमलमुद्गशिङ्गादिका भक्षयतस्तुच्छौपधेर्भक्षणात् ५। एतद्विषये पडिक्कमे इत्यादि प्राग्वत् ॥२२॥ अत्र च व्रते भोगोपभोगोत्पादकानि बहुसावधानि कर्मतोऽङ्गारकादीनि पञ्च RESEARCRE JainEducation For Private Personel Use Only hinelibrary.org Page #156 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥७२॥ द दश कर्मादानानि तीव्रकर्मोपादानानि, श्रावकेण ज्ञेयानि, नतु समाचरणीयानि । अतस्तेषु यदनाभोगादिनाऽऽच रितं तत्प्रतिक्रमणायाह2 इंगाली वणसाडी, भाडी फोडी सुवज्जए कम्मं । वाणिजं चेव य दंत-लक्खरसकेसविसविसयं ॥२२॥2 एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा ॥ २३ ॥ ___ 'इङ्गालीत्ति,' अङ्गारकर्माकारकरणं, एवमन्यदपि वह्निसमारंभेण यजीवनं तदङ्गारजीविका १ एवं वनकर्मादीन्यपि वाच्यानि अत्रैताः गाथाः-इंगालविक्कयं इट्ट-बायकुम्भारलोहगाराणं । सोनारभाडभुआइ-आण कंमं तमिंगाली ॥१॥ फुल्लफलपत्ततणकट्टपणियकंदाइआण विकिणणं । आरामकच्छियाकरणयं च वणकम्ममाहंसु ॥ २ ॥ सगडाणं घडणघडावणेण तविकएण जा वित्ती। तं सागडियं कम्म, तदंगविकिणणमवि नेअं॥३॥ नियण्णुवगरणेणं, परकीयं भाडएण जो वहइ । तं भाडकम्ममहवा, वसहाइसमप्पणाऽन्नसि ॥४॥ जवचणयागोहुममुग्गमासकरडिप्पभिईण धन्नाणं । सत्तुअदालिकाङ्गिकतंदुलकरणा य फोडणयं ॥५॥ अहवा फोडीकम्मं, सीरेणं भूमि फोडणं जंतु। सिलउद्दणउदृन्तं, खणणं लवणागराईणं ॥६॥नहदंतचम्मखल्ला, भरियकवाडा य सिप्पसंखा य । कत्थूहारिपूयवसामाइयं च इह दन्तवाणिजं ॥७॥ लक्खा धाडि गुलिआ, मणसिल हरियाल वजलेवाणं । विकिणणल ॥७२॥ Jain Education JKoll For Private Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ क्खवणियं, तुयरियसकुरडमाईणं ॥ ८॥ महुमज्जमंसमक्खण, चउण्ह विगईण जमिह विक्किणणं । रसवाणिज तह दुद्धतिल्लघयदहिअपभिईणं ॥ ९॥ मणुयाणं तिरियाणं, विक्किणणं इत्थ अन्नदेसे वा । केसवणिज भन्नइ, गोगदहअस्समाईणं ॥१०॥ विसवाणिजं भन्नइ, विसलोहप्पहरणाण विक्किणणं । धणुहसरखग्गछुरिया-परसुअकुद्दालियाइणं ॥ ११॥ सिलउक्खलमुसलघरट्टकंकयाईण जमिह विकिणणं । इच्छुतिलपीलणं वा, तं बिन्ती जंतपीलणयं ॥ १२॥ कन्नाण फालणं नासवेहवद्धियय डंभणं तिरिसुं । कंबलपुच्छच्छेयण-पभिई निलंछणं भणियं ॥ १३॥ वणदवदाणमरणे, दवग्गिदाणं च जीववहजण। सरदहतलायसोसो, बहुजलयरजीवखयकारी ॥१४॥ मज्जारमोरमक्कड-कुक्कुडसालहियकुक्कुराईणं । दुट्ठित्थिनपुंसाईण, पोसणं असइपोसणयं ॥ १५ ॥ सूत्रे च एवंखुशब्दो गाथा-18 पर्यन्ते सम्बध्यते । ततश्चैवंप्रकाराणि खरकर्माणि गुप्तिपालादीनि च, खु निश्चयेन सुश्रावको वर्जयतीति, अत्र है भोगतः कर्मतश्च पितापुत्रयोतिम्__कुरुदेशावतंसेऽभून्नगरे हस्तिनापुरे । महेभ्यो मेघ इत्याख्यो, मेघवजनताप्रियः ॥ १॥ देवकीति प्रिया तस्य, तनयः सुप्रभाभिधः । मेघः कुसुमखण्डेऽगात् , उद्याने रन्तुमन्यदा ॥२॥ श्रीदेनाभ्यय॑मानांहिं, दृष्ट्वैकं तत्र कुष्ठिनम् । मुनि ननाम यावत्तं, श्रीदस्तावत्तिरोदधे ॥३॥ मेघोऽनाक्षीनमन्ति त्वां, ये ते स्युनीरुजः प्रभो !। स्वयं त्वीदृग्| रुजाक्रान्तस्तदत्र किमु कारणम् ? ॥४॥ मुनिराख्यदवश्यं नो, नाशोऽस्ति कृतकर्मणाम् । प्राकृतं दुष्कृतं तन्मे, मेघा ASHISHERS REARRINCREA5 Jain Education Mainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ वृत्तिः श्राद्धप्र. नघमनाः शृणु ॥५॥ मगधेषु पुरा जज्ञे, पुरे राजगृहाभिधे । श्रेष्ठिनः कुरुचन्द्रस्य, नन्दनो मधुसूदनः ॥६॥ आगादव्यक्तलिङ्गयेको, भिक्षार्थ तगृहेऽन्यदा। ढौकितानि विरूढानि, तेन तस्य ततो मुदा ॥ ७ ॥ निषिध्य तानि ॥७३॥ निगेच्छंस्तेन पृष्टोऽथ लिङ्गयसौ। किं नाग्रहीरिमानि त्वं ?, किं वा व्रतमशिश्रियः ? ॥८॥ अयं महाप्रबन्धोऽस्तीत्युक्त्वाऽसौ निर्गतस्ततः। अपराहे पुनर्गत्वा, तेन पृष्टोऽथ सोऽब्रवीत् ॥९॥ प्रव्रज्यां जगृहे पूर्व, सूत्रार्थौ च (र्थोऽयं) मया ततः । पश्चात्पर्यत्यजं तां धिक, परीषहपराजितः ॥ १० ॥ अव्यक्तलिङ्गभृद्विभ्रच्छ्रावकद्वादशवतीम् । सिद्धपुत्र इति ख्यातोऽहं भोः समयभाषया ॥ ११॥ निषिद्धानि विरूढानि, यत्तु तत्कारणं शृणु । अस्ति भोगोपभोगाख्यं, सप्तमं गृहिणां व्रतम् ॥ १२ ॥ द्वाविंशतिरभक्ष्याणि, द्वात्रिंशदपि तत्र च । त्याज्यान्यनन्तकायानि, जन्तुमिश्रफलानि च ॥१३॥ कार्य शेषेषु सङ्खयानं, फलमस्याङ्गिनां पुनः । सर्वभोगाङ्गसामग्री, पुष्कला स्याद्भवे भवे ॥ १४ ॥ त्याज्या दोषास्तु पञ्चास्मिन् , सच्चित्ताहारतादयः। घोररोगप्रदाः सर्वभोगविघ्नकृताः सदा ॥ १५॥ तस्मादनन्तकायान्तर्गतत्वात्पापभीरुणा । गृहीतानि विरूढानि, न मया मधुसूदन ! ॥१६॥ श्रुत्वेत्यादत्त तत्पार्थे, स श्रेष्ठी सप्तमं व्रतम् । म्लेच्छरुत्पाट्य नीतोऽसा-वन्यदाऽनार्यभूमिषु ॥ १७॥ अनार्यसङ्गतस्तत्रातिचर्य बहुशो व्रतम् । व्यन्तरेषु सुरोऽथा-16 | भूत् , मृत्वा स मधुसूदनः ॥१८॥ आयुःक्षये ततश्युत्वा, विशालायां महाश्रियः सोऽहं पुरुपदत्ताख्यो, विजय (सिंहादाख्यवणिज) स्यात्मजोऽभवम् ॥१९॥ तेन व्रतातिचारेण,रोगोऽयं मेऽभवत्पुनः। अद्राक्षमन्यदोद्याने,केवलज्ञानिनं मुनिम् OCCORROSIO ॥७३॥ SIOS Jain Education Intel For Private & Personel Use Only wjalrnelibrary.org Page #159 -------------------------------------------------------------------------- ________________ Jain Education ॥ २० ॥ तत्पार्श्वे प्राग्भवं श्रुत्वा स्मृत्वात्मकृतदुष्कृतम् । निष्क्रान्तस्तदिदं मेऽघं, मेघ ! व्याधिनिबन्धनम् ॥२१॥ श्रेष्ठी श्रुत्वेति तत्पार्थे, भववैराग्यभृद्भृशम् । सप्तमं व्रतमादत्त, देवकीसुप्रभान्वितः ॥ २२ ॥ मेघोऽथ सपरीवारस्तं प्रणम्य महामुनिम् । धन्यंमन्यो ययौ गेहं मुनिस्त्वन्यत्र सोऽगमत् ॥ २३ ॥ कियत्काले गतेऽनन्तभवाभ्यस्तप्रमादतः । साधुसाधर्मिकाणां च, संसर्गाभावतोऽपि च ॥ २४ ॥ तथा च गुरुकर्मत्वाद्देवकीसुप्रभौ भृशम् । शैथिल्यं चक्रतुः पूजा-नुष्ठाने निरतावपि ॥ २५ ॥ ततो मेघोऽभ्यधादेतो, किमेवं भोः प्रभादिनौ । वरं विषं वरं वैरी, नत्वेषोऽनन्तदुःखकृत् ॥ २६ ॥ शिक्षितावपि तावेवं ज्ञात्वा प्राग्वत्प्रमद्वरौ । श्रेष्ठी श्रेष्ठतमं धर्म, विशेषेण व्यधत्त सः ॥ २७ ॥ तस्येया तु तौ धर्मे, प्रमाद्यन्तौ विशेषतः । वीक्ष्य श्रेष्ठी विषण्णात्मा, व्यराङ्की ( रंसी ) द् ग्रहवासतः ॥ २८ ॥ किंचिच्छम्बलमादाय, तीर्थयात्रा मिपात्ततः । निर्गत्य भुवनं (म ) भ्राम्यन्नमस्य स्तीर्थभूमिकाः ॥ २९ ॥ ततो निरङ्कुशौ तौ तु, ववृताते धनान्धितौ । सर्वत्र यतनामुक्तौ निःशङ्कौ खरकर्मसु ॥ ३० ॥ गृहसारेऽन्यदा दासभेदेन परमोषिभिः । मुषिते सुप्रभो गत्वा राज्ञोऽग्रे तदचीकथत् ॥ ३१ ॥ राजाप्यारक्षकं प्रोचे, रे रे कोऽयमुपद्रवः । सोऽप्यूचे नास्ति गन्धोऽपि, चौरस्यान्यत् किमुच्यते ॥ ३२ ॥ राजाख्यत्तर्हि रेऽमुष्य, तातेनामोषि किं गृहम् ? । सोऽप्यूचे घट| तेऽदोऽपि, मेलो नास्त्यनयोर्यतः ॥ ३३ ॥ श्रेष्ठयूचे स्तोकमेवैतत्त्वया तलवरेण भोः । आक्षिप्यारक्षकोऽप्याख्यत्तर्हि त्वं लाहि मे प ( मत्प ) दम् ||३४|| सुप्रभोऽथ स्फुरत्कोपः, प्रोचे यद्यस्मि कोऽप्यहम् । नूनमेवं करिष्ये तन्मा त्वरिष्ठा I jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥७४॥ स्त्वमत्र भोः ॥ ३५ ॥ इत्यहङ्कारपूर्णात्मा, प्रभूतप्राभृतान्वितः। उपतस्थौ पदाकाङ्क्षी, सुप्रभः पृथिवीपतिम् ॥३६॥ वृत्तिः वितीर्ण तत् नृपेणास्मै, ततःप्रभृति सुप्रभः । निस्त्रिंशः सर्वकार्येषु, प्रावर्तत कृतान्तवत् ॥३७॥ चौरैर्विदिततद्वत्तः, किं करिष्यत्यसौ वणिक् । विचिन्त्येति गृहे रात्रौ,प्रविश्यासौ हतस्ततः ॥३८॥ देवक्यपि ततः शोकाद्वि (वि) रक्ता धर्मतोऽधिकम् । कृतं विघ्नकृतानेन, धर्मेणेति निनिन्द तम् ॥३९॥ तस्या निश्यन्यदानन्त्या गच्छतोपरि भोगिना। मुक्तेन गरलेनैषा, विपेदे तद्विषार्दिता ॥ ४० ॥ ततो देशान्तरस्थस्य, मेघस्य श्रेष्ठिनोऽन्यदा । ज्ञापिते ज्ञातिभिस्त|स्मिन् , वृत्तान्तेऽसौ व्यचिन्तयत् ॥ ४१ ॥ हहा धर्मप्रमादोऽय-मिहैवानेकदुःखकृत् । प्रमादहेतुनानेन, गृहवासेन तामे कृतम् ॥ ४२ ॥ मेघोऽनघमतिर्ध्यात्वा, गत्वा गुर्वन्तिके ततः । दीक्षा कक्षीकरोति स्म, दक्षो मोक्षसुखावहाम् है।॥ ४३ ॥ अघौघरहितो मेघस्ततोऽसौ प्राप सद्गतिम् । देवकीसुप्रभौ तौ तु, भ्रमतुर्भवमेव हि ॥ ४४ ॥ इति सुनि पुणं ज्ञात्वा भोगव्रतस्य विराधना-प्रभवमसमं दुःखत्रातं चतुर्गतिके भवे । तदिह सततं भङ्गासङ्गं विवर्जयताददारात्, भवतः सुखिनो येनामुष्मिनिहापि विवेकिनः ॥४५॥ (हरिणी) भोगव्रते मेघकथा ॥ २३॥ साम्प्रतमनर्थदादण्डाख्यं तृतीयं गुणव्रतं, तत्रार्थो देहखजनादीनां कार्य, तदभावोऽनर्थः, ततः प्राणी निष्प्रयोजनं पुण्यधनापहारेण दण्ड्यते पापकर्मणा विलुप्यते येन सोऽपध्यानाचरितादिकश्चतुर्द्धानर्थदण्डस्तस्य मुहूर्त्तादिकालावधिना निषेधोऽ-13/॥४॥ नर्थदण्डव्रतं, तत्र पापध्यानाचरितं यथा-"वैरिव्रजोद्वन्धवधव्यथादेविद्याधरेन्द्रत्वनरेन्द्रतादेः।रौद्रातभावाकुलितस्य - -- Jain Education For Private Personal Use Only Inा H ainelibrary.org - Page #161 -------------------------------------------------------------------------- ________________ चिन्ता-पध्यानमेतन्निगदन्ति तज्ज्ञाः।" पापोपदेशो यथा-"हुतभुजमिह देहि क्षेत्रभागे हयानां, कुरु वृषणविनाशं मुश्च सस्येषु कुल्याम् । दमय वृषभवृन्द, घातय प्रत्यनीकानिति दिशति विवेकी को हि पापोपदेशम् ? ॥ १॥"18 |हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात्साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह| सत्थग्गिमुसलजंतग (ग्रन्थाग्रम् २१०० ) तणकट्टेमंतमूलभेसज्जे । दिन्ने दवाविए वा, पडिक्कमे | 2 देसि सव्वं ॥२४॥ पहाणुव्वदृणवण्णग-विलेवणे सद्दरूवरसगंधे । वत्थासणआभरणे, पडिक्कमे देसि सव्वं ॥२५॥ | शस्त्राग्निमुशलानि प्रतीतानि, यन्त्रकं गन्त्र्यादि, तृणं व्रणकृमिशोधनं बहुकरी वा, काष्ठमरघट्टयष्टयादि, मन्त्री विषापहारादि, मूलं नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातनादि वा मूलकर्म, भैषजं सांयोगिकं द्रव्यमुच्चा|टनादिहेतुः । एतच्छस्त्रादि प्रभूतभूतसंघातहेतुभूतं दाक्षिण्याद्यभावेऽन्येभ्यो यद्दत्तं दापितं वा, तस्य पडिक्कमे इत्यादि प्रागवत् । स्नानमभ्यङ्गपूर्वकं अङ्गप्रक्षालनं, तचायतनया त्रससंसक्तभूम्यां संपातिमसत्त्वाकुले वा काले वस्त्रापूतजलेन यत्कृतं, उद्वर्त्तनं संसक्तचूर्णादिभिः, उद्वर्त्तनिकाश्च न भस्मनि क्षिप्ताः, ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्ष्यन्ते । पादैर्वा मृद्यन्ते, वर्णकः कस्तूरिकादिः, विलेपनं कुङ्कुमचन्दनादि, एतस्मिंश्च सम्पातिमसत्त्वाद्ययतनया कृते, शब्दो वेणुवीणादीनां कौतुकेन श्रुतः, शब्दो वा निश्युच्चैःस्वरेण कृतस्तत्र 'उज्जोअणवेणिए' इत्याद्यधिकरणं यदभूत् , रूपाणि withe ASEASOS ROSAS दि प्रभूतभूतलन, तचायतन भस्मान एतस्मिंच Jain Education For Private Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥७५॥ नाटकादौ निरीक्षितानि, रसोऽन्येषामपि तद्वृद्धिहेतुर्वर्णितः, एवं गन्धादीन्यपि, अत्र विषयग्रहणात्तजातीयमद्यादिप्रमादस्य पञ्चविधस्यापि ग्रहः, यद्वालस्येन तैलादिभाजनास्थगनं प्रमादाचरितं, तस्मिंश्च पडिक्कमे इत्यादि प्राग्वत् । अत्रातिचारप्रतिक्रमणायाह'कंदप्पे कुक्कुइए, मोहरि अहिगरण भोगअइरित्ते। दंडंमि अणट्टाए, तइअंमि गुणव्वए निंदे॥ २६ ॥ प्पो मोडोदीपक हास्यं १ कोकच्यं नेत्रादिविक्रियाग हास्यजनक विटचेष्टितं २ मौखयं असम्बद्धबहभाषित्वं ३ 'अधिकरणत्ति,' संयुक्ताधिकरणता, तत्राधिक्रियते नरकादिष्वात्मानेनेत्यधिकरणं, मुशलोदूखलादिकं, संयुक्तं तत्तक्रि (मर्थक्रि ) यायां प्रगुणीकृतं, तच्च तदधिकरणं च, तभावः संयुक्ताधिकरणता, इह विवेकिना संयुक्तंगच्यादि न धारणीयं, तदृष्ट्वा जनो गृह्णन्न निवारयितुं शक्यते, वियुक्ते तु खत एव निवारितः स्यात् , भोगअइरित्ते-है। त्ति भोगपरिभोगातिरिक्तता, तदाधिक्यकरणे ह्यन्येऽपि तत्तैलामलकादि याचित्वा स्नानादौ प्रवर्तन्ते 'दण्डंमि अणट्टाएत्ति' अनर्थदण्डाख्ये, तइयंमीत्यादि प्राग्वत् । अत्र चित्रगुप्तकथेयम्2 बभूव कोशलापुर्या, भूपतिर्जयशेखरः । प्रिया मनोरमा तस्य, मनोरमगुणान्विता ॥ १ ॥ पुरुषदत्तपुरुष-सिंहा ख्यौ च तयोः सुतौ । तथा समस्तशास्त्रज्ञो, वसुनामा पुरोहितः ॥२॥ तत्पुत्रश्चित्रगुप्ताख्यः, केलिकौतूहलप्रियः। CACAUSESANGREALISAX ॥७५॥ CL994 d inelibrary.org Jain Education in For Private 8 Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ खखस्थित्या कियत्कालं, ते सर्वेऽप्यतिचक्रमुः॥३॥सभासीनोऽन्यदा राजाऽकस्माद्वात (धातु) प्रकोपत टूशूलेन, पञ्चत्वं प्रापं तत्क्षणात् ॥४॥ तत्पुत्रौ सपरीवारो, शोकशङ्कनिपीडितौ।अकामग्निसंस्कार, क्रन्दन्तौ नृपवर्मणः | ॥५॥ ततो ज्येष्ठसुतोराज्येऽनिच्छन्नपि निवेशितः। यौवराज्ये कनिष्ठस्तु, मत्रिभिः कथमप्यसौ(थ)॥६॥राजा पुरुषदत्तोऽथ, स्मरन्निजपितुम॒तिम् । शोकाक्रान्तमतिः प्रोचे, सदस्येवं पुरोहितम् ॥ ७॥ मत्पितुर्योपकाराय, नाभून्मृत्यु-है। गतस्य हि।सुमहत्यापि तत्कार्य, किं मे राज्यश्रियानया! ॥८॥ वसुर्वसुमतीनाथं, ततःप्रोचे पुरोहितः। देयं वर्णादि पुत्रेण, स्वपितुः श्रेयसे यतः॥९॥ पुत्रदत्तं पिताप्नोती-त्येवं हि गदितं श्रुतौ । अनेनैव हि कार्येण, प्रार्थ्यते तनयो जनैः ॥१०॥ ततः पाखण्डिनः सर्वास्तेनाह्वाप्य नृपः खयम् । तेभ्यो रैरूप्यगोऽयोभू-तिलकासकाद्यदात् ॥ ११॥ सीमन्धरगुरुं दृष्ट्वा, तमप्यानाय्य भूपतिः। न्यमन्त्रयत हेमाद्यैर्गीतार्थः सोऽब्रवीदिदम् ॥ १२॥ वदान्य ! हदानमेतत्ते, सर्वथाभयसत्रिणाम् । जीवघातकृदादातुं, युज्यते न चरित्रिणाम् ॥१३॥ तथाहि-येन जायन्ते, क्रोध-13 लोभादयो भृशम् । स्वर्णरूप्यं न तद्देयं, चरित्रिभ्यश्चरित्रहृत् ॥ १४॥ यामध्यमत्ति शृङ्गाद्यैर्हन्ति जन्तूनपि खकम्। वृषस्यति सुतं तस्या, गोर्दानं श्रेयसे कथम् ? ॥१५॥ कृतायोगोत्वसंकल्पाद्वैरूप्याज्यतिलैस्ततः । दीयते खण्डशः कृत्वा, |तदानस्य तु का कथा ? ॥ १६॥ यस्यांशेनापि निष्पन्नः, शस्त्रैरारादिकैर्हतः । देही दोयते तत्को, लोहं दद्याद्विचक्षणः ? ॥१७॥ यस्यां विदार्यमाणायां, म्रियन्ते जन्तवः क्षिती। योषितीव सगर्भायां, कथं तहानमिष्यते? ॥१८॥ CARRORSCORMALSARKARSANE For Private 8 Personal Use Only Jain EducationNDonal jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ श्राद्धप्र. तिलेषु येषु दृश्यन्ते, त्रसाः संख्यातिगाः सदा। तदानं कोऽनुमन्येत, मनुष्यश्चेन्न चाक्रिकः? ॥ १९॥ सर्वारम्भनि-18 वृत्तिः वृत्तानां, यतीनां बीजघट्टनात्। ध्यानविघ्नाच नो दानं,कर्पासादिगतं मतम् ॥२०॥ किश्चान्यन्निपुर्ण राजन् !, विचिन्तय ॥७६॥ सचेतनः। अपरेण कृते ना (न ह्यन्येन कृतस्या) न्यः, फलं प्राप्नोति तद्यथा ॥२१॥ एकस्मिन् भुक्तवत्यन्यः, साक्षादपि न तृप्यति । मृतस्य कल्पते यत्तु, तद्भस्मनिहुतोपमम् ॥२२॥ समग्रमपि तत्कर्म, कर्त्तारमनुवर्तते । अन्यथा कृतना-18 ४ शः स्या--दकृताभ्यागमोऽपि च ॥ २३॥ श्रुत्वेति नृपतिः प्रीतः, पुनः प्रोवाच तर्हि वः। किं किं प्रदीयते हन्त ?, है सोऽथ सूरिवरोऽवदत् ॥२४॥ द्विचत्वारिंशता दोषै-रदुष्टं दानमुत्तमम् । अन्नपानोपधिप्रख्यमाख्यातं धर्मसाधनम् | | ॥ २५ ॥ श्रुत्वेति सहितो भ्रात्रा, समोदं मेदिनीपतिः। प्रभूतं वस्त्रपात्रादि, ढौकयामास भक्तिभाक् ॥ २६ ॥ किंचित्स्वल्पं समादाय, तच्छृद्धाभङ्गभीरुकः। भक्त्या नमस्कृतस्ताभ्यां, स सूरिःखाश्रयं ययौ ॥ २७ ॥ राजाप्यनुजमूचेऽथ, मुनयोऽमी सुनिस्पृहाः। परोपकारकर्तारः, करुणारससागराः॥ २८ ॥ युक्तास्तत्त्वविदोऽस्माकं, तदेते पर्युपासितुम् । सोऽप्यूचे युक्तमेवैतदधुनैव विधीयताम् ॥ २९ ॥ सीमन्धरगुरोः पार्थे, ततो राजानुजान्वितः । गत्वा नत्वा च तं तत्र, निषण्णेऽस्मिन् गुरुर्जगौ ॥३०॥ परीक्ष्यते यथा वर्ण, कपच्छित्तापताडनैः। दयाश्रुततपःशीलैईर्मोऽपि विदुषा तथा ॥३१॥ निशम्यैतन्मुनेर्वाक्यं, कुमारो व्रतकाम्यया। पार्थाद्भातुश्च मातुश्च, कथञ्चित्खं व्यमोचयत् ॥ ३२॥ ततः पुरुषसिंहोऽसौ, राजपुत्रशतान्वितः। प्रव्रज्य तत्पुरात्साध, विजहे गुरुणाऽन्यतः ॥३३॥ AKARSANSARAN ॥७६॥ PORN Jain Education TKA For Private & Personal use only Trainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ MICROMANACHAR अधीयन् सूत्रमर्थ च, तपस्यन् दुस्तपं तपः । क्रमेण सोऽवधिज्ञानमाससाद दुरासदम् ॥ ३४ ॥ ततो ज्ञातिजनं द्रष्टु-18 माययौ कोशलापुरीम् । नृपोऽथागान्नमस्कर्तुमशेषोऽपि पुरीजनः ॥ ३५ ॥ तेषु नत्वोपविष्टेषु, धर्मे च मुनिनोदिते ।। प्रतिबुद्धः प्रवबाज, तत्रैकः काष्ठभारिकः ॥ ३६॥ चित्रगुप्तो जजल्पैनं, पुरोहितसुतस्ततः । अकार्षीः साधु साध्वेतदत्तो दुःखजलाञ्जलिः॥३७॥ विनापि सर्वव्यापार, निश्चिन्तोऽन्नादि लप्स्यसे । मुक्तोऽसि राजवेष्ट्याद्यै-रहो वेषवि-18 जृम्भितम् ॥ ३८ ॥ ज्ञात्वा ज्ञानेन तद्वृत्तं, गुरुरूचे न मुच्यते। अद्याप्यनर्थदण्डस्ते, यः पुराऽपि विडम्बकृत् ॥३९॥ |चित्रगुप्तस्ततो भीतो, गुरून्नत्वावदत्प्रभो!। कीदृशोऽनर्थदण्डोऽयं ?,कामे वाऽस्माद्विडम्बना ? ॥४॥सोऽप्याख्ययेन नैव स्यात्कृतेनापि हि किञ्चन । देहखजनकार्य सोऽनर्थदण्डः प्रकीर्तितः॥४१॥ पापध्यानादिभिर्भदै-श्चतुर्दाऽसौ निगद्यते। चतुर्गतिगतात्युग्रदुःखसंदोहमन्दिरम् ॥४२॥ कन्दर्पाद्या व्रते चा (भोऽ) मिं-स्त्याज्याः पञ्चातिचारकाः। भवे भवे कुयोनित्व-कुशीलत्वादिदायिनः ॥४३॥ इत्युक्तोऽनर्थदण्डस्तेऽधुना शृणु विडम्बनाम् । पुराऽऽसीत् जिनदत्ताख्यः, श्रावको भद्दिले पुरे ॥४४॥ तस्य सेनाभिधो जज्ञे, तनयः शैशवेऽपि सः। जग्राह सुगुरोः पार्थ, श्रावकद्वादशवतीम् ॥४५॥ व्रतेच्छु तं प्रसूत्विा , विटगोठ्यामचिक्षिपत् । ततः सोऽभूत्कुसंसर्गात्प्रमादस्य वशानुगः ॥ ४६॥ मैत्री व्यधात्समं राज-तुका राजविरोधिना । कन्दप्पोद्यांश्च तत्सङ्गात्पापध्यानादिकांस्तथा ॥४७॥ अन्येन केनचित्साद्ध, मन्त्रयामास राजसूः । जरन्तं पितरं हत्वा, राज्यं किं नाशु गृह्यते ! ॥४८॥ मन्त्री ज्ञात्वेति तं NEOSANSALAMALAMACHAR Jain Education For Private & Personel Use Only Mainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥७७॥ मन्त्रं, नृपायाख्यन्नपोऽभ्यधात् । सचिवेदृग्मतेर्दाता, वध्योऽयं प्राग वणिगूसुतः ॥ ४९ ॥ ततो नृपनरैर्बद्धा, क्षिप्तोऽसौ गुप्तिवेश्मनि । तत्कुटुम्बं विडम्ब्योचै-स्तस्यैव पुरतो हतम् ॥ ५० ॥ दुःखातः सोऽपि मृत्वाधे, नरके नारकोऽभवत् । तस्मादुद्धृत्य तिर्यक्षु, हिण्डित्वैकं भवं ततः॥५१॥ जातो भाण्डकुले तत्र, कन्दमर्यादिपरो मृतः। व्यन्तरोऽजनि स च्युत्वाऽभूस्त्वं पुत्रः पुरोधसः ॥५२॥ तद्भोः पूर्वभवाभ्यासाच्चित्रगुप्ताधुनापि हि । केलीकिलत्वमेतत्तेऽनर्थदण्डस्य कारणम् ॥५३॥ चित्रगुप्तो निशम्येति, जातजातिस्मृतिस्ततः । भृशं भवभ्रमीतो, भ्रान्तिभीतो(युक्तो )ऽग्रहीत्तपः॥५४॥गुरुं प्रणम्य राजाद्या, धर्म लात्वा विशेषतः। ययुः स्वस्थानमन्यत्र,विहाँ मुनयोऽपि ते ॥५५॥ चित्रगुप्तमुनिः सोऽथ, सार्थकं वाप्यनर्थकम् । मनोवाकायजं दण्डं, दुस्त्यजं सर्वथाऽत्यजत् ॥५६॥ मनोवाक्कायजं वीक्ष्य(य), ज्ञानाद्याचारगोचरम् । अनिगृह्य ततोजज्ञे, इहामुत्र सुखास्पदम् ॥५७॥ एवं ज्ञात्वा भविकजनतेऽनर्थदण्डं सुधर्मद्रव्यादीनां क्षयकरमहानर्थसाथैकहेतुम् । तस्मात्सर्व परिहर तक खीयशक्त्या सदैवाक्षामक्षेमप्रचयपदवी स्यात्करान्तर्गता यत् ॥ ५८ ॥ (मन्दाक्रान्ता) अनर्थदण्डव्रते चित्रगुप्तकथा ॥ २६ ॥ साम्प्रतं शिक्षात्रतानि, तत्र प्रथमं सामायिकं, तत्खरूपं च प्रतीतं, तस्यातिचारप्रतिक्रमणायाह-- | तिविहे दुप्पणिहाणे,अणवट्ठाणे तहा सइविहूणे। सामाइअ(ए)वितहकए,पढमे सिक्खावए निंदे ॥२७॥ ॥७७॥ Jain EducationliDITORE For Private & Personel Use Only Page #167 -------------------------------------------------------------------------- ________________ SACROSSASSANSARICORIES त्रिविधं त्रिप्रकारं, दुष्प्रणिधानं कृतसामायिकस्य मनोवाकायानां दुष्प्रयुक्तता । तत्र मनसा गृहादिव्यापारचिन्तनम १ वाचा सावद्यकर्कशादिभाषणं २ कायेनाप्रत्युपेक्षिताप्रमार्जितस्थण्डिलादौ निपदनादिविधानं ३ अनवस्थानं सामायिककालावधेरपूरणं, यथाकथञ्चिद्वानादृतस्य करणं, सामायिकं हि किल क्षणिकेन कर्त्तव्यं आह चूर्णिकृत् "जाहे खणिओ ताहे करेइ तो से न भजइत्ति" ४ तथा स्मृतिविहीनं निद्रादिप्रमादाच्छून्यतयानुष्ठितं ५ एतानाश्रित्य सामायिके प्रथमे शिक्षात्रते, वितथाकृते सम्यगननुपालिते, योऽतिचारस्तं निन्दामीति । आह-अत्र द्विविधं त्रिविधेन प्रत्याख्याने मनसो रोदुमशक्यत्वात् दुष्प्रणिधानसंभवे सामायिकाभाव एव, प्रत्याख्यानभङ्गजं च प्रायश्चित्तं स्यात् , अतस्तत्प्रतिपत्तरप्रतिपत्तिर्गरीयसी, नैवं, अत्र च मनसा करोमीत्यादि षट् प्रत्याख्यानानि । तथानाभोगादिनकतरभङ्गेऽपि शेषसद्भावान्न सर्वथा सामायिकाभावः । मनोदुष्प्रणिधाने च मिथ्यादुष्कृतेनैव शुद्धिभणनान्न तदप्रतिपत्तिः सुन्दरेति । यच्चाविधिकृताद्वरमकृतमिति वचनं, तदप्यसमीचीनं, यदुक्तम्"अविहिकया वरमकयं, असूयवयणं भणंति समयण्णू । पायच्छित्तं जम्हा, अकए गरुयं कए लहुयं ॥३॥" अत्र मेघरथकथेयम्-- रम्यमस्ति कलिङ्गेषु, पुरं नरपुराभिधम् । राजा जयरथस्तत्र, बभूव परमार्हतः ॥१॥ विजयेति प्रिया तस्य, तयोर्मेघरथः सुतः। चण्डमार्तण्डवत्प्रौढ-प्रतापाक्रान्त विष्टपः ॥२॥ नृपोऽन्यदा निजावास-मध्यवर्तिजिनौकसि । Join Education International Page #168 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥७८॥ Jain Education अर्चाञ्चक्रे जिनार्चाया, महाभक्तिर्महीयसीम् ॥ ३ ॥ ( ग्रन्थाग्रम् २२०० ) प्रारब्धेऽथ प्रवन्धेन, प्रधाने प्रेक्षणक्षणे । | द्वास्थेनागत्य विज्ञप्तः, प्रणम्यैवं महीपतिः ॥ ४ ॥ भावदेवाभिधः श्राद्धो, देव ! द्वारेऽस्ति सम्प्रति । आयातस्तीर्थया - त्रायां, युष्मचैत्यं विवन्दिपुः ॥ ५ ॥ राजाऽऽख्यतमेत्वेष, ततस्तेन प्रवेशितः । देवमभ्यर्च्य नत्वा च श्राद्धोऽसौ नृप| मभ्यधात् ॥६॥ तीर्थे संमेतशैले त्वं, पुण्डरीकोज्जयन्तयोः । अन्येष्वपि च चैत्यैषु, देवान् वन्दख मद्गिरा ॥७॥ साधवस्ते प्रयच्छन्ति, धर्मलाभाशिषस्त ( पंत ) था । ववन्दे तांस्ततो राजा, भक्त्या भून्यस्तमस्तकः ॥ ८ ॥ भावदेवोऽभ्यधायो, बन्दन्ते श्रावकाश्च ते । रञ्जितस्तद्विवेकेन, राजा तेभ्यो नमोऽकरोत् ॥ ९ ॥ नृपोऽथाख्यत्कियत्कालोऽभूद्गुहानिर्गतस्य ते । सोऽप्यूचे द्वादशाब्दानि ततो राजाऽब्रवीदिदम् ॥ १० ॥ धन्यस्त्वं येन तीर्थानि भूरि दृष्टान्यहं पुनः । अधन्यो येन नाद्राक्षं, तीर्थमत्रैकमप्यहो ॥ ११ ॥ सोऽवादीद्वन्दमानाः स्थः, सदा यूयं सदाशयात् । ततो भूयोऽभ्यधापो, महत्तीर्थ किमेषु ! भोः ! ॥ १२ ॥ सोऽप्यूचे यत्र संप्राप्ता, विंशतिस्तीर्थनायकाः । निर्वाणं तेन शैलोऽसौ, संमेतस्तीर्थमुत्तमम् ॥ १३ ॥ भावदेवं ततो नीत्वा, राजा निजनिकेतने । भोजयित्वा च सत्कृत्य, वस्त्राद्यैर्व्यसृजत्ततः ॥ १४ ॥ | संमेतासन्नभूनाथान्, दूतेनाथेत्यवी भणत् । यदि राज्यापहारादि - शङ्का काचिन्न वो हृदि ॥ १५ ॥ ततो जयरथोऽभ्येति, संमेते वन्दितुं जिनान् । प्रत्यूचुस्तेऽपि राजा यत्कु (ऽयं कु र्यात् क्षिप्रं यथेप्सितम् ॥ १६ ॥ ततो जयरथो राजा, | जय श्रीकुलमन्दिरम् । नगरे कारयामास, नरैराघोषणामिति ॥ १७ ॥ सम्मेततीर्थयात्रायां, राजा यास्यति तत्समम् । वृत्तिः 112611 jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ CARICHECIRCTO ROCESCRESCRECTO ६ बजत्यन्योऽपि यः कश्चित्तस्य सर्व करोत्यसौ ॥ १८ ॥ अग्रेऽप्युत्कण्ठितो लोकः, प्रमोदापूर्णमानसः । तामाकर्ण्य टू विशेषेण, तत्क्षणात्प्रगुणोऽभवत् ॥ १९॥ कृत्वा मेघरथं राज्यरक्षकं निजनन्दनम्। प्राचालीदचलानाथश्चतुरङ्गबलान्वितः ॥ २० ॥ स्थाने स्थाने समं श्राद्ध-श्चैत्येष्वी गरीयसीम् । सृजनर्थिजनानां च, ददद्दानं महाद्भुतम् ॥२१॥ सत्साधर्मिकवात्सल्यं, कुर्वन् वस्त्रासनादिभिः। तन्वानोऽभयदानं च, क्रमात्सम्मेतमासदत् ॥२२॥ ततश्च सम्मुखा| यातदेवार्चकनरानुगः।आरोहत्सपरीवारस्तं शैलं नृपतिर्मुदा॥२३॥ जिनायतनमालोक्य, नृत्यति स्म दधत्तनौ । असंमान्तमिवानन्दं, रोमाञ्चव्याजतो बहिः ॥२४॥ चैत्यान्तर्विधिवद्गत्वा, कृत्वा तिस्रः प्रदक्षिणाः । सपयित्वा जिनानुचैरर्चयामास सादरः ॥ २५ ॥ दत्वा महाध्वजादींश्च, कृत्वा चाष्टाहिकोत्सवम् । ततश्चाशातनाभीरुरुत्ततार नृपो नगात् ॥ २६ ॥ देवार्चकं च सत्कृत्य, विसृज्य च ततोऽचलत् । सम्मुखं स्वपुरस्याथ, रुद्धोऽसौ भिल्लसेनयाद ॥ २७ ॥ श्रुत्वा मेघरथोऽप्येतत् , तत्रायासीत् द्रुतं ततः । ताभ्यां भग्नेऽथ संग्रामे, नंष्ट्वा भिल्लपतिर्ययौ ॥ २८॥ इतश्चास्वामिकं देशं, ज्ञात्वा प्रत्यन्तभूपतिः । जयपाल उपद्रोतुं, प्रावर्त्तत सुदुर्मतिः ॥ २९ ॥ ततो मेघरथस्तातं,81 ६ विसृज्य स्वपुरं प्रति । आ(अ)गात्तेन समं योद्धं, युद्धैकरसिकः खयम् ॥३०॥ युद्धे लग्ने च तं वड्वा, लात्वा च खपुरं 6 दप्रति । प्रतस्थे द्राक ततो मेघ-रथः सिद्धमनोरथः ॥३१॥ पुरे प्राप्तस्य राज्ञोऽथ, पौरैः कृतमहस्य सः । एत्य नत्वा है। च तं भूपं, मूर्त जयमिवार्पयत् ॥३२॥ राज्ञा च तद्दिने तत्र, गुप्तिमोक्षः कृतस्ततः । मुक्तः सत्कृत्य देशाय, खस्मै | 2 R RECREE १४ Jan Education HOM.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥७९॥ सोऽथ व्यसृज्यत (विसृज्य च) ॥३३॥ सूरिविजयघोषोऽथ, तत्रातिशयसूत्रभृत् । रम्ये कुसुमखण्डाख्ये, उद्याने सम-1 वृत्तिः |वासरत् ॥३४॥राजाद्यास्तत्र गत्वाऽथ, नत्वा च तमुपाविशत्। तीर्थयात्राफलं सूरिप्रवरोऽथैवमूचिवान् ॥३५॥ तीथ-IX| यात्रादिकां नित्यं, ये कुर्वन्ति प्रभावनाम् । तेषां हि तीर्थकृत्त्वादिपदवी न दवीयसी ॥३६॥ अथैनं वन्दितुं तत्राजग्मतु तरावुभौ । तत्रैकः सुभगो नीरुक, सुरूपश्च सुपर्ववत् ॥३७॥ द्वितीयो दुर्भगो दीनः, कुरूपः पापपुञ्जवत्।। श्वासकासज्वरााग्रषोडशामयमन्दिरम् ॥ ३८॥ गुरुस्ताभ्यां ववन्देऽसौ, ततः सूरिं सुरूपकः । पप्रच्छ कि पुरा | चक्रेऽनेनात्रायं यदीदृशः ॥ ३९॥ गुरुराख्यत्पुराभूतामिहैव क्षितिपात्मजौ । सोमसिंहाग्निसिंहाख्या-बन्योऽन्यं स्नेहसंयुतौ ॥४०॥ तयोर्येष्ठः खभावेन, कृपालुः शान्तमानसः । कनिष्ठकस्तु निर्धा, निर्दयो निष्ठुराशयः ॥४१॥18 पापादौ प्रवृत्तं तं, ज्येष्ठोऽभीक्ष्णं न्यषेधयत् । सोऽपि तं प्रत्यवाचैवं. धर्माधर्मकथा वृथा ॥४२॥ अयोग्योऽयमिति । ज्ञात्वा, सोमसिंहस्ततोऽधिकम। सहजोपशमाजीवदयादौ सादरोऽभवत् ॥४३॥ मृत्वा कालेन सौधर्म, देवाऽजान ततश्युतः । अभूः स त्वमिहात्यन्तं, प्राक्साम्याद्रूपसौख्यभाक ॥४४॥ अग्निसिंहस्त्वशान्तात्मा, मृत्वा भ्रान्त्वा च दुर्गतौ । कासश्वासादिरोगातः, स जज्ञेऽयं तवानुजः ॥४५॥ निशम्येत्यल्पकर्मत्वा-जातजातिस्मृतिः स तु । परंतु | संवेगमापन्नः, सुरूपः शिश्रिये व्रतम् ॥ ४६॥ सत्यमेतन्न वा सत्यमित्याशङ्काकुलाशयः। द्वितीयो गुरुकमेवानिवृ-IN सागाद्यथागतम् ॥४७॥अथ मेघरथोऽवोचत् , भविष्यामः कथं प्रभो!। राज्यराष्ट्रादिसावद्य-पङ्कममा दिवानिशम् ? ॥७९॥ Jain Education BEM For Private & Personel Use Only A jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ दू॥४८॥ गुरुरूचे न किं जग्मुः, सामायिकजपः खलु । चन्द्रावतंसकाद्यास्ते, भूपा अपि सुरालयम् ? ॥४९॥ ततो मेघरथोऽवादी-दिदमाख्याहि मे व्रतम् । गुरुरूचे द्विधा ह्येतद्, देशसर्व विभेदतः ॥ ५० ॥ सर्वसामायिकं सर्वसा-18 |वद्यत्यागतो भवेत्। यावजी तथा त्रैधं, त्रिविधेनानगारिणाम ॥५१॥ देशसामायिकं यत्त, तन्मुहूर्तमगारिणाम् । समतायां द्विधा त्रेधा, साध्यं शिक्षाव्रतं मतम् ॥५२॥ श्रावकोऽपि कृते चास्मिन् , यत्स्याच्छ्रमणवत्ततः। पुनः पुनरिदं कुर्यात् , क्षणिकस्तु यदा तदा ॥ ५३॥ मनोदुष्प्रणिधानाद्यास्त्याज्याः पञ्चातिचारकाः । कुरूपश्वासकासादि-ती-18 ब्रदुःखादिदायिनः ॥ ५४॥ ततो मेघरथो नत्वा, गुरुं प्रोवाच भक्तिभाक् । देशसामायिकं तावद् , साम्प्रतं देहि मे | प्रभो! ॥ ५५॥ ततस्तस्मै प्रदत्तं तत् ,गुरुणापि यथाविधि । नृपादीनां पुनर्देश-विरत्यादि विशेषतः ॥५६॥ राजपुप्रस्ततः सोऽथ, तत्रैत्य गुरुसन्निधौ । मत्वा खं क्षणिकं धीरोऽसकृत्सामायिक व्यधात् ॥ ५७॥ जयपालोऽथ भूपाल-13 स्तामपभ्राजनां स्मरन् । हन्तुं मेघरथं प्रेषीद, दुष्टाभिमतपूरुषान् ॥ ५८॥ कपटश्रावकीभूय, तेऽप्युद्याने ययुस्ततः। सामायिकव्रतस्थस्य, कुमारस्य वधैषिणः ॥ ५९॥ यामिकः स्खलिता नैते, श्रावका इति ते ततः । कुमारं प्रत्यधा|वन्त, द्रुतं कृष्ट्वासिपुत्रिकाम् ॥६०॥ वीक्ष्य मेघरथोऽप्येतान् , घोराकारान् कृतान्तवत् । न चुकोप न चुक्षोभ, धर्मध्यानकनिश्चलः ॥६१॥ तत्सत्त्वतुष्टयोद्यान-देव्या ते स्तम्भितास्ततः । सामायिकेऽथ संपूर्णे, कुमारस्तानवोचत ॥ ६२॥ किमेतदथ तेऽप्यूचु-स्तं वृत्तान्तमशेषतः । कुमारोऽप्यभयं दत्वा, व्यस्राक्षीत्तान्महामनाः ॥६३॥ विजहु SESEOSES For Private Jain Educatio T Personal Use Only t ional ww.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ श्राद्धप्र. CHOSEN ॥८॥ गैरवोऽन्यत्र, कुमारोऽपि क्रमादसौ। संप्राप्य पैतृकं राज्यं,सद्धर्म च चिरं व्यधात् ॥६४॥ विधायाराधनां सम्यग, राजा मेघरथस्ततः । मृत्वा स्वर्गादिसौख्यानां, सद्भाजनमजायत ॥६५॥ एवं मेघरथस्य च वृत्तं, भो भो भव्यजना ! विनिशम्य । तत्सामायिकमादरवन्तो, भूयो भूय इह प्रकुरुध्वम्॥६६॥ (उद्धृतम् ) सामायिकवते मेघरथकथा॥२७॥ ___ अधुना देशावकाशिकं, तत्र योजनशतादिना यावज्जीवं गृहीतदिगव्रतस्य गृहशय्यास्थानादेः परतो गमननिषे-18 धरूपं पूर्वव्रतसंक्षेपकरणरूपं वा, यथा केनचिद्वरमात्रिकेण पूर्व द्वादशयोजनप्रमाणविषयव्यापकमाशीविषविषभृद्विपमदृग्विषप्रसरमपसारयता पश्चादीपत्क्षेत्रविषयेऽवस्थापितं, यथा वा सर्वाङ्गगतगरलमङ्गल्येकदेशे, तथैतदपि मुहूर्ता| दिकालावधिना आरम्भैकदेशेऽवकाशोऽवस्थानं तेन निवृत्तं देशावकाशिकं, यदुक्तं “एगमुहुत्तं दिवस, रायं पञ्चाहमेव अापक्खं वा। वयमिह धारेह दढं, जावइ उच्छहे कालं ॥१॥" अस्यातिचारप्रतिक्रमणायाह| आणवणे पेसवणे, सदे रूवे अ पुग्गलक्खेवे । देसावगासिअंमी, बीए सिक्खावए निंदे ॥ २८ ॥ - गृहादौ कृतदेशावकाशिकस्य गृहादेर्वहिस्ताकेनचित्किञ्चिद्वस्त्वानयत आनयनप्रयोगः १ एवं प्रस्थापयतः प्रेष्यप्रयोगः २ गृहादेवहिःस्थितस्य कस्यचित् कासितादिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपातः ३ एवं वरूपं दर्शयतो मालादावारुह्य पररूपाणि वा प्रेक्ष्यमाणस्य रूपानुपातः ४ नियन्त्रितक्षेत्राद्वहिर्लेष्ट्वा ४.पणेन खकाय स्मारयतः पुद्गलक्षेपः ५ देसावगासिअंमी इत्यादि प्राग्वत् । अत्र पवनञ्जयकथेयम् * ROSASUSASTR OS* ॥८ ॥ LOC Jain Educatio n al For Private & Personel Use Only jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ LOCALCRECORDCROREOGRESORRECAUSE समृद्धं भरतेऽत्रास्ति, पुरं नन्दिपुराभिधम् । जयवर्मनृपस्तत्र, बभूव विजयास्पदम् ॥१॥ देवी जयावली तस्य, जयलक्ष्मीरिवाङ्गिनी । चतुर्विधधिया युक्तो, मन्त्री च जयसुन्दरः ॥२॥ तत्रैव च पुरे जज्ञे, श्रेष्ठी नाना धनञ्जयः। धर्मेण धर्मिणां धुर्यो, धनेन धनदोपमः ॥ ३॥ सजनीति प्रिया तस्य, सजनानन्ददायिनी । रूपलावण्यसंपन्नस्तत्पुत्रः पवनञ्जयः ॥४॥ गृहकृत्यकरस्तस्य, वयोरूपादिभिः सदृक । विनीतः सर्वकर्माणो, वयस्यः शेखराभिधः ॥५॥ नैमित्तिको नृपं प्रोचे, ज्ञानगर्भाभिधोऽन्यदा। कियन्त्यप्यद्यकल्पेऽत्र, दुनिमित्तानि जज्ञिरे ॥६॥ तत्प्रभावाद्भविप्यन्ति, जनानां भूयसामिह । भूयांसः श्वासकासाद्या, विविधा व्याधयोऽधिकम् ॥ ७ ॥ भूपतिस्तत्र चावादीद्भावि चैतत्कियत् किल। मुहूर्ती प्राह यावद्धि, नाथानत्रयोदशीम् ॥८॥राजा प्रोवाच सा मन्त्रिन् , दूरे तावत्रयोदशी । तन्मे कथय लोकानां, न स्यात्कथमियं व्यथा ?॥९॥ मन्यूचे कार्यतां यात्रा, ततः स्मरनिकेतने । पक्षस्यास्य त्रयोदश्यां, मौहूर्तोऽपीत्यमन्यत ॥१०॥राजा पौरांस्ततो यात्राप्रवृत्त्यर्थमथादिशत् । ततो लोकोऽपि सर्वा, गन्तुं तत्र प्रचक्रमे ॥ ११॥ प्रतस्थे रथमारुह्य, श्रेष्ठिसूः पवनञ्जयः। यात्रां निरीक्षितुं मित्रपुत्रादिपरिवारितः॥१२॥ स ययौ गोपुरं यावत् , पुरस्तस्य रथस्य तु। दिन्नश्रेष्ठिसुतस्तावत्सागरोऽस्थाद्रथस्थितः ॥१३॥ खसारथिमथोवाच, साक्षेपं पवनञ्जयः । हहो कोऽयं ? न यः खीयं, परावर्त्तयते रथम् ॥१४॥ श्रुत्वेति सागरः प्रोचे, मद्रथोऽपास्यते कथम् । मत्तोऽधिकोऽसि किं? न त्वं, मत्तोऽसि पवनञ्जय !॥१५॥ एवं चाखर्वगर्वेण, तयोर्विवदमानयोः। लोक SHOCCASSOCROCOCCAM Jain Education For Private Personal Use Only inelibrary.org . Page #174 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥८ ॥ स्तत्रामिलत् भूयान् , बभाषे च तयोः प्रति ॥ १६ ॥ युवयोर्नोचितं घेतत्, समानकुलजातयोः । एकत्राधीतयो-13 स्तुल्यवयसोः सुहृदोरिव ॥ १७॥ न नमेद्यदि नामैको, नन्तव्यमपरेण तत् । पौरानुशिष्टिमित्येतो, नामन्येतां मना- गपि ॥१८॥ ततस्तत्रेयतु त्वा, वृत्तान्तं पितरौ तयोः। धृत्वा स्वखसुतं बाहाचतुश्चतुरोक्तिभिः ॥१९॥ विरोधो भवतोः कोऽयं, वणिक्कलजयोरपि!। ईदृक्षाः क्षत्रिया हि स्यरविमृश्यविधायिनः ॥ २०॥ भवतोनमतोनून, कुलं शीलं बलं यशः। किं नाम हीयते ! हन्त ! यद्येवं युवयोग्रहः ॥२१॥ किश्चान्यदकुलीनत्वं, कलयिष्यन्ति पूर्जनाः। भवन्ती पूरयिष्यते, दुर्जनानां मनोरथान् ॥२२॥ अनिष्टमपि मन्येथा-मस्मद्वाक्यं सकृयुवाम् । आवामलध्यवाक्यौ हि, युवयोस्तु विशेषतः ॥२३॥ इत्युक्तावपि तौ मातापितभ्यां पीतमद्यवत् ।(ग्रन्थाग्रम् २३००) न किञ्चिच्चेतयेते | स्म, गृहेऽथ पितरौ गतौ ॥२४॥राजा ज्ञात्वेतिवृत्तान्तं, वेत्रिणावीभणच तौ । भो भोः श्रेष्ठिसुतौ ! कोऽयं, युवयोविग्रहाग्रहः? ॥२५॥ पितृलक्ष्मीमदोन्मत्तौ, बुध्येथां किंन बालिशौ ? । यदेवमवमन्यथां, पौरान्मातापितॄनपि॥२६॥ |आत्मनीनी तदद्यापि, परावर्त्य रथौ स्खकौ । खस्मिन् खस्मिन्न किं यातो. द्राग्गेहेनर्दिनौ गृहे ? ॥२७॥ अथेत्थं वां न चेदिष्ट, सपधुत्तीर्य तद्रथात्। गत्वा देशान्तरेऽर्जित्वा, भरि द्रव्यमिहैत्य च ॥२८॥ वर्षान्तेऽस्यां त्रयोदश्यां, स्वभुजोपार्जितेधेनैः । पूरयिष्यति योऽत्यर्थमर्थिसार्थमनोरथान् ॥ २९॥ सर्वत्रास्खलितस्तस्य, भ्रमिष्यति रथस्ततः ।।दा अपाकरिष्यते नूनमितरस्य पुना रथः ॥ ३०॥ श्रुत्वेति मुदितस्तूर्ण, खरथात्पवनञ्जयः। उत्तीर्य प्रचचालोचैर्द-1* ॥ Jain Education jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ CAMACREAUCROSAGARLCALCOCOCARDCORE क्षिणापथसम्मुखम् ॥३१॥ सागरोऽपि तदोत्तीर्य, स्वरथादुत्तरापथम्। शकुनैर्वार्यमाणोऽपि, प्रतस्थे पवनेग्रया॥३२॥ | शकुनःप्रेर्यमाणस्तु, सोत्साहः पवनञ्जयः। नानाद्धतयुतां पृथ्वीमाचक्राम शनैः शनैः, ॥३३॥ काञ्चीपुर्यामितश्चा|भूदिभ्यो लक्ष्मीधराभिधः । पुत्री मनोरमा तस्य, जगत्यपि मनोरमा ॥३४॥ सोऽन्यदाऽपृच्छदाहूय, मौहूर्त ब्रह्मना-14 |मकम् । कियन्मे जीवितं ! भावी, श्रियाः पुत्र्याश्च कः पतिः? ॥३५॥ सोऽप्युवाच दिनादस्मात्पण्मासान् जीवितं | तव । सप्ताहानि शिरोऽर्तिश्च, तीव्रा त्वन्ते भविष्यति ॥३६॥ अस्याः पुत्र्याश्च लक्ष्म्याश्च, भावी वैदेशिकः पतिः। |श्रेष्ट्यूचे स कथं ज्ञेयस्ततो नैमित्तिकोऽवदत् ॥ ३७ ॥ पुण्डरीकाभिधं तीर्थ, पञ्चभिर्योजनैरितः । तत्रास्ति पुण्डरी-18| काख्यो, यक्षस्तत्र गतो भवान् ॥ ३८ ॥ यात्रां वीक्ष्य निवृत्तः सन् , प्रस्खलन्येन रक्ष्यसे । श्रेष्ठिपुत्रः स विज्ञेयो, वरोऽस्याः पवनञ्जयः ॥ ३९ ॥ श्रेष्ठी सत्कृत्य मौहूर्त, विसृज्य च ततः स्वयम्। जगाम तत्र वासाय, तीर्थ सर्वश्रि-IN यान्वितः॥४०॥ यात्रां दृष्ट्वाथ निर्यान्तं, पतन्तं पवनञ्जयः। तत्रागतस्तदा वीक्ष्य, दक्षमुख्यो ररक्ष तम् ॥४१॥ | श्रेष्ठ्यथोचे तवायुष्मन् , स्वागतं पवनञ्जय !। इत्युक्त्वा तं गृहे नीत्वा, भोजयित्वा च भक्तितः॥४२॥ नैमित्तिकं वचः प्रोच्य, पुत्री तेनोदवाहयत् । अन्यदा श्रेष्ठिनस्तस्य, शिरोऽतिरभवद् भृशम् ॥ ४३ ॥ ततोऽन्तसमयं ज्ञात्वा, श्रेष्ठ्यचे पवनजय !। वत्साष्टादशकोटीस्त्वं, सुवर्णस्य गृहाण मे ॥४४॥ अस्या मनोरमायाश्च, वर्तितव्यं त्वया तथा। यथा मां| न स्मरत्येषा, पराभवविदुषी ॥४५॥ प्रतिपद्यति सोऽप्यूचे, मा भैप्टाऽस्याः शिरोऽर्तितः। तातपादांस्तथाऽऽधाये, CROREOGRESCUESCORCHECK Jain Educa t ional For Private & Personel Use Only Milioww.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः 18| यया(था) सज्जीभविष्यथ ॥४६॥ श्रेष्ट्युवाच कृतं वैद्यैर्देहि धर्मोषधं मम। ततो निर्यामयामास, श्वशुरं पवनञ्जयः॥४७॥8 तत्र स्थित्वा कियत्कालमासन्नां तां त्रयोदशीम्। ज्ञात्वा पत्न्यै खवृत्तान्तं, निवेद्य तदनुज्ञया ॥४८॥ प्रभूतं पण्य॥८२॥ मादाय, प्राचालीत् खपुरं प्रति । आर्जयत्स्वर्णकोट्यौ द्वे, कुर्वाणः क्रयविक्रयम् ॥४९॥ विंशतिस्वर्णकोटीशं. जयवमनृपोऽथ तम्। पुरे प्रवेशयामास, महोत्सवपुरस्सरम् ॥५०॥ तस्मिन्महोत्सवे वाञ्छातिक्रान्तं पवनञ्जयः।अर्थिभ्यः खजनेभ्यश्च, दानमष्ट दिनान्यदात् ।।११॥ प्राभृतं भूरि ढौकित्वा, प्रणनाम महीपतिम् । तेनापि स्थापितः श्रेष्ठिपदे दें सप्रणयं तु सः॥५२॥ गीयते स्तूयते चासौ, सकलेऽपि पुरे ततः। पूर्लोकैस्तद्गुणग्रामरामणीयकरञ्जितैः ॥ ५३॥ तदा च सागरो गत्वा, विदेशे सोऽपि तत्र च । सहस्रान्पञ्च कृच्छ्रेण, दीनाराणामुपार्जयत् ॥५४॥ दध्यौ धिग धिक चिरेणापि, धनमत्यल्पमर्जितम् । तथापि तत्र गन्तव्यमासन्ना यत्रयोदशी ॥५५॥ ततः सहायानादाय, कमे-15 णाक्रम्य मेदिनीम् । सुष्वाप खपुरासन्नग्रामे श्रान्तो दिनात्यये ॥ ५६ ॥ सहायास्तेऽथ दीनारान्, लात्वा नेशुस्ततो द्रुतम् । प्रबुद्धः सागरोऽथैवं, विषण्णात्मा व्यचिन्तयत् ॥ ५७ ॥ यथा गतस्तथाऽऽयातो, यथाजातोऽधुना ध्रुवम् । दर्शयिष्यामि लोकानां, कथमास्यं खकं हहा ?॥ ५८ ॥ कदाचिन्मे प्रतिस्पर्धी, मन्ये सोऽप्येवमागतः । आत्मानं | स्थापयित्वेति, तदैवागाद् गृहं निजम् ॥५९॥ सर्व वृत्तान्तमापृच्छत्, पितृभ्यामभ्यधायि सः । इत्थमित्थमिहायातः, पुण्यात्मा पवनञ्जयः ॥ ६०॥ तदा कदाग्रहग्रस्तो, वचः कस्यापि न व्यधात् । ततोऽभूस्त्वं प्रयासायोपहासायैव ॥८२॥ Jain Educ a IDI tional For Private Personal Use Only toww.jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ ADSAMACROSHANGAROO केवलम्॥६॥इत्युक्तोऽतिशुचाक्रान्तः, पुनस्ताभ्यामभाणि सः। इदानीमपि मा कार्विषादमुदितं त्व(ह्य)दः॥२॥8 मानभ्रंशोऽपि तस्य स्याद्यस्य मानोन्नतिः क्षितौ । पादयोर्निगडानि स्युनूपुराणि तयोस्तथा ॥६३॥ इन्दोः क्षयो न त ताराणां, तत्र श्रीस्त्वितरेषु न । महतां वृद्धिहानी हि, (नीचा) दीना एव सदेतरे॥६॥ एवं सन्धीरितस्ताभ्यां, खगे-2 हेऽनाययत्ततः। तस्यामेव तमखिन्यां, सागरोऽथ निजं रथम् ॥६५॥ यात्रादिनेऽपि सर्वत्रास्खलितः पवनञ्जयः। रथस्थः श्लाघ्यमानोऽसौ, ददद्दानमबम्भ्रमीत् ॥६६॥ सागरोऽपीjया दध्यौ, कदामुं पवनञ्जयम् । हनिष्यामि खह-दू स्तेन, ममापनाजनाकरम् ॥६७॥ अन्यदा तु चतुर्मासे, धन्यः श्रेष्ठी धनञ्जयः। गृहान्तः पौषधं चक्रे, प्रमादैधोधनञ्जयः॥ ६८ ॥ दिनं स्थित्वा बहिर्व्यग्रः, सन्ध्यायां पवनञ्जयः । पितुः पार्थमगात्तेनानुशिष्टः शिष्टभाषया ॥६९॥ वत्स ! पर्वदिनेऽपि त्वं, कुरुषे पोषधादि न । तथाप्यनर्थरक्षाकृत् , कुरु देशावकाशिकम् ॥७०॥ सोऽवादीत्कीदृशं | ह्येतत् , श्रेष्ठयचे दिग्व्रतं हि यत्। तस्य संक्षेपणं सर्वत्रतानां वाप्यदो व्रतम् ॥ ७१॥ प्रमादानुगतो जीवो, यावतस्यादनियन्त्रितः। कर्मानुसमयं तावद् , आदत्ते दारुणोदयम् ॥ ७२॥ मान्त्रिकोऽङ्गगतं यद्वद्धत्ते दंशे विषं क्षणात् । अस्मिन्नङ्गीकृते तद्वजीवः कर्माणि संक्षिपेत् ॥७३॥ आनयनप्रयोगाद्यास्त्याज्याः पञ्चात्र दोषकाः । व्रतम्लानिकृतोऽत्रापि, मानम्लान्यादिहेतवः ॥७४ ॥ इत्याकर्ण्य गृहान्तस्तत् ; प्रपेदे पवनञ्जयः। अथैत्य शेखरस्तत्रोत्सुकोऽवादीदिदं वचः ॥७५॥ नतिष्यति सहस्राक्षः, श्रेष्ठिन्नद्येन्द्रजालिकः । समाह्वयति राजा त्वां, तदेहि पवनञ्जय !॥७६॥ Jain Educat For Private & Personel Use Only Elaw.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ 1 श्राद्धप्र. ॥८३॥ Jain Education | यावन्न किञ्चिदूचाते, पितापुत्रौ व्रतस्थितौ । श्रेष्ठिनी सज्जनी तावत्समयज्ञों जगाद तम् ॥ ७७ ॥ पवनञ्जयवेषेणं, | वत्स! गच्छ त्वमेव भोः। मानयोर्व्रत भङ्गोऽभूत्, ततोऽसौ तत्र जग्मिवान् ॥ ७८ ॥ वरासने निषण्णं तं श्रेष्ठिभ्रान्त्याथ | सागरः । आहत्य शरूया नित्रिंशो, निर्यन्नारक्षकै धृतः ॥ ७९ ॥ केनाप्युक्तं हतः श्रेष्ठिन् !, सागरेण तवात्मजः । श्रेष्ठ्यूचे वत्स हुं ज्ञातं, वराकः शेखरो हतः ॥ ८० ॥ व्रतात् त्वं जीवितः किन्तु, सागरः वो हनिष्यते । सोऽवादीत्तात ! तं | प्रातर्मोचयिष्यामि निश्चितम् ॥ ८१ ॥ प्रातर्वध्यभुवं तस्मिन्नीयमानेऽथ पार्थिवम् । विज्ञपय्य कथंचित्तं, साज्जनेयो व्यमोचयत् ॥ ८२ ॥ ततस्तत्स्वजनैस्तुष्टः स्तूयमानः पदे पदे । सज्जनैः पूज्यमानश्च गृहेऽगात्पवनञ्जयः ॥ ८३ ॥ पित्रोपबृंहितः सुष्ठु त्वया वत्स ! कृतं ह्यदः । उपका (री) रहते रात्रौ यशः खैरं विजृम्भते ॥ ८४ ॥ दीर्घनिद्राकृते त्वस्मिन् मुद्रितं तद्धि सर्वथा । ततः स्वान्यहितं कुर्याद्देहार्थव्ययतोऽपि हि ॥ ८५ ॥ ततः प्रभृति सद्धम्मै, विधाय | पवनञ्जयः । खर्गमोक्षसुखाभागी, बभूव क्रमयोगतः ॥ ८६ ॥ इत्यवेत्य दशमत्रतसम्यक्पालने हि सुखमुज्वलमुचैः । तत्समस्त गुण सेवधितुल्ये, नित्यमत्र भविकाः ! प्रयतध्वम् ॥ ८७ ॥ ( खागता ) देशावकाशिके पवनञ्जयकथा ॥ अधुना पौषधोपवासः, तत्र पोषं पुष्टिं प्रक्रमाद्धर्मस्य घत्त इति पौषधोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः, तत्रोपवसनं पौषधोपवासः, स चाहारादिभेदाच्चतुर्द्धा, पुनरेकैकोऽपि द्विधा, देशसर्वभेदात् । तत्र देशत एकासनादि 101% वृत्तिः ॥८३॥ lainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ Jain Educa प्रत्याख्यानं देशत आहारपौषधः, सर्वतस्तु चतुर्विधाहार वर्जनरूपः, एवं शरीरसत्कारब्रह्मचर्याव्यापारपौषधा अपि वाच्याः ४ ॥ पौषधग्रहणविधिस्तु पौषधप्रकरणादवसेयः, अत्र चातिचारप्रतिक्रमणायाह संथारुच्चारविहीपमाय तह चेव भोयणाभोए । पोसहविहिविवरीए, तइए सिक्खावए निंदे ॥ २९॥ 'संथारुच्चारविहीपमायत्ति' संस्तारकः कम्बलादिमयः, उपलक्षणत्वाच्छय्या च उच्चारप्रश्रवणभूमेर्द्वादश द्वादश विण्मूत्रस्थण्डिलानि एषां विधेः प्रमादः कोऽर्थः ! - शय्यायां संस्तार के च चक्षुषा अप्रत्युपेक्षित दुष्प्रत्युपेक्षिते उपवेशनादि कुर्वतः प्रथमोऽतिचारः १ एवं रजोहरणादिना अप्रमार्जितदुष्प्रमार्जिते द्वितीयः २ एवमुच्चारादिभूमीना| मपि द्वावतिचारौ ३-४ अतः प्रोच्यते तथैव भवत्यनाभोगेऽनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४ तथा पौषधविधिविपरीतः पौषधविधेश्वतुर्विधस्यापि विपरीतोऽसम्यक्पालनरूपः, यथा कृतपौषधस्य क्षुधाद्यार्त्तस्य पौषधे पूर्णे वः स्वार्थमाहारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतः पञ्चमोऽतिचारः ५ अनुष्ठेयतया पौषधविधिपरीत्ये, | पाठान्तरं वा 'भोयणाभोयत्ति' भोजने आहारे, उपलक्षणत्वाद्देहसत्कारादौ, आभोग उपयोगः, कदा पौषधं पूर्ण भविष्यति येनाहं भोक्ष्ये इत्यादि, तत्परतेति पञ्चमः । एवं च पञ्चभिरतिचारैः पौषधविधिविपरीते वैपरीत्ये (वा) सति 'तइए' इत्यादि प्राग्वत्, अत्र ब्रह्मसेनज्ञातमिदम् — mational Page #180 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥८४॥ Jain Education वाराणस्यामभूत् पुर्या, ब्रह्मसेनाभिधो वणिक् । यशोमती च तत्पत्नी, सोऽन्यदाऽगाद्वहिः पुरात् ॥ १ ॥ भव्यानां धर्म्ममाख्यातं (न्तं), दृष्ट्वोद्यानगतं मुनिम् । प्रणम्य मुदितः श्रेष्ठी, निषसाद तदन्तिके ॥ २ ॥ मुनिराख्यदहो भन्या !, यावज्जीवोऽयमेजति । तावदाहारमादत्ते, तावत्कर्माणि चार्जयेत् ॥ ३ ॥ ततोऽप्यनन्तदुःखानि, सहते दुःसहान्यसौ । तस्मात्सुखैषिणाहार - गृद्धिस्त्याज्या मनीषिणा ॥ ४ ॥ श्रेष्ठ्यथाख्यादशक्योऽयमुपदेशः प्रभो ! ननु । मुनिः प्रोचे गृहस्थानामस्ति भोः ! पौषधत्रतम् ॥ ५ ॥ तत्राहाराङ्ग सत्काराऽब्रह्मव्यापारवर्जनम् । देशतः सर्वतो वाऽपि, कर्त्तव्यं द्विविधं त्रिधा ॥ ६ ॥ यावत्कालमिदं धन्यो, विभर्त्ति श्रावको व्रतम् । तावत्कालं स विज्ञेयो, यत्याचारानुपालकः ॥ ७ ॥ दोषाः पञ्च पुनस्त्याज्या, अप्रत्युपेक्षणादिकाः । शय्यादेर्वैपरीत्यं च, पौषधस्य विधेरिह ॥ ८ ॥ श्रुत्वेत्यत्रान्तरे कश्चित् श्राद्धः क्षेमङ्कराभिधः । बभाषे पौषधाख्येन, व्रतेनानेन मे कृतम् ॥ ९ ॥ श्रेष्ठयूचेऽथ मुनिं नत्वा, किं ? वि (ञ्चि) द्वेषोऽस्य पौषधे । प्रकृत्या भद्रकस्यापि, जातस्य श्रावके कुले ॥ १०॥ मुनिः स्माह भवादस्मात्तृतीयेऽयं |भवेऽभवत् । नगर्यो किल कौशाम्ब्यां, क्षेमदेवाभिधो वणिक् ॥ ११ ॥ भ्रातरौ तत्र चाभूतां, महेभ्यौ श्रावकोत्तमौ । जिनदेवाभिधो ज्येष्ठो, धनदेवः कनिष्ठकः ॥ १२ ॥ कुटुम्बभारमारोप्य, जिनदेवोऽन्यदानुजे । पौषधं पौषधागारे, प्रत्यहं विधिवद् व्यधात् ॥ १३॥ अन्यदा पौषधस्थस्य, तस्योत्पेदेऽवधिस्ततः । ज्ञात्वा ज्ञानोपयोगेन, सोऽवादीदनुजं यथा ॥ १४ ॥ वत्सावशिष्टमायुस्ते, नूनं ज्ञातं दिनान् दश । विधेहि बान्धव ! स्वार्थ, सावधानमनास्ततः ॥ १५ ॥ वृत्तिः ॥८४॥ jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ GANKRRIGract धनदेवस्ततः कृत्वा, चैत्ये पूजां गरीयसीम् । दत्वा दानं च दीनानामदीनो निर्निदानकम् ॥१६॥ सङ्घ च क्षम-16 ६ यित्वाऽसौ, कृत्वा चानशनं सुधीः। तृणसंस्तारके तस्थौ, खाध्यायध्यानतत्परः ॥ १७ ॥ क्षेमदेवोऽथ तत्रैत्य, तमूचे ६ भोः! कथं भवेत्। गृहस्थस्य ससङ्गत्वादवधिज्ञानमीदृशम् ॥१८॥ अथैतदपि चेत्सत्यं, भवेद्भद्र! ततो भृशम् । गृहीष्ये | पोषधं ज्ञानभानुपूर्वाचलोपमम् ॥ १९ ॥ धनदेवोऽथ तत्राह्नि, स्मरन्पश्चनमस्क्रियाम् । विपद्य द्वादशे कल्पे, इन्द्रसामानिकोऽभवत् ॥ २०॥ कलेवरस्य तस्याथ, यथासन्निहितामरैः । गन्धाम्बुपुष्पवृष्ट्याद्यैश्चके तुष्टैमहामहः॥ २१॥ क्षेमदेवोऽपि वीक्ष्यैतदीपत् श्रद्धालुतां दधत् । पौषधं प्रायशश्चके,धर्मकामो यदा तदा ॥२२॥ कृत्वाऽऽपाढचतुर्मासे, सोऽन्यदा पौषधव्रतम् । तमखिन्यां तपस्तापक्षुत्तुडार्तो व्यचिन्तयत् ॥ २३ ॥ अहो दुःखमहो दुःखं, क्षुत्तृधर्मादि-12 संभवम् । एवमाऽतिचर्यासौ, पौषधं तु ततो मृतः॥२४॥व्यन्तरेषु सुरो भूत्वा, सोऽभूत् क्षेमङ्करो ह्ययम् । यत्पौषधान्मृतः प्राक्तत्रस्तोऽद्यापि तदाख्यया ॥२५॥ ब्रह्मसेन इति श्रुत्वा, प्रणिपत्य पुनर्मुनिम् । पौषधव्रतमादाय, धन्यंमन्यो ययौ गृहम् ॥ २६ ॥ ततःप्रभृति स श्रेष्ठी, सुखेन प्राप्तजीविकः । कियत्कालमतीयाय, विभ्राणः पौषधव्रतम् ॥ २७ ॥ अन्यदा तत्पुराधीशे, मृतेऽकस्मादपुत्रिणि । पुरेऽरिभिर्भज्यमाने, श्रेष्ठ्यनेशत्समानुषः ॥२८॥ गत्वा मगधदेशेषु, ग्रामे गोब(ब)रनामके। तत्र चाजीविकाहेतोरध्युवास विधेर्वशात् ॥२९॥ साधर्मिकाद्यभावेऽपि, तत्र श्रेष्ठी वसन्नसौ । तथैव पौषधं चक्रे, कर्मव्याधिमहौषधम् ॥ ३०॥ इतश्च तद्गृहे नित्यं, क्रयविक्रयणच्छलात् । चत्वारः Jain Education Page #182 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥८५॥ *USICMROSCORE पुरुषाः केचिनिषेदुर्दुष्टबुद्धयः ॥३१॥ ततश्च तैनरैतिः, श्रेष्ठिनः पौषधक्षणः । संपूर्ण पौषधं चक्रे, श्रेष्ठिना त्वरेs-12 वृत्ति हनि ॥ ३२ ॥ निशाधप्रहरादूचं, तस्मिन् सुप्तेऽथ ते नराः । प्रविश्य तत्र खात्रेणारेभिरे मोषितुं गृहम् ॥ ३३॥ प्रबुद्धः श्रेष्ठ्यथो गेहं, मुष्यमाणं विदन्नपि । मनागपि शुभध्यानान्नाचालीदचलाऽचलः ॥३४॥ संवेगातिशयात्सोऽनुशिष्टिमित्यात्मनो ददौ।रे जीव ! धनधान्यादौ, मा मुहः सर्वथा यतः ॥३५॥ एतद् बाह्यमनित्यं च, तुच्छं विविधदुःखदम् । एतस्माद्विपरीते तु, धर्मे चित्तं दृढं कुरु ॥ ३६ ॥ श्रुत्वेत्यात्मानुशिष्टिं ते, तस्कराः श्रेष्ठिनो मुखात् । एवं विभावयामासुर्भावनां भवनाशिनीम् ॥ ३७॥ धन्योऽयमेव येनासौ, खस्यापि स्वस्य निस्पृहः । अधन्या वयमेवैके, ये परार्थ जिहीर्षवः ॥ ३८ ॥ ततश्च लघुकर्मत्वाजातिस्मृतिमवाप्य च । देवतादत्तलिङ्गास्ते, सर्वेऽप्याददिरे व्रतम् ॥३९॥ अथोदयमिते सूर्य, श्रेष्ठ्यकस्माद् विलोक्य तान् । नत्वाऽप्राक्षीत् किमेतद्वः, पूर्वापरविरोधकृत् ॥४०॥ तेऽप्यू-१ चुरभवामाङ्ग!, तुरुविम्ब्यां (रमिण्यां)पुरा पुरि। वयं केसरिविप्रस्य, चत्वारोऽपि तनूरुहाः॥४१॥ पितयुपरतेऽत्यन्तं, वियोगविधुरीकृताः। निरीयुस्तीर्थयात्राये, परलोककृतादराः ॥४२॥ अद्राक्ष्म पथि गच्छन्तो, मुनिमेकं क्षुधादिभिः । मूर्छागतं ततोऽस्माभिः, सोऽथ सजीकृतः क्षणात् ॥४३॥ धर्ममाकर्ण्य तत्पार्थे, दीक्षामादाय तत्समं । विहरन्तस्तपस्यन्तोऽधीत्य पूर्वगताद्यपि ॥४४॥ कृत्वा कुलमदं किन्तु, मृत्वोत्पद्याऽऽद्यताविषे । ततश्युत्वा भवामोऽत्र, तन्म ॥८५॥ दात्तस्करे कुले ॥४५॥ मुष्णतश्चाद्य ते सम, स्वानुशिष्टिश्रुतेस्तव । संजातजातिस्मरणा, अगृह्णीम व्रतं वयम् ॥४६॥ Jain Education jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ ARR धर्मलाभोऽस्तु ते नित्यं, धर्मे निश्चलचेतसः । इत्युक्त्वा ते ततोऽन्यत्र, विहर्तुं मुनयो ययुः ॥ ४७ ॥ ब्रह्मसेनोऽथ स! |श्रेष्ठी, धर्म कृत्वा दृढं चिरम् । आराधनाविधेर्मृत्वा, खर्मोक्षसुखभागभूत ॥४८॥ इति भविकजनौघा! मोक्षसौख्यैकहेतुं, भवजलनिधिमजजन्तुनिस्तारसेतुम् । व्रतविसरवरिष्ठं पौषधं भो! विशुद्ध्या(बुद्ध्या)ऽनवरतमतियत्नं तत्र दध्वं सुबुद्ध्या ॥४९॥ (मालिनीवृत्तम्) पौषधे ब्रह्मसेनज्ञातम् ॥ २९॥ __साम्प्रतमतिथिसंविभागाख्यं तुर्य शिक्षाव्रतं, तत्र तिथिपर्वादिलौकिकव्यवहारत्यागाद्भोजनकालोपस्थायी श्रावकस्यातिथिः साधुरुच्यते यदुक्तम् "तिथिपर्वोत्सवाः सर्वे, त्यक्तायेन महात्मना। अतिथिं तं विजानीयात्, छेषमभ्यागतं विदुः॥१॥" तस्यातिथेः सङ्गतो निर्दोषानां न्यायागतानां कल्पनीयानपानादीनां देशकालश्रद्धासत्कारक्रमयुक्तः पश्चात्कर्मादिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः, अत्र चायं विधिःकृतपौषधेन श्राद्धेन पारणकदिने साधुसद्भावेऽवश्यमतिथिसंविभागवतमासेव्य पारयितव्यमन्यदा त्वनियमः। यदाह-'पढमं जईण दाऊण' इत्यादि । अत्र चातिचारप्रतिक्रमणायाह सच्चित्ते निक्खिवणे, पिहिणेववएस मच्छरे चेव।कालाइक्कमदाणे, चउथे सिक्खावए निंदे ॥३०॥ देयस्यान्नादेरदानबुध्यातिक्रमादिभिरनाभोगेन वा सञ्चित्ते पृथ्व्यादौ निक्षिपतः सञ्चित्तनिक्षेपणतेति प्रथमोऽति-| RRANGA Jain Educa t ional Page #184 -------------------------------------------------------------------------- ________________ श्राद्धप्र. वृत्तिः ॥८६॥ SESAMASALMANCHEME चारः १ एवं सचित्तेन पिदधतः सञ्चित्तपिदधानता २ खकीयमपि परकीयमिदमित्यभिदधतः परव्यपदेशः ३ किम- स्मादप्यहं न्यून इति मात्सर्याबदतो मत्सरिता ४ साधुभिक्षावेलामतिक्रम्य निमत्र्यमाणस्य कालातिक्रमः ५ शेष प्राग्वत् । अत्र नरदेवकथेयम् क्षेमपुर्या सुराष्ट्रासु, ताराचन्द्रस्य भूभुजः।पझेव पद्मनाभस्य, प्रिया पद्मावतीत्यभूत् ॥१॥प्रजायेतां तयोः पुत्रौ. रूपलावण्यसंयुतौ । तत्राद्यो नरदेवाख्यो, देवचन्द्रो द्वितीयकः ॥२॥ ज्येष्ठः श्रेष्ठो बलिप्रष्ठस्त्यागी भोगी कलानिधिः। विपरीतः कनिष्ठस्तु, ततो राजेत्यचिन्तयत् ॥३॥ धिग्धिगभवजन्मास्य (धिग्धिग्जन्मास्य पुत्रस्य), भोगत्यागादिवर्जितम् । ऐहिकामुष्मिकार्थानां, सर्वथा करणाक्षमम् ॥ ४॥ तदनेन पुरा नूनं, दुरन्तं दुष्कृतं कृतम् । तत्तु न ज्ञायते सम्यक्, विशिष्टज्ञानिनं विना ॥५॥ नत्वोचे श्रीगृहाध्यक्षः,श्रीदत्तो नृपमन्यदा।स्तोकैरेव दिनैर्देव!, कोशो रिक्तीभविष्यति ॥६॥राजाऽप्याख्यत् कुतो हतोस्ततः सोऽप्यब्रवीदिदम् । त्यागेन नरदेवस्य, रुष्टो राजाऽभ्यधादथ ॥७॥ अहो पुत्रमिषादेष, द्वेषी नूनं ममाजनि । इत्थं त्यागग्रहग्रस्तो, यः कोशं छेत्तुमिच्छति ॥८॥श्रुत्वैतन्नरदेवोऽथ, दध्यौ धिग्वार्द्धकं खलु।यदेवं खल्पदानेऽपि, तातस्ताम्यति मानसे ॥९॥ कृतं तदत्र वासेन, वनवासनिभेन मे । ध्यात्वेति निर्ययौ तस्मात्, पुरात् खड्गसखो निशि ॥१०॥ पृथ्वी पर्यटतस्तस्य, तपस्व्येकोऽन्यदाऽमिलत् । ज्ञात्वा तमुत्तम तस्मै, निधिकल्पमदर्शयत् ॥ ११ ॥ राजपुत्रेण स प्रोक्तः, कल्पोऽयं केन तेऽर्पितः। सोऽप्युवाच पुरा जज्ञे, सिन्धु ॥८६॥ en Ede For Private Personel Use Only w.jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ सेनोऽत्र भूपतिः ॥ १२॥ धीमान् शङ्करधर्माख्यस्तस्य चासीन्महत्तमः। स राजोग्रकरैर्लोकाद्भरि द्रव्यममीलयत् MI॥ १३ ॥ निधानेऽस्य गिरेः पार्थे, विंशतिः स्वर्णकोटयः। क्षितौ क्षिप्ता क्षितीशेन, तेन तन्मत्रिणा समम् ॥१४॥ अपुत्रोऽसौ मृतो राज्यध्वंसे च समुपस्थिते । अस्मद्गुरुगुरोः पार्थे, स मत्री तापसोऽभवत् ॥ १५॥ तेनापि गुरवे तस्मै, कल्पोऽयं दर्शितस्ततः । गुरुणोक्तमिदानीं त्वं, सुरक्षितमिमं कुरु ॥ १६ ॥ एवं परम्परेणायं, मम हस्तग-दू तोऽभवत्। मया खनितुमारेभे, तस्मिन् विघ्नास्ततोऽभवन् ॥१७॥ तदत्र कुरु साहाय्यं, नरदेव ! नरोत्तम । दाक्षि|ण्येन कुमारोऽपि, प्रत्यपद्यत तद्वचः ॥ १८ ॥ बलिपूजादिकं कृत्वा, खन्यमानेऽथ तत्र च । यक्षेण तापसोऽघानि, |निधिश्च प्रकटीकृतः ॥ १९॥ कुमारोऽचिन्तयञ्चास्य, प्रयासो धिग्वृथाऽभवत् । निधिश्चायं मया घlः, पित्रे भोग्यः खयं नतु ॥२०॥ ध्यात्वेत्यवन्तिसेनस्य, तद्देशाधिपतेस्ततः। स्वमातुलस्य पार्थेऽगात् , तेनाप्येषोऽथ सत्कृतः ॥२१॥ पृष्ट्रकाकित्वहेतुं च, प्रोक्तोऽसौ तेन भूभुजा। वत्सेदं राज्यमादत्व, वनवासाय याम्यहम् ॥ २२॥ नरदेवोऽवदद्देव ! राज्येनालं परं भवान् । निधि प्रस्थापयत्वेनं, समीपे मत्पितुर्दुतम् ॥ २३॥ तेनापि च तथा चक्रे, कुमारोऽसौ ततः पुरात् । जगाम गन्धिलावत्यां, पुर्या तत्र च वीक्ष्य सः॥२४॥ शक्रावतारचैत्यान्तः, प्रतिमां प्रथमाऽहंतः । पञ्चागस्पृष्टभूपृष्ठः, प्रणिपत्याब्रवीदिति ॥२५॥धर्मकर्मोपदेशित्वाद्विश्वस्याप्यभिनन्दनः। श्रीयुगादिजिनाधीश ! जय त्वं नाभिनन्दन ! ॥२६॥ हे देव ! मरुदेवाङ्गसरोहंससमानते! । नमस्कुर्वति ये ननं, भवाम्भोधिभ्रमा न ते ॥ २७ ॥ StortorARRA Jain Education a l For Private Personel Use Only jalnelibrary.org Page #186 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥८७॥ Jain Education | नाथ ! यैराश्रिता दुःखदावानलघनोपमा । त्वदाज्ञाऽऽराधना ते स्युर्न भवे दुःखिनो जनाः (तोपमः) ॥ २८ ॥ यः क्षणं तन्वते भक्ति, त्वयि निर्वाणशंभवे । संभ्रमी सोऽपि नो भीमे, बंभ्रमीत्य निशं भवे ॥ २९ ॥ यो धाराधरगम्भीरनिर्घोष ! तव शासनम् । श्रयते तस्य लङ्घन्ते, न देवा अपि शासनम् ॥ ३०॥ त्वदङ्घ्रिपङ्कजे देव !, ये नमन्त्यत्र सादराः । ते निश्चितं भवन्त्यस्तजन्मरुग्विश्व सादराः ॥ ३१ ॥ सदानन्तकुकर्माशद्रुमभअनवारण ! । जीयास्त्वं जगतीनाथ ! दुःखलक्षनिवारण ! ॥ ३२ ॥ अज्ञानतिमिरध्वंस हंस ! ध्वस्तझषध्वजः । भवे दीनं पतन्तं मां रक्ष रक्ष वृषध्वजः ॥ ३३ ॥ स्तुत्वेति सुष्ठुचि (वृत्तोऽसौ, निर्गच्छन् जिनमन्दिरात् । नरेन्द्रपुरुषैर्नत्वा, विज्ञप्तो भक्तिपूर्वकम् ॥ ३४ ॥ रथो नगर्या एतस्याः, स्वामिना सिन्धुविष्णुना । त्रैष्ययं त्वां समानेतुं तदत्राऽऽरुह्यतां द्रुतम् ॥ ३५ ॥ कुमारोऽपि तमारुह्य, ययौ राजान्तिके | ततः । तेनापि कृतसन्मानः, सखेहं भणितोऽथ सः ॥ ३६ ॥ पुरुषद्वेषिणी पुत्री, ममेयं कमलावती । ततश्चाराधितावादीन्मदग्रे कुलदेवता ॥ ३७॥ शक्रावतारचैत्येऽद्य, जिनं स्तुत्वा नृपात्मजः । निर्गमिष्यति यः प्रातः सोऽस्या भावी वरो ध्रुवम् ॥ ३८ ॥ किंच सख्यश्चतस्रोऽस्याः, सन्त्येताः स्वर्वधूपमाः । तत्रैका मिथिलेशस्य, दुहिता जयसुन्दरी ॥ ३९ ॥ वङ्गाधिपसुता चान्या, लीलावत्यभिधानतः । नाम्ना वसन्तसेनेति, कलिङ्गनृपतेः सुता ॥ ४० ॥ १ प्रत्येम्यऽयं प्रक्षिप्तो भवेत्केनापि पण्डितम्मन्येन केनापि कारणेन, यतोऽत्र नहि प्रस्तुतं अर्धान्त्ययुग्मकं नन्दनमानते इत्यादिवत् । . वृत्तिः ॥८७॥ lainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ कुरुराजसुतानङ्गलेखेति च चतुर्थिका । एता अप्येकभर्तृत्वं, प्रपन्नास्त्वं विवाहय ॥४१॥ अनुज्ञाते कुमारेण ततोऽसौ तैर्नृपैर्मुदा । विवाहितः समं ताभिर्महर्ध्या परमेऽहनि ॥ ४२ ॥ हस्त्यश्वादिप्रदानात्तैः, सत्कृतस्तत्र तस्थिवान् । कियत्कालं ततः पित्राऽऽह्वायितः खपुरं ययौ ॥ ४३ ॥ खान्तःपुरपरीवारः प्रणतः पितरौ मुदा । पितापि तच्चरित्रेण, रञ्जितः | प्रोचिवानिदम् ॥ ४४ ॥ गरीयसापि त्यागेन, न याति निधनं धनम् । ग्रामेणोदञ्च्यमानेऽपि, महाकूपे जलं यथा ॥ ४५ ॥ किंचास्य नरदेवस्य कोऽपि पुण्योदयोऽद्भुतः । श्रीरीदृग्निधिलाभश्च यस्याकस्मादजायत ॥ ४६ ॥ | श्रियः पुण्यानुगास्तस्मात्कार्पण्यं सर्वथा वृथा । श्रेयोऽर्थिना श्रियां सत्यां, त्यागः कर्त्तव्य एव तत् ॥ ४७ ॥ राजा चोद्यानपालेन, विज्ञप्तोऽस्मात् पुराद्वहिः । जयघोषाभिधः सूरिविज्ञानी समवासरत् ॥ ४८ ॥ तुष्टिदानं ततस्तस्मै, | दत्वा राजा सुतान्वितः । तत्र गत्वा गुरून् नत्वा, निषसाद तदन्तिके ॥४९॥ तत्रैत्य खातिदत्तोऽथ श्रेष्ठी पुत्रयुतो गुरुम् । नत्वाऽपृच्छदयं पुत्रः, सत्यामप्युरुसम्पदि ॥ ५० ॥ परिधत्ते सुवासांसि चेद्रात्रं भज्यते ततः । सकृदप्युत्तमे भोज्ये, भुङ्क्तेऽसौ बाध्यते चिरम् ॥ ५१ ॥ मूर्ध्नि वप्नाति माल्यं चेच्छिरोऽर्तिजायते ततः । विलेपने कृते त्वस्य, दाहः | स्यात्सर्वदेहजः ॥५२॥ तदनेन पुरा कर्म्म, किं कृतं दुष्कृतं ? प्रभो ! । ततः सूरिरुवाचैवं, राजाद्येषु प्रदत्तदृक् ॥५३॥ वत्सदेशे पुराऽभूवन् सुस्निग्धाः सुहृदस्त्रयः । अन्यदा तत्पुरोद्याने, कुरुराजसुतोऽथ तैः ॥५४॥ महाबलमुनिर्दृष्टो वन्दित्वा स तु भक्तितः । यतिधर्मासमर्थैस्तैर्गृह धर्म्ममपृच्छ्यत ॥५५॥ ( युग्मम् ) उक्त्वा सम्यक्त्वमूलानि, व्रतान्येकादशापि Jain Educationtional Page #188 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥८८॥ Jain Education सः । आचचक्षेऽतिथिसंविभागाख्यं द्वादशं व्रतम् ॥ ५६ ॥ तिथिपर्वोज्झिता येन, सोऽतिथिस्तस्य सङ्गतः । आधा| कर्मादिभिर्दोषैरदुष्टोऽन्नादिवस्तुनः ॥ ५७ ॥ विभागो भक्तितो दानमित्येतत् द्वादशं व्रतम् । समग्रभोगसामग्रीसंपत्येकनिबन्धनम् ॥ ५८॥ युग्मम् । वर्ज्याः पञ्चात्र दोषास्तु, सचित्तक्षेपणादिकाः । दानलाभादिलब्धीनां पञ्चानामपि घातकाः ॥ ५९ ॥ इत्याकर्ण्य सकर्णास्ते, गृहिधर्ममशिश्रियन् । धन्यंमन्या ययुर्गेहे, व्यहार्षीत्स मुनिस्ततः ॥६०॥ ज्येष्ठः सुहृत् सुराष्ट्रासु, वाणिज्यार्थं गतोऽन्यदा । तत्र रैवतकासन्ने, कस्मिन्नपि पुरे स्थितः ॥ ६१ ॥ कार्तिके पौषधं चक्रे, चतुर्मासकपर्वणि । पालयित्वा च तत्सम्यक्, द्वितीयेऽह्नि त्वपारयत् ॥ ६२ ॥ मध्याह्नसमये सोऽथ, भोजने परिवेषिते । दध्यौ दानमदत्त्वाऽद्य, कथं जेमिष्यते मया ॥ ६३ ॥ महर्षिर्यदि कोऽप्येति, कुतश्चिन्मम भाग्यतः । संविभागं ततः कृत्वा, भुञ्जेऽहमिति शुद्धधीः ॥ ६४ ॥ स्मृत्वा पञ्चनमस्कारं कृत्वा दिगवलोकनम् । भोक्तुं प्रचक्रमे यावत्, गृहीत्वा कवलं करे ।। ६५ ।। तावद्रविडराजर्षिः, स्थित्वा वर्षासु तद्गिरौ । पारणार्थं समायातश्चतुर्मासीमु | पोषितः ॥ ६६ ॥ एषोऽपि सहसाऽनभ्रवृष्टिवद्वीक्ष्य हर्षभाक् । अभ्युत्थाय नमस्कृत्य, भक्त्या तं प्रत्यलम्भयत् ॥६७॥ | सुपात्रदानतस्तत्र, पञ्च दिव्यानि जज्ञिरे । एषोऽत्रापि भवे जज्ञे, धर्मकामार्थभाजनम् ॥ ६८ ॥ कनिष्ठोऽपि सुहृत्तत्र, | पारणाहन्यदित्सया । कृत्वा पञ्चाप्यतीचारान्, सचित्तक्षेपणादिकान् ॥ ६९ ॥ ततो मध्यममित्राय, प्रच्छन्नं तद| चीकथत्। सोऽप्यूचे सुष्ठु ते जज्ञे न दत्तं न प्रतक्षतिः ॥ ७० ॥ कालेन ते त्रयो मृत्वा देवा भूत्वा ततश्युताः । tional वृत्तिः મઢઢના w.jainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ SUSISIER ज्येष्ठस्तेषु सुतोऽयं ते, नरदेवोऽभवन्नृपः ॥७१॥ पात्रदानेन तेनायं, त्या(भो)गादिगुणभागभूत्। द्वितीयो मित्रजीवस्तु, जातोऽयं ते लघुः सुतः ॥७२॥ अयं हि विपरीतस्तु, तस्मात्पापानुमोदनात् । कनिष्ठमित्रजीवोऽभूत्, खातिदत्त ! तवाङ्गजः ॥७३॥ व्रतभङ्गेन तेनायं, नैकभोगादिवर्जितः। किंचान्यत् व्यन्तरैः क्षुद्रैः, पीड्यते हि दिवानिशम् ॥७४॥ विश्वेऽपि तदहो नान्यत् , सुखदुःखनिबन्धनम् । आत्मानमेव मुक्त्वैकं, पुण्यापुण्यसमकम् ॥ ७५ ॥ नृपादयस्ततो धर्म, यथायोग्यमशिश्रियन् । विशिष्ट श्रावकं धर्म, नरदेवोऽपि शुद्धधीः ॥ ७६ ॥ ततः साम्राज्यमासाद्य, पालयित्वा च तच्चिरम् । कृत्वा ते संयमं सम्यक, स्वर्मोक्षसुखभागभूत् ॥ ७७॥ सुरमानवनिर्वृतिसौख्यकरं, नरकादिकदुःखसमूहहरम् । अतिथिव्रतमेवमवेत्य सदा, भवतादरवन्त इहातिमुदा ॥ ७८॥ (तोटकवृत्तम् ) द्वादशत्रते नरदेवकथा ॥३०॥ - साम्प्रतमत्र यद्रागादिना दत्तं तत्प्रतिक्रमणायाह| सुहिएसु य दुहिएसु य, जा मे अस्संजएसु अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरि-14 हामि ॥ ३१॥ साधुष्विति विशेष्यं गम्यं, संविभागवतप्रस्तावात , साधुषु कीदृक्षु ! सुष्ठु हितं ज्ञानादित्रयं येषां ते सुहितास्तेषु, TOSHGA Jain Education For Private & Personel Use Only N ainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ श्राद्धप. ॥८९॥ SHRESSESEASEARCH पुनः कीदृक्षु ! दुःखितेषु रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किंविशिष्टेषु ! न खयं स्वच्छन्देन यता उद्यता|| ६ अखंयतास्तेषु गुज्ञिया विहरत्सु इत्यर्थः । या मया कृताऽनुकम्पा कृपा अन्नादिदानरूपा, रागेण पुत्रादिप्रेम्णा, नतु ६ गुणवत्त्वबुद्ध्या । तथा द्वेषेण द्वेषोऽत्र साधुनिन्दाख्यः, यथाऽदत्तदाना मलाविलसकलदेहा ज्ञातिजनपरित्यक्ताः क्षुधार्ताः सर्वथा निर्गतिकाः अमी, अत उपष्टम्भारे, इत्येवं निन्दापूर्वकं याऽनुकम्पा सापि निन्दाऱ्या, अशुभदीर्घायुष्कहेतुत्वात् , यदागमः-तहारूवं समणं वा माहणं वा संजयविरयपडिहयपञ्चक्खायपावकम्मं हीलित्ता निन्दित्ता 8 खिंसित्ता गरिहित्ता अमणुण्णेणं अपीइकारगेणं असणपाणखाइमसाइमेणं पडिलाभित्ता असुहदीहाउयत्ताए कम्म पकरेइ" यद्वा सुखितेषु दुःखितेषु वा असंयतेषु पार्थस्थादिषु, शेषं तथैव, नवरं द्वेषेण 'दगपाणं पुप्फफलं' इत्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा असंयतेषु षड्डिधजीववधकेषु कुलिङ्गिषु, रागेण एकग्रामोत्पत्त्यादिप्रीत्या, द्वेपेण प्रवचनप्रत्यनीकतादिदर्शनोद्भवेन, तदेवंविधं दानं निन्दामि गहें च, यत् पुनरौचित्यदानं तन्न निन्दाह, जिनैरपि वार्षिकं दानं ददद्भिस्तस्य दर्शितत्वात् ॥ ३१ ॥ सम्प्रति साधुषु यन्न दत्तं तत्प्रतिक्रमितुमाह साहसु संविभागो, न कओ तवचरणकरणजुत्तेसुं। संते फासुयदाणे, तं निंदे तं च गरिहामि ॥३२॥ कण्ठ्या। नवरं तपश्चरणकरणयुक्तेष्वित्यत्र तपसः पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थम् ॥ ३२ ॥ सम्प्रति संलेखनातिचारान्परिजिहीर्घराह ॥८ ॥ Jain Education anal For Private Personel Use Only jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ इहलोए परलोए, जीवियमरणे य आस(सं)सपओगे। पंचविहो अइयारो,मा मज्झं हुज मरणंते॥३३॥ अत्राशंसाप्रयोगः इति सर्वत्र योज्यं, तत्र प्रतिक्रामकं प्रतीत्येहलोको नरलोकस्तत्राशंसा राजा स्यामित्याद्यमिलाषस्तस्याः प्रयोगो व्यापार इहलोकाशंसाप्रयोगः१। एवं देवः स्यामित्यादिपरलोकाशंसाप्रयोगः २। तथा कश्चित्कृताऽनशनः प्रभूतपौरजनवातविहितमहामहोत्सवावलोकनात्, प्रचुरवन्दारुवृन्दवन्दनसंमर्ददर्शनात् , अस्तोकविवेकिलोकसत्कृतश्लोकसमाकर्णनात्, पुरतः संभूय भूयो भूयः सद्धार्मिकजनविधीयमानोपबृंहणश्रवणात् ,अनघसमस्तसहजनमध्यसमारब्धपुस्तकवाचनवस्त्रमाल्यादिसत्कारनिरीक्षणाचैवं मन्यते-प्रतिपन्नानशनस्यापि जीवितमेव सुचिरं श्रेयः, यत एवंविधा मदुपदे(हे)शेन विभूतिवर्तत इति जीविताशंसाप्रयोगः३।तथा कश्चित् कर्कशक्षेत्रे कृताऽनशनः प्रागु क्तपूजाद्यभावे क्षुधाद्यातॊ वा चिन्तयति-'किमिति शीघ्रं न म्रियेऽह' मितिमरणाशंसाप्रयोगः ४ । तथा काम|| भोगाशंसाप्रयोगः तत्र कामौ शब्दरूपौ, भोगा गन्धरसस्पर्शाः, यथा ममास्य तपसः प्रभावात्प्रेत्य सौभाग्यादि भूया-1 दिति, एष पञ्चविधोऽतिचारो मा मम भूयान्मरणान्ते यावच्चरमोच्छ्वासइ ति । अत्र धर्मघोषधर्मयशसोतिम्-इहैव में | भरतक्षेत्रे, कौशाम्ब्यामभवत् पुरि। भूपालोऽजितसेनाख्यो, धारिणीति च तत्प्रिया ॥ १॥ अन्यदा वृद्धवासेन, तस्यां पुर्यां बहुश्रुताः । सूरयो धर्मवखाख्यास्तस्थुः संयमसुस्थिताः ॥२॥ तदन्तेवासिनी धर्मघोषधर्मयशोऽभिधौ । Jain Educa t ional For Private & Personel Use Only W w w.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥९ ॥ साधू संलेखना ज्येष्ठामारेभाते समाहितौ ॥३॥ तत्रासीद्विनयवती, यथार्था च प्रवर्तिनी । विनीता तद्विनेया त्वभूद्विगतभयाभिधा ॥४॥ साऽन्यदा संघमापृच्छय, प्रपेदेऽनशनं ततः। चमत्कारकरी चक्रे, चिरं पौरैः प्रभावना ॥५॥ देवभूयङ्गतायां हि, तस्यां सर्वात्मना पुनः। सजनानन्दजननी, पूजाऽजन्यत पूर्जनैः ॥६॥ दृष्ट्वैतद्धर्मघोपर्षिर्दध्यौ धन्येयमार्यिका । जीवत्याश्च मृतायाश्चेदृशी यस्याः प्रभावना ॥७॥ पुरेऽत्राऽनशनं कुर्वे, ततोऽहमपि | साम्प्रतम् । पूजा ममापि येनेदृक, प्रेत्यात्रापि प्रवर्तते ॥ ८॥ ततः सोऽनशनं तत्र, चक्रे धर्मयशाः पुनः। चिन्तयामास धर्मेण, जनज्ञातेन किं मम ! ॥९॥ध्यात्वेति गुरुमापृच्छय, गत्वा च गिरिकन्दरे। तीरस्थे वच्छगानद्या, उज्जयिन्या अवान्तरे ॥१०॥ प्रपद्यानशनं तत्र, पादपोपगमाभिधम् । निर्भीकः सिंहवत्तस्थावेकाकी सुस्थिराशयः |॥ ११ ॥ इतश्चोजयिनीपुर्या, चन्द्रप्रद्योतनन्दनः। शिवाङ्गजोऽभवन्नाम्ना, पालकोऽवनिपालकः ॥ १२॥ युवराजो लघुस्तस्य, भ्राता गोपालकः स तु । निष्क्रान्तो लघुकर्मत्वात्त्यक्त्वा तृणमिव श्रियम् ॥१३॥ पालकस्य तु जज्ञाते, तनयो नयशालिनौ । अवन्तिपर्धनो ज्येष्ठः, कनिष्ठो राष्ट्रवर्द्धनः ॥१४॥ राज्ये च यौवराज्ये च, पालकोऽपि निवेश्य तौ । राजावद्राज्यमुत्सृज्य, संयमश्रियमग्रहीत् ॥१५॥ धारिणीनामिका राष्ट्रवर्द्धनस्य प्रियाऽभवत्। रूपेणाप्रतिरूपागी, सुतश्चावन्तिसेनकः॥१६॥धारिणीमन्यदोद्याने, नरेन्द्रोऽवन्तिवर्द्धनः । विलोक्य लोचनाम्भोज-प्रभाकरविभानिभाम् ॥१७॥ स्मरातःप्रार्थयांचवेऽत्यर्थ दूतीमुखेन ताम् । धारिण्युवाच राजन् ! किं, न भ्रातुरपि लजसे? ॥१८॥ 5॥९॥ in duelan C ainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ कथञ्चिन्निहतो राज्ञा, ततोऽसौ राष्ट्रवर्द्धनः । धारिण्यापन्नसत्त्वाऽथ, शीलालङ्कारधारिणी ॥ १९ ॥ नाममु-18 द्रान्विता वृद्धवणिक्सार्थयुता ततः। जगाम रक्षितुं शीलं, कौशाम्च्यामविलम्बितम् ॥ २०॥ नृपस्य यानशालायां, MIस्थितानां तत्र संयमम् । साध्वीनामन्तिकेऽगृह्णात्तं गर्भमनिवेद्य सा ॥२१॥ पश्चाद् ज्ञाते प्रवर्त्तिन्या, प्रच्छन्नं स्थापिजाताऽथ सा। तनयं समयेऽसूत, कल्पद्रुमिव मेरुभूः ॥२२॥ संयतीनामनर्थोऽयमिति राजगृहाङ्गणे । नाममुद्रान्वितं सा तं, मुमोचान्यैरलक्षिता ॥२३॥ नरेन्द्रोऽजितसेनोऽथ, दृष्ट्वा तं मणिपुञ्जवत् । प्रभावन्तमपुत्रायै, महादेव्यै ददौ मुदा ॥ २४ ॥ प्रकाश्य गूढगर्भेयमिति कृत्वा महोत्सवम् । पिता पुत्रस्य तस्याख्यां, मणिप्रभ इति व्यधात् ॥२५॥ प्रवर्तिन्याऽथ सा पृष्टा, धारिण्यूचे मृतार्भकम् । सम्प्रत्येव जनित्वा तमत्याक्षं गर्भ(भग)वत्यहम्॥२६॥ व्यधाइव्या समं मैत्री, पुत्रप्रेम्णाऽथ धारिणी। कालेनासौ नृपो जज्ञे, मृते राज्ञि मणिप्रभः ॥२७॥ हत्वानुजमवन्तीशस्तदा सोऽव|न्तिवर्धनः। धारिण्यनुजयोद॑ष्टः, परं वैराग्यमागतः॥२८॥ खराज्येऽवन्तिसेनं तं, निवेश्य भ्रातुरात्मजम्। गुरुपादान्तिकेऽगृह्णाद्भवभीरुस्ततो व्रतम् ॥२९॥ दूतादवन्तिसेनेनान्यदाऽभाणि मणिप्रभः।भुवराज्यश्रियं दत्वा,मम दण्डं क्रमागतम् ॥३०॥ प्रत्यूचेऽसौ पि(चे सोऽपि)लास्यामि, सव्याजं मूलतोऽप्यमुम्।ज्ञात्वेत्यवन्तिसेनस्तं, सर्वोघेणाभ्यहषेणयत् ॥३१॥ क्षिप्रं संप्राप्य कौशाम्ब्यां, सर्वतस्तां निरुध्य सः। तस्थावप्रतिमस्थामा, तद्वंसनकृतादरः॥३२॥ मणिप्रभोऽपि पुर्यन्तः, स्थितोऽप्यतिमदोद्धरः। वीरंमन्योऽन्यवीरोघमपि मेने तृणाय सः (तम्) ॥३३॥ रणकरसिकः JanE.SIC For Private Personal use only Page #194 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥९१॥ Jain Education वृत्तिः किन्तु, सर्वसन्नहनोद्यतः । चतुरङ्गचमूचक्रं, चक्रे संग्रामकोविदम् ॥ ३४ ॥ तदा च पौरलोकोऽपि, परचक्रभयद्रुतः । निखातोत्खात चिन्ताढ्यो (द्यैः), व्यग्रचित्तोऽभवद्भृशम् ॥३५॥ विहारोचारभूम्यादेः, संकीर्णत्वाद्यतिव्रजः । वैमनस्यमगात्पश्यन्, संयमात्मविराधनाम् ॥ ३६ ॥ विहितानशनस्यापि धर्म्मघोषमुनेस्ततः । सुखसंयमयात्रादिवार्त्ता पप्रच्छ कोऽपि न ॥ ३७॥ पूजार्थी जीविताशंसाप्रयोगी तद्विपर्ययात् । मृतोऽप्युपरि वप्रस्य क्षिप्तोऽसौ लेष्टुवद्वहिः ॥ ३८ ॥ वृत्तान्तं मूलतोऽप्युक्त्वा, धारिण्यूचे प्रवर्तिनीम् । सोदरौ वारयाम्येतावमुष्माद्भीष्मतो रणात् ॥ ३९ ॥ ओमित्युक्ते तया साथ, मणिप्रभनृपाग्रतः । सर्वख रूपमावेद्य, प्रोचे युक्तो न ते रणः ॥४०॥ इत्युक्तोऽप्यभिमानेन स यावन्न निवर्त्तते । तावत्साऽवन्तिसेनस्य, राज्ञः पार्श्वे ययौ द्रुतम् ॥ ४१ ॥ गत्वा तेन प्रबन्धं तं पृष्टा सा सर्वमाख्यत । ऊचे च योत्स्यसे वत्स!, सार्द्धं खेनानुजेन किम् ? ॥ ४२ ॥ मुक्त्वा संग्रामसंरम्भं प्राचालीन्मिलनाय सः । मणिप्रभोऽपि तज्ज्ञात्वा, भक्त्या संमुखमभ्यगात् ॥ ४३ ॥ उत्तीर्य वाहनात्तूर्ण, मुदा चक्षुःपथागतौ । प्रविविक्षू इवाङ्गान्तर्गाढमालिङ्गतां मिथः ॥ ४४ ॥ प्रविष्टौ नगरीमध्ये, तौ महोत्सवपूर्वकम् । स्थित्वा कियद्दिनांस्तत्र, प्रत्यवन्तीं प्रचेतुः ॥ ४५ ॥ ताभ्यामाकारिताः सार्द्ध, प्रतिन्योऽपि प्रतस्थिरे । अवसन् पथि गच्छन्त्यो, वच्छ (त्स ) गासरि| तस्तटे ॥ ४६ ॥ आरोहन्तं गिरौ तत्रावरोहन्तं च वीक्ष्य ताः । जनं पृष्ट्वा विदुस्तत्र स्थितं धर्मयशोमुनिम् ॥ ४७ ॥ ततस्ताभिस्तयो राज्ञोर्गदितं मन्तुमिच्छतोः । नैष्यामः साम्प्रतं भूयो (पौ), मुक्त्वाऽनशनिनं मुनिम् ॥ ४८ ॥ श्रुत्वेति सप ॥९१॥ v.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ नारीवारी, तस्थतस्तत्र तावपि । नित्यमानर्चतुर्भक्त्या, तं मुनिं सर्वसंपदा ॥ ४९ ॥ महिमानं महीयासमनिच्छन्नप्य वाप(प्य) सः। मृत्वा जज्ञे महाभागो, महावर्गसुखास्पदम् ॥५०॥ इत्येवं किल धर्मघोषयतिनोऽपभ्राजना सर्वथा, ज्ञात्वा धर्मयशोमुनेश्च विपुलं धर्म यशः सत्सुखम् । तद्भव्याः! अतिचारलेशरहिता संलेखनां सादराः, कुर्वीचं समये विशुद्धसमयप्रोक्तप्रकारेण भोः! ॥५१॥ (शार्दूलविक्रीडितम् ) ॥ संलेखनायां धर्मघोषधर्मयशोज्ञातम् ॥ ३३॥ सर्वोऽप्यतिचारो योगत्रयसंभवोऽतस्तानुद्दिश्य तैरेव प्रतिक्रामन्नाह काएणकाइयस्सा, पडिकमेवाइयस्स वायाए।मणसा माणसियस्सा, सव्वस्स वयाइयारस्स॥३४॥ __ कायेन वधादिकारिणा शरीरेण कृतः कायिकस्तस्य, कायेन तपःकायोत्सर्गाद्यनुष्ठानपरेण देहेन, एवं वाचा सहसाऽभ्याख्यानदानादिरूपया वाचिकस्य, वाचैव मिथ्यादुष्कृतकरणादिलक्षणतया, तथा मनसा देवतत्त्वादिषु शङ्कादिकलुषितेन, मनसैव हा दुष्ठ कृतमित्याद्यात्मनिन्दापरेण, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति सामान्येन योगत्रयप्रतिक्रमणमुक्तम् ॥ ३४ ॥ सम्प्रति विशेषतस्तदेवाह वंदणवयसिक्खागा-रवेसुसण्णाकसायदंडेसुं। गुत्तीसु य समिईसु य, जो अइयारो अतं निदे॥३५॥ वन्दनं चैत्यवन्दनं गुरुवन्दनं च(वा), व्रतानि स्थूलप्राणातिपातादीनि, शिक्षा ग्रहणासेवनरूपा, तत्र ग्रहणशिक्षा For Private Personal Use Only M w Jain.EducationPWDtional .jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥९२॥ सामायिकादिसूत्रार्थग्रहणरूपा यदाहुः-"सावगस्स जहन्नणं अट्टप्पवयणमायाओ। उक्कोसेणं छज्जीवणिया सुत्तओ है अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेणं सुणइत्ति" आसेवन शिक्षा पुनः(तु) नमस्कारेण विबोध इत्यादिदिनकृत्यलक्षणा, गौरवाणि जात्यादिमदस्थानानि तानि प्रतीतानि, ऋयादीनि वा, तत्र प्रभूतधनस्वजनादिभिर्गकरणमृद्धिगौरवमिहैव लाघवाय दशार्णभद्रादेरिव १ रसेपु मधुरानपानादिषु गाय रसगौरवं महादोषाय मथुरामवादेरिव २ मृदुशय्यासनाद्यभिष्वङ्गः सातागौरवं दुर्गतिपाताय शशिराजादेरिव ३। वन्दनं च ब्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा संज्ञाश्चतस्रो दश पञ्चदश वा ताश्च प्रतीताः, तथा कषः संसारः तस्यायो लाभो येभ्यस्ते कपायाः क्रोधादयः, तथा दण्ड्यते धर्मधनापहारेण प्राणी यैस्तेऽशुभमनोवाकायरूपाः दण्डाः, मिथ्यादर्शनमा निदानशल्यरूपा वा तेषु, तथा गुप्तिषु अशुभयोगनिरोधरूपासु, तथा ईर्यादिषु पञ्चसु समितिषु, चशब्दाहर तिमाद्यशेषधर्मकृत्येषु च निषिद्धकरणादिना योऽतिचारसं निन्दामीति ॥ ३५ ॥ साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाह सम्मदिट्टी जीवो, जइवि हु पावं समायरइ किंची। अप्पो सि होइ बन्धो, जेण न निद्धंधसं कुणइ॥३६॥ सम्यगविपरीता दृष्टिोधो यस्य स तथा, ततश्च जीवो, यद्यपि कथञ्चिदनिर्वहन् , पापं कृष्याद्यारम्भ, समाचरति, Jain Educat44 For Private & Personal use only Unw.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ *ASSISESEISS50*STAIGOS किंचित् स्तोकं, हुरत्र तथापीत्यर्थे, ततस्तथाप्यल्पः, पूर्व(तूर्य)गुणस्थानापेक्षया स्तोकः, सित्ति तस्य श्रावकस्य, भवति, बन्धो ज्ञानावरणादिकर्मणां, कुतः इत्याह-येनेति यस्मात् , न निद्धंधसंतिन निर्दयं कुरुते, पशुवधनिबन्धनवाणिज्यो द्यतचारुदत्तवदिति ॥३६॥ ननु स्तोकस्यापि विषस्य विषमा गतिरित्यल्पस्यापि बन्धकस्य का गतिरित्यत आह| तंपि हुसपडिकमणं, सप्परियावंसउत्तरगुणं च। खिप्पं उवसामेई, वाहिव्व सुसिक्खिओ विज्जो॥३७॥18 | तदपि यत् सम्यग्दृष्टिना कृतमल्पं पापं, सह प्रतिक्रमणेन पड्डिधावश्यकेन वर्तत इति सप्रतिक्रमणं, सपरितापं | पश्चात्तापानुगतं, सोत्तरगुणंच गुरूपदिष्टप्रायश्चितच(क)रणान्वितं, क्षिप्रमुपशमयति श्रावकः, हुरत्रैवार्थत्वात् निष्प्रतापं करोत्येवेत्यर्थः । कमिव ! इत्याह-व्याधिमिव साध्यरोगमिव, सुशिक्षितो वैद्य इति ॥ ३७॥ दृष्टान्तान्तरमाह__'जहा विसं कुदृगयं, मंतमूलविसारया । विजा हणंति मंतेहिं, तो तं हवइ निविसं ॥ ३८॥ कण्ठ्या। नवरं तंति तत्पापं, यद्यप्यसौ विषार्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमववुध्यते तथाप्यचिन्त्यो हि मणिमत्रौषधीनां प्रभाव इति तदक्षरश्रवणेऽपि गुणः संपनीपद्यते, अत्रार्थे स्थविरादृष्टान्तः___ एकस्मिन् संनिवेशेऽभूत्, स्थविरका सुदुर्गता। हंसो नाम सुतस्तस्य, वत्सरूपाण्यचारयत् ॥१॥ सोऽन्यदा बहिरुद्यानात्सायमायन् गृहं प्रति । दष्टो रुष्टेन दुष्टेन, दंदशकेन निष्ठुरम् ॥ २॥ तत्क्षणाद्विषवेगेन, सर्वाङ्गमपि । LAISRICHIESA ISABEO Jain Education a l For Private Personal use only KUjainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥९ ॥ SISUSOSASTOSSASLUSALA मावितः। पपात मूर्च्छितो भूम्यां, काष्ठवन्नष्टचेतनः ॥३॥ केनापि तजनन्यास्तकथितं साऽपि सत्वरम् । मात्रिकान्मिलयित्वाऽगात्पूत्कुर्वन्ती सुतान्तिके ॥४॥ मृतोऽयमिति मन्वानास्ते सर्वेऽगुर्यथागतम् । एकाकिन्यपि सा रात्रौ, तत्रास्थाच्छोकसङ्कला ॥५॥ कर्णमूले स्थिता तत्र, रुदत्युचैःवरेण सा । हा पुत्र! हंस ! हंसेति, वृद्धाऽश्रान्तमवोचत ॥ ६॥ तस्या एवं रुदत्याः सा, कथञ्चन निशाऽगमत् । सुप्तवत्सहसोत्तस्थौ, हंसो हंसोदये ततः ॥७॥ सजीभूतं च तं ज्ञात्वा, मात्रिकाः पुनरागताः। अपृच्छन्नस्य किं चक्रे, त्वया वृद्धे चिकित्सितम् ? ॥८॥ साऽप्यूचे हंस हंसेति, व(रु)दन्ती स्थितवत्यहम् । तेऽप्यूचुर्गारुडे मब्रेऽमूनि बीजाक्षराणि भोः!॥९॥ तदर्थमविदन्त्याऽपि, जरत्या | कर्णजापतः । खपुत्रो निर्विषीचके, प्रभावो बक्षरेष्वहो ॥ १०॥ दार्टान्तिकमाह एवं अट्ठविहं कम्मं, रागदोससमज्जियं । आलोयंतो य निंदंतो, खिप्पं हणइ सुसावओ ॥३९॥ कण्ठ्या । नवरं सुशब्दः पूजार्थः, स च षट्स्थानयुक्तस्य भावभावकत्वस्य सूचकः यथा-'कयवयकम्मो १ तह सीलवं च २ गुणवं च ३ उज्जुववहारी । गुरुसुस्सूसो ४ पवयणकुसलो ६ खलु भावओ सड्ढोत्ति' ॥ ३९ ॥ एनमेवार्थ सविशेषमाह कयपावोविमणूसो,आलोइय निदिअ गुरुसगासे।होइ अइरेगलहुओ,ओहरियभरुव्व भारवहो॥४०॥ ॥९ ॥ Jain Educatan International For Private Personal Use Only Olainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ है| सुवोधा । नवरं मनुष्यग्रहणमिह तेषामेव प्रतिक्रमणार्हत्वख्यापनार्थम् ॥४०॥ सम्प्रति श्रावकस्य बता(पढ़ाया) | रम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह आवस्सएण एएण,सावओ जइवि बहुरओहोई। दुक्खाणमन्तकिरियं, काही अचिरेण कालेणं ॥४॥ आवश्यकेनतेनेति षड्विधभावावश्यकरूपेण, न तु दन्तधावनादिद्रव्यावश्यकेन, श्रावको यद्यपि बहुरजा बहुबध्यमानकों भवति, तथापीत्यध्याहारात्, दुःखानां शारीरमानसाना, अन्तकिरिअन्ति अन्तक्रियां विनाशं, करिष्यत्यचिरेण स्तोकेनैव कालेन । अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रं तथापि परम्पराहेतुरिदमपि जायते सुदर्शनादेरिवेति ॥४१॥ सम्प्रति विस्मृतातिचारं प्रतिक्रमितुमाह| आलोयणा बहुविहा, नय संभरिया पडिक्कमणकाले।मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि ॥४२॥ है। ___ कण्ठ्या । नवरं आलोचना गुरुभ्यो निजदोषकथनं, उपचारात्तत्क(का)रणभूता प्रमादक्रियाऽप्यालोचना । पडिकमणकालत्ति आलोचनानिन्दागोऽवसरे ॥४२॥ एवं प्रतिक्रामको निन्दादीन्विधाय धर्माराधनाय कायेनाभ्युत्थितस्तस्य धर्मस्य केवलिप्रज्ञप्तस्येति वचसा कुर्व(अव)न्मङ्गलगर्भमिदमाह SCLOSESAMEERUARY Jain Education ona ForPrivate BPersonal use Only jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥९४॥ AMRODAMOHAMMARGAMANG तस्स धम्मस्स केवलिपपणत्तस्स, अब्भुट्टिओमि आराहणाए विरओमि विराहणाए तिविहेण । पडिकतो, वंदामि जिणे चउवीसं ॥ ४३ ॥ अभ्युत्थितोऽस्म्याराधनाय उद्यतोऽहं संपूर्णलाभार्थ, विरतो विराधनायाश्च निवृत्तः खण्डनायाः, त्रिविधेनेइत्यादि सुगमम् ॥ ४३ ॥ एवं भावजिनान्नत्वा त्रिलोकगतस्थापनाऽर्हद्वन्दनार्थमाह-- जावंति चेइआई, उड्ढे अ अहे अतिरिअलोए आसव्वाइं ताई वंदे, इह संतो तत्थ संताइं॥४४॥ कण्ठ्या ॥ नवरं इह संतोत्ति इह स्थितः ॥ साम्प्रतं सर्वसाधुवन्दनायाहजावन्त केवि साहू, भरहेरवयमहाविदेहे अ। सव्वेसिं तेसिं पणओ, तिविहेण तिदंडविरयाणं ॥४५॥ | यावन्तः केचित्साधवो जिनस्थविरकल्पिकादिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसंख्याः, जघन्यतस्तु द्विकोटिसहस्रप्रमिताः, भरतैरवतमहाविदेहेषु, च शब्दात्संहरणादिनाऽकर्मभूम्यादिषु च, सर्वेभ्यस्तेभ्यः प्रणतस्त्रिविधेनेत्यादि ॥९४॥ सुगमम् ॥ ४५॥ एवमसौ प्रतिक्रामकः कृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशंसयन्नाह Jain Education For Private & Personel Use Only D ainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ चिरसंचियपावपणासणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गयकहाइ वोलंतु मे दियहा ॥ ४६॥ | कण्ठ्या । नवरं कथया तन्नामोचारणतद्गुणोत्कीर्तनतचरितवर्णनादिकया वचनपद्धत्या, वोलंतुत्ति ब्रजन्तु ॥४६॥ सम्प्रति मङ्गलपूर्वकं (विकां) जन्मान्तरेऽपि समाधियोध्याशंसामाह-- | मम मंगलमरहंता, सिद्धा साहू सुयं च धम्मोय। सम्मदिट्टी देवा, दिंतु समाहिं च बोहिं च ॥४७॥ ___ मम मङ्गलमहन्तः सिद्धाः साधवः श्रुतं चाङ्गोपाङ्गाद्यागमः, धर्मश्चारित्रात्मकः, चशब्दालोकोत्तमाश्च शरणं चैते है। इति द्रष्टव्यं, अत्र च धर्मान्तर्गतत्वेऽपि श्रुतस्य पृथग्ग्रहणं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थम तथा सम्यग्दृष्टयोऽर्हत्पाक्षिका देवा भवनवास्याद्याः, ददतु प्रयच्छन्तु, समाधि चित्तस्वास्थ्यं, बोधिं च प्रेत्यजिनधर्मप्राप्तिरूपाम्, आह-ते देवा समाधिदाने किं समर्था नवा?, यद्यसमर्थास्तर्हि तत्प्रार्थनस्य चैयर्थ्यप्रसङ्गः, यदि समर्थास्तर्हि सर्वभव्येभ्यः किं न प्रयच्छन्ति ! अथैवं मन्यते योग्यानामेव ते समर्था नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः?, अत्रोच्यते, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवादादिवदेकान्तवादिनः किंतु जिनमतानुयायिनः । तच्च सर्वनयसमूहात्मकस्साद्वादमुद्रानतिभेदि, सामग्री वै जनिकेतिवचनात् । यथा घट Jain Education a l For Private & Personel Use Only ekjainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ श्राद्धप्र. ॥९५॥ Jain Education निष्पत्तौ मृदो याग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि तत्र सहकारिकारणं । एवमिहापि जीवयोग्यतायां सत्यामपि तथाप्रत्यूहव्यूहनिराकरणेन देवा अपि यक्षाम्वाप्रभृतयः समाधिबोधिदाने समर्था भवन्ति मेता - र्यादेरिवेत्यतो न निरर्थिका तत्प्रार्थनेति ॥ ४७ ॥ अधुना येषु स्थानेषु प्रतिक्रमणं भवति, तदुपदर्शनायाह पडिसिद्धाणं करणे, किच्चाणमकरणे अ पडिकमणं । अस्सद्दहणे य तहा, विवरीयपरूवणाए य ॥ ४८ ॥ ॥ प्रतिषिद्धानां सम्यक्त्वाणुत्रतादिमालिन्यहेतुशङ्कावधादीनां करणे, कृत्यानां चाङ्गीकृतपूजादिनियमानामकरणे, अश्रद्धाने च निगोदादिविचारविप्रत्यये, तथा विपरीतप्ररूपणे उन्मार्गदेशनायां इयं हि चतुरन्तादभ्रभवभ्रमणे हेतुर्मरीच्यादेखि, तस्यां चानाभोगादिना कृतायां प्रतिक्रमणं भवतीति । ननु श्रावकस्य धर्म्मकथनेऽधिका| रोऽस्ति ! अस्तीति ब्रूमः, गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य कथने को नाम नाधिकारः “पढइ सुणइ गुणेइ अ, जणस्स धम्मं परिकहेइ" इत्यादिवचनात् । तथा च चूर्णिः - सो जिणदाससावओ अठ्ठ मिचउदसीसुं उपवास केरइ, पुत्थयं च वाएइ" इत्यादि ॥ ४८ ॥ साम्प्रतमनादिसंसारसागरावर्तान्तर्गतानां सत्त्वानामन्योऽन्यं वैरसम्भवात्तत्क्षमणायाह खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूपसु, वेरं मज्झ न केाई ॥ ४९ ॥ वृत्तिः ॥९५॥ jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ Jain Educato क्षमयामि सर्वजीवानप्यज्ञानमोहावृतेन या तेषां कृता पीडा तयोरपगमान्मर्पयामि, सर्वजीवाः क्षाम्यन्तु मे दुश्चे (ष्टचे) ष्टितम् अत्र हेतुमाह - मैत्री मे सर्वभूतेषु वैरं मम न केनचित् कोऽर्थः ? मोक्षलाभ हेतुभिस्तान् सर्वान् | स्वशक्त्या लम्भयामि नैव तद्विघ्नकृतामपि विघाते वर्त्तेऽहमिति, वैरं हि भूरिभवपरम्परानुयायि, केषामिव ? कमठमरुभूत्यादीनामिवेति ॥ ४९ ॥ साम्प्रतं प्रतिक्रमणाध्ययनमुपसंहरन्नवसानमङ्गलप्रदर्शनार्थमाह । एवमहं आलोइय, निंदिय गरहिय दुगंछियं सम्मं । तिविहेण पडिकंतो, वंदामि जिणे चउवीसं ॥५०॥ कण्ठ्या | नवरं दुगुछियं सम्मति जुगुप्सितत्वात्सम्यगिति ॥ ५० ॥ इत्येवमल्परुचिसत्त्वविबोधनाय, श्राद्धप्रतिक्रमणसूत्रविवृत्तिरेषा । किञ्चिन्मया प्रकटिताsन तु विस्तरार्थो, ज्ञेयो वृहद्विवृतितो वरचूर्णितश्च ॥ १ ॥ इति श्रावकानुष्ठानविधिः ॥ ( ग्रन्थाग्रम् २७२०)॥ इत्याचार्यप्रवरश्रीमत्तपागणत्रिपथगाप्रवाहहिमवत्सानुप्रभश्रीजगच्चन्द्रचरणसरोरुहचञ्चरीकश्रीमद्देवेन्द्रसूरिप्रवरप्रविरचिता श्रावकानुष्ठानविधि मयी वन्दारुवृत्तिसंज्ञिका प्रतिक्रमणवृत्तिः । ॥ समाप्तेयं श्रीवन्दारुवृत्तिः ॥ national Page #204 -------------------------------------------------------------------------- ________________ PARENA BHAR R // इति श्रीवन्दारुवृत्तिः समाप्ता॥ श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धार ग्रन्थाङ्कः 8. OTCOMSCENEKCONCERIKAOORDER HARELIATR a isi TRA ABLEMANCE GREMI FANARTTARRREN For Private & Personel Use Only