Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020310/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ॥ श्रीजिनाय नमः॥ ॥ श्रीधर्मरत्नमंजूषा जाग १. ॥ ( कर्ता-श्रीदेवविजयगणी) उपावी प्रसिछ करनार—पंडित श्रावक हीरालाल हंसराज (जामनगरवाल ) वीरसंवत्-२४४१. विक्रमसंवत-१९७१. सने–१५१५. किं.रु.-४-७-० # श्रीजैननास्करोदय प्रेस. जामनगर. For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धर्म मंजूषा १ www.kobatirth.org. ॥ श्रीजिनाय नमः ॥ ॥ श्रीचारित्रविजयगुरुन्यो नमः ॥ ॥ श्रीधर्मरत्नमंजूषा ( दानादिकुलकटत्तिरूपा ) प्रारभ्यते ॥ ( प्रथमो नागः ) ( कर्ता — श्रीदेव विजयगणी ) Acharya Shn Kailassagarsuri Gyanmandir छपावी प्रसिद्ध करनार - पंमित श्रावक हीरालाल हंसराज (जामनगरवाळा ) ॐ नमो नानिनृपाल - संजवाय स्वयंवे ॥ विलसत्केवलालोक - लोकालोक विकासिने ॥ ॥ १ ॥ श्रेयसे श्रीमदीक्ष्वाकु — कुलालंकारकारिणे ॥ त्रैलोक्य कमलाराम - विकासैक विवस्वते ॥ ॥ २ ॥ युग्मं ॥ श्रीशांतिर्विलसत्कांति - रजखं सृजताविं ॥ भूहिश्वत्रये शांति - स्मिन कु. ॥ ३ ॥ तु विश्वविश्वक- स्वामिने नेमिनेऽर्द्धते ॥ लसल्लक्ष्मी निवासाय | नाकिने || || श्वसेन धराधीश - वंशाकाशकनास्करः । पातु पुण्यात्मनो नित्यं । श्री For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandir धर्म- पार्श्वः परमेश्वरः॥५॥ नव्यानां नद्रसंगारं । संपादयतु सर्वदा ॥ स्वर्णवर्णविराजिषाः । सदझानो मंजूना झातनंदनः ॥६॥श्रेयसे संतु वो नित्यं । गौतमादिगणाधिपाः ॥ चारुचारित्रविस्तार-सच्चम कारकारिणः ॥ ७॥ नमस्कृत्य सरस्वत्याः । पदं श्रीमशरोस्तथा ।। दानशीलतपोजाव-कुलानि विवृणोम्यहं ॥ ७॥ निर्विघ्नग्रंथपरिसमाप्तिकामनया शिष्टाचारपरिपालनाय चासन्नोपकारित्वाचरमती. र्थकृतोपकृतस्तत्स्तुतिरूपं मंगलमाचरति ॥ मूलम् ॥-परिहस्थिरज्जसारो । नुप्पाडिअसंजमिकगुरुभारो ।। खंधान देवदृसं । वियरंतो जयन वीरजिणो॥१॥ व्याख्या- परिहरियत्ति' परिहृतं त्यक्तं सर्वसावद्यत्यागााज्यस्य सारं धनकनकमणिमाणिक्यगजवाजिस्थादि येन सः, तथा 'नप्पाडियत्ति' नत्पाटितः शिरसो. ढः संयमस्य सप्तदशनेदरूपस्यैकोऽहितीयो गुरुमहान् जावो येन सः, तथा खंधान देवदृसंति' स्कंधादंसस्थलाद्देवदृष्यं देववस्त्रं वियरतो' वितरन् ददत पूर्वसंगतिकहिजायेत्यत्र विशेषणहाराच. तुर्ध्व व धर्मनेदेषु प्रधानतया पूर्व प्रतिपाद्यं दानमसूचि. 'जयनत्ति' जयतु 'वीरजिणो' वीर. [जिनश्वरमतीर्थेश इत्यदारार्थः ॥ १॥ विस्तरार्थस्तु वीरचरित्रादवसेयः. तत्र प्रथमतः पूर्वनवाख्या: For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsuri Gyanmandin धर्म- नर्व श्रीवीरदेवचरित्रं कथ्यते, यथा-ग्रामेश १ स्त्रिदतोमरीचि ३ स्मरः ४ पोटा परिवाद ५। सुरः ६। संसारो बहु -१६ विश्वति १७ रमरो १० नारायणो १५ नारकी २०॥ सिंहो २१ नै मंजना रथिको १२ भवेषु बहुशश्चक्री २३ सुरो २४ नंदनः । श्रीपुष्पोत्तरनिर्जरो २६ ऽवतु जवाहीर २७ त्रिलोकी गुरुः ॥१॥ प्रथमो नवः अस्यैव जंबूहीपस्य प्रत्यग्विवेहविजूषणे महावप्रे विजये जयंती नाम पुर्यस्ति, तस्यां पुर्या म. हासमृठो दो िर्येण नवो जनार्दन व शत्रुमर्दनो नाम राजास्ति, तस्य राज्ञः सेवकः स्वामिसेव. कः स्वामिनक्तोऽकृतपराङ्मुखो दोषान्वेषणविमुखो परगुणग्रहणतत्परो नयसारानिधानो ग्रामचिंत. कोऽस्ति. सोऽन्यदा पृथ्वीपतेः शासनात्सपाथेयो दारुकमादातुं शकटश्रेणिमादाय वने गतः, तस्य वृदाश्छेदयतो विप्रहरसमये व्योग्नि तपनो जठरेऽमिरिवाधिकं दिदिपे, यतः-देहस्नेहस्वरमधुरताबुछिलावण्यलज्जाः। प्राणोऽनंगः पवनसमता क्रोधहानिर्विलासाः ॥ धर्म्य शास्त्रं सुरगुरुनतिः शौ. चमाचारचिंता । नक्तापूर्ण जठरपिठरे प्राणिनां संजवंति ॥१॥ तदानीं समयझैः सेवकैस्तस्य कृते मंम्पोपमस्य तरोरथः सारा रसवती निष्पादिता, कृतस्नानविलेपनो नयसारः सेवकै!जनाय For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म-निमंत्रितो मनस्येवमचिंतयत्-यदि कश्चिदतिथिः क्षुधितस्तृषितो वात्र समागबेत्तदा वरं भवति. एवं चिंतयतस्तस्य केचन साधवः क्षुधितास्तृषिताः श्रांताः सार्थान्वेषणतत्पराः समाययुः, तान मु. मंजूषा नीन दृष्ट्वा मुदमापन्नो नयसारो वंदित्वैवमपृचत्, भो मुनयोऽस्यामटयां यूयं कथं समागताः? य. तोऽत्र शस्त्रिणोऽप्येकाकिनो न पर्यटंतीति नयसारेण पृष्टाः संतस्ते प्रोचुः, राजन ! वयं पुरा सार्थन समं प्रस्थिताः, परं निदार्थ यावद् ग्रामे प्रविष्टास्तावत्सार्थोऽन्यत्र ययौ, सार्थभ्रष्टाश्च वयमत्र समागताः, तत श्रुत्वा नयसारोऽब्रवीदहो सार्थेशो निःकृपः, यतः सह प्रस्थितान साधून मुक्त्वान्यत्र ययौ. एवमुक्त्वा नयसारो मुनीन प्रति पुनरब्रवीत, नो साधवो मत्पुण्यादत्र यूयमागताः, इति कथयित्वा तान् मुनीन नोजनस्थानं निन्ये. ततः शुझानपानः सार्थोपनीतैः प्रत्यलाचयत. साधवोऽपि तत्र ग. त्वा विधिपूर्वकमजुंजत, नयसारोऽपि स्वस्थाने गत्वान्नादिकं भुक्त्वा मुनिसमोपे गत्वैवमवदत्, जो मुनयो मया सह यूयं चलत? यथा नवतां पुरो मार्ग दर्शयामि, मुनयोऽपि तेन सह चलिताः, क्रमेण नगरप्रत्यासन्नतरोरधश्चोपविश्य नयसारस्य जिनप्रणीतं धर्म जगः, यथा सर्वस्त्यक्तरागादि-दोषस्त्रैलोक्यपूजितः ॥ यथास्थितार्थवादी च । देवोऽर्हन परमेश्वरः ।।१।। For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- महाव्रतधरा धीरा । भैक्ष्यमात्रोपजीविनः ॥ सामायिकस्था धर्मोप-देशका गुरखो मताः ॥२॥ गतिप्रपतत्प्राणि-धारणाधर्म नच्यते ॥ संयमादिर्दश विधः । सर्वझोक्तो विमुक्तये ॥ ३॥ स. मंजूषा म्यक्त्वमूलानि पंचा-व्रतानि गुणास्त्रयः॥ शिदापदानि चत्वारि । व्रतानि गृहमेधिनां ॥४॥ ततः स नरसारः सम्यक्त्वमूलं दादशवतरूपं श्राद्यधर्म समासाद्य स्खं धन्यं मन्यमानस्तान प्रणम्य वलित्वा दारूणि राज्ञे प्रेषीत् , स्वयं तु स्वग्रामेऽगात, तदिनादारभ्य महाधर्मपरायणो नव तत्वानि चिंतयन महामनाः कतिचिवर्षाणि धर्म पालयामास. ततः स नयसारः स्वायुःपर्यते विहिताराधनो नमस्कारपरायणो मृत्वा द्वितीयनवे सौधर्मदेवलोके पब्योपमस्थितिकः सुरोऽनवत्. तृतीयनवःश्रीमदयोध्यायां श्रीयुगादिदेवकृते कृतायां श्रीऋषभस्वामिसृनुर्नवनिधीश्वरश्चतुर्दशरत्नाधिपतिनरत. नामा चक्रवर्त्य ऋत. तत्र नयसारो ग्रामचिंतकजीवः प्रथमवर्गाच्च्युत्वा मरीचिव्याप्तदेहत्वान्मरीचिनामा तस्य भरतस्य पुत्रो जातः, क्रमेण वर्धित नद्यौवन याद्ये समवसरणे प्रनोर्महिमानं देवैः क्रियमाणं निरीक्ष्य स्वाम्यंतिके धर्म चाकर्य सम्यक्त्वलब्धधीर्वतमाददे. सम्यग्झानवान पंचसमिति विगुप्तियुक्तो निःकषायो जितेंद्रियः स्थविराणां पुरोगानि पठन्नेकादशांगपाठी ऋषनस्वामिना सार्ध For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा धर्मः विहरतिस्म, एवं कियान कालो गतः. एकस्मिन् दिने स मरीचिनामा साधुः स्वेदा/नृतशरीरस्तृषार्ता ग्रीष्मर्तुना पीमित नष्णांशु खरकिरणतप्तगात्रश्चारित्रावरणोदयादिति चिंतयतिस्म. किं त्यजामि व्रतं? परं त्यक्तवतो लोके ल. कामि, अतोऽयं मयोपायो लब्धो येन व्रते क्लमो न भवति, अमी साधवस्त्रिदंडविरताः, दंमैर्निर्जि तस्य मे करे त्रिदंमलाउनं गवतु, अमी झुंचितकेशा मुनयः, मम क्षुरमुंडिते शिरसि कलंकसूच नाय शिखा नवतु. थमी महाव्रतधराः, ममाणुव्रतानि भवंतु, अम्युपानऽहिताः, मम पादत्राणं न. वतु. मुनयोऽमी निष्कंचनाः, मम मुद्रिकामात्रेण सकिंचनत्वं नवतु. साधवोऽमी विगतमोहाः, मम मोहबन्नस्य उत्रं भवतु. साधवोऽमी शीलेन सुगंधाः, निःशीलत्वेन गैधत्वान्मे श्रीखंडतिलकं न. वतु. श्रमी शुक्रवस्त्रा निष्कषायाश्च महर्षयः, मम कषायणः कषायाणि वासांसि नवंतु. अमी चा. रित्रेण पवित्रगावाः, मम तु मितजलेन स्नानादिकं नवतात. एवं स्वनिर्वाहहेतवे लिंगं विकल्य पारिवाज्यं प्रतिपन्नवान मरीचिः क्वेशकातरत्वात्. तं तादृग्वेषं दृष्ट्वा खिलो जनो धर्ममपृचत्, सोऽपि तेषां पुरतः साधुध जिनोदितं समाचख्यौ. तथा धर्माख्यानप्रतिबुझान नव्यांश्च स्वामिने समर्पः For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मंजूना 9 www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir यामास, इत्याचारः स मरीचिः स्वामिना समं विजहार. ratna दिने श्रीदेवो विनीतायां पुरि समवासार्षीत्, तव वंदनार्थमागतो नरतः परं नमस्कृत्य पृछतिस्म, हे स्वामिन्नस्मिन् नरतेऽर्हच विविष्णुप्रति विष्णुबलाः कति भविष्यतीति स्वामिना यथास्थिते प्रोक्ते पुनर्नरतोऽब्रवीत्, हे तातास्यां पर्षदि त्वमिव कश्चित्तीर्थक्रुद्धावी वर्तते ? स्वाम्याख्यत्रो जस्त ! यं तव पुत्रो मरीचिनामा पारित्राज्यप्रवर्तकश्वरमतीर्थकरो वीरनामा भावी, प्रथः शार्ङ्गभृत त्रिपृष्टनामा पोतनपुरे जावी, तथा महाविदेहेषु मूकापुर्वी प्रियमित्रनामा चक्रभृद्वावी. तत् श्रुत्वा जस्तो मरीचिसमीपे गत्वा प्रदक्षिणीकृत्य वंदित्वैवमवोचत्, जो मरीचे! तव पारित्राज्यं नाहं वंदे, किंतु त्वमिद जारते श्रीवीरोऽईन् जावीति वंद्यसे, तमित्युक्त्वा वंदित्वा स्वामिनं च प्रणम्य मुदितमना जस्तो विनीतां पुरीं प्रविवेश पथ तदाकर्ण्य मरीचिर्जुजास्फोटं कृत्वा नृत्यन्नेव वाचमुवाच यदादिमो विष्णुर्मूकायां नगर्यो चक्रवर्ती चरमोऽश्वादं जविष्यामीत्यपरेण मे पर्याप्तं, 5ति कथयित्वा जातिमदमकरोद्यथा - याद्योऽहं वासुदेवानां । पिता मे चक्रवर्तीनां ॥ पितामहस्तीकृता - महो मे कुलमुत्तमं ॥ १ ॥ एवं जातिमदं कुर्वन् । जामास्फोय्यन मुहुः ॥ नीच गोत्रा - For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sun Kailassagarsur Gyanmandir राजपा पाट्यमा धर्मः | निधं कर्म । मरीचिः समुपार्जयत ॥॥ स मरीचिः श्रीऋषजदेवनिर्वाणा साधुन्निः सार्ध । विहरन् नव्यान प्रबोध्य साधुसन्निधौ प्राहिणोत्. सोऽन्यदा व्याधिग्रस्तोऽयमीति कृत्वान्यसाधुनिर| पाव्यमानो मनस्येवमचिंतयत्, अहोऽमी साधवो निर्दादिण्याः कृपोशिताः परमार्थपराङ्मुखा वि. नीतमवि मां नेदंते, तर्हि मम पालनं दूरेऽस्तु, यतः कंचिबिष्यं करोमि, यो मम परिचारको न. वति. एवं ध्यायन विधिवशात्स स्वस्थो जातः, तस्य कपिलनामा कश्चित्कुलपुत्रको मिलितः, तं च धर्मार्थिनं ज्ञात्वा मरीचिराहतं धर्ममकथयत्. तेनोक्तं त्वमेवंविधं किं धर्म न करोषि ? मरीचिनोक्तमहं धर्म कर्तुं न समर्थः, कपिलेनोक्तं वन्मार्गे किं धर्मो न विद्यते ? तं जिनधर्मालसं झात्वा स्व. शिष्यमिबन्निति जगौ, जिनमार्गे यथा धर्मोस्ति तथा मम मार्गेऽपि धर्मो विद्यते. श्याकर्ण्य समरीचिशिष्यो जातः. अनेन दुर्गाषितेन मरीचिः सागरकोटाकोटिमितं संसारमार्जयत. तविष्यः कपिलो मिथ्याध. मोपदेशकोऽनवत. एवं मरीचिः संसारं समुपायं विहितानशनस्तदनालोच्य मृतस्तुर्यनवे ब्रह्मलो. | के दशसागरायुः सुरोऽनवत्. कपिलोऽपि सूर्यादिशिष्यान् स्वकीयमाचारमुपदिश्य मृत्वा ब्रह्मलोके For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूपा LU धर्म | देवोऽभवत् स कपिलदेवोऽवधिज्ञानेन ज्ञात्वा भृतलेऽन्येत्य शिष्यमोहात्स्वयं कृतं सांख्यमतं सूर्यादिशिष्यानबोधयत्, तद्दिनादारभ्यास्मिन लोके सांख्यमतं प्रवृत्तं. पंचमनवे मरीचिदेवजीवो कोल्लाकसन्निवेशेऽशीतिपूर्वलदायुः कौशिकाख्यो ब्राह्मणोऽनवत, सोंते त्रिदंडी नृत्वा मृत्वा षष्टवे देवो जातः ततयुत्वा बहून् जवान त्वा सप्तमनवे स्थूणाख्ये सन्निवेशे पुष्पमित्रानिधानो हिजोऽनृद् तिपूर्वलाः, तत्रापि तापसो भूत्वाष्टमनवे सोधर्मे मध्यमस्थितिकः सुरोऽनृत. ततोऽपि च्युनवनवे चैत्यसन्निवेशेऽभिद्योत द्विजोऽनवत्पूर्वलदचतुःषष्ट्यायुष्कः, तत्रापि त्रिदंडी ला मृवादशमभवे ईशाने मध्यमायुः सुरोऽगवत्. एकादशनवे मंदिरसन्निवेशेऽमितिरिति नामा पट पंचाशत्पूर्वायुष्को विप्रो जातः सोऽपि विदंमी त्वामृतो द्वादशनवे सनत्कुमारे मध्यमायुः सुरोऽनवत्. ततश्युत्वा त्रयोदशनवे श्वेतांबिकापुर्वी भारद्वाजो द्विजोऽनवच्चतुश्चत्वारिंशत्पूर्वलक्षायुः, तत्रापि त्वामृतश्चतुर्दशभवे महेंद्रकल्पे मध्यमस्थितिकः सुरोत् ततश्युत्वा नवं जां पंचदशनवे राजगृहे स्थावरो द्विजोऽनृच्चतुस्त्रिंशत्पूर्वलक्षायुष्कः, सोऽपि त्रिदंमी त्वा विपद्य hard ब्रह्मलोके मध्यमायुः सुरोऽनवत्. ब्रह्मलोकाच्च्युत्वा बहून् जवान प्रांत्वा यत्रोत्पन्नस्तदा For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir धर्मः | दाह-सप्तदशनवः-राजगृहनगरे विश्वनंदी राजा, तस्य लघुजाता विशाख ऋतियुवराजोऽस्ति, त. .. योईयोई पल्यौ प्रियंगुसुंदरीधारिणीनाम्न्यौ, तयोर्दयो? पुत्रौ, तत्र राजपुत्रो विशाखनंदी १ युव. मंजूषा राजपुत्रश्च मरीचिजीवो विश्वनतिरिति जातः श्तश्चैकस्मिन दिने नद्यौवनो विश्वतिः सांतःपुरः पुष्पकरंडकाख्ये वने रेमे नंदनवने सुरकु मार श्व, तदानीं विशाखानंदी राट पुत्रः क्रीडेच्नुरिपालनिवास्तित्वात्प्रवेशमलनमानो हारपाल . व तत्रैवास्थात्, एतत्स्वरूपं पुष्पदासीतो मत्वा राझ्या स्वपुत्रपरानवो राजाग्रे निवेदितः. स्त्रीहितका मनया राजा कपटेन प्रयाण नामवादयत्. ऋजुर्विश्ववृतिवनात्समागत्य राजानं व्यजिझपत हे ता. त!वं गृहे तिष्ट स्वस्थचित्तः? संग्रामार्थमहमेव यास्यामीति, पश्चाविश्ववृतिः सर्वमसत्यं झात्वा पु. नस्तत्रैव पुष्पकरंडकास्ये वने गतः, तदानीं हारपालेनोक्तं मध्ये विशाखनंदी राजपुत्रोऽस्ति, तत् श्रुत्वा विश्ववृतेः कोपो जातः, अहोऽहं राझा मायया वनाद्वहिष्कृतः, हाःस्थ पुरत इत्युक्त्वा मु. ष्ट्या कपिलवृदं ताडयित्वा सर्वाणि फलान्यपातयत्, यतः-पातयामि शिरांस्येवं । सर्वेषां नवता. | मपि ।। ज्यायसि ज्यायसी ताते । न चेद्भक्तिनवेन्मम ॥ १॥ जो गैरीदृग्वंचनाद्यैर्ममालमिति स For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मःब्रुवन संवृतिमुनिपादांते गत्वा स व्रतमुपाददे. तं प्रवजितं ज्ञात्वा सावरजो राजा समागत्य नत्वा दमयित्वा च जोमाय निमंत्रयामाम. साधु जोगमनितं ज्ञात्वा पो गृहमगमत, गुरुणा सार्ध मु. मंजूषा निरन्यत्र व्यहार्षीत्. गुर्वनुयैका कित्वविहारेण विहरन् स मथुरां प्यो, तदा तन्नृपात्मजामुद्दोढं विशाखनंद्यागात्, विश्वभूतिसाधुरपि मासदपणपारणके तां पुरी प्राविशत, मार्गे च धेन्वाकृष्टो न. मौ पपात. तदा स कपिलपातनदम तवौजः व गतमिति विशाखनंदिसेवकैः स हसितः, तदा स. कोपः साधुस्तां गां श्रृंगे धृत्वा मस्तकोपरि ऋधात्रामयत् , निदानं च चकार, ययानेन तपसा न. यिष्टवीर्योऽस्य मृत्यवे च नवांतरे यासमिति कोटिवर्षायुः संपूर्य तन्निदानमनालोच्य मृतोऽष्टादशे नवे महाशुक्रे सप्तमदेवलोके प्रकृष्टायुः सुरोऽनवत्... श्तश्चात्रैव जरते पोतनपुरे नगरे जितशतुनामा राजा नृत्, तस्य राझो भद्रा नाम राझी, तयोः पुत्रश्चतुःस्वप्रसूचितो बलन्द्रोऽचलानिधानोऽभवत्. पुनस्तस्य जितशत्रुराझो मृगावतीनाम्नी पु. त्र्यनूत. तामत्यंतरूपवती यौवनवतीं च दृष्ट्वा मात्रा प्रेषिता सा सनामध्ये गत्वा पितुरुत्संगे स्थिता. | तडूपमोहितो राजा पुरीवृधानाहय पृडतिस्म. नो महाजनाः! अस्यां रत्नग यां यानि रत्नानि For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir । जायते तानि कस्येति निर्णयं कृत्वा वृत? तवचः समाकर्य तैरुक्तं तानि तवैवेति. तवचनमुपादामंजूषा य स स्वीयां मृगावती पुत्री परिणतुं सज्जो जातः. तद् दृष्ट्वा लज्जिता लोकाः स्वस्थानं जग्मुः. तदानीं राजा च तां मृगावती कन्यां गांधण विवाहेन पर्यणैषीत. लज्जाकोधाकुला नादेवी म. हीपतिं मुक्त्वाचलेन पुत्रेण सह निर्गत्य दक्षिणापथे प्रयया. तत्र माहेश्वरी नवीनां पुरीं कृत्वा बलदेवो मातरं संस्थाप्य पुनः पितुरंतिके जगाम. तत्पिता प्रजायाः पतित्वेनाखिलैर्जनः प्रजापतिरिति प्रोचे, अहो बलीयान कर्मपरिणामः ! विश्वनतिजीवः शुक्रदेवलोकाच्च्युत्वैकोनविंशतितमनवे म. हादेव्या मृगावत्याः कुदो सप्तस्वप्नेन सूचितः पुत्रत्वेन विषणु नावनोत्पन्नः, काले सुदोहदैः सूनुः सु षुवे, त्रिकरंडकपृष्टत्वात् त्रिपृष्ट इति तस्य नाम दत्तं. प्रशीतिधनुःप्रमाणदेहः सोऽचलेन सह क्रीडां कुर्व नधीतसकलकलः क्रमेण यौवनं प्राप्तः. विशाखनंदिजीवोऽपि नवं ब्रांत्वा तुंगगिरौ मृगाधिपो जातः, शंखपुरदेशे चोपद्रवं कुर्वन स सुखेनास्थात्. तदानीमश्वग्रीवेन नुजा कश्चिन्नैमित्तिकः पृष्टो यथा नो दैवज्ञ! मम मृत्युः कुतो जावी? दैवज्ञेनोक्तं श्रृयतां यथा-हंता स ते चंम्वेगं । यो दूतं. र्षयिष्यति ॥ मारयिष्यति यस्तुंग-गिरिसिंह च हेलया ॥१॥ तत श्रुत्वाश्वग्रीवः शंखपुरे शाली। For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | नवापयत, तद्दार्थ च वारकेण महीपतीनादिदेश. इतः सोऽश्वग्रीवः प्रजापतेस्तौ पौत्रौ महावीर्या - वषीत, तस्मै च स स्वचंडवेगं दूतं प्रेषीत्, तदानीं पुत्रयुक्तः प्रजापतिर्नृपो नाट्यं कारयन्नासीत्, मंजूषा क्षुमितः प्रजापतिः, नाट्यरंगे च जंगो जातः, तं रंगभंगं दृष्ट्वा कुपितौ तौ त्रिपृष्टाचलौ स्वान्नरानू१३ चतुः, यथा कार्ये कृत्वा व्रजन्नयं दूतोऽस्माकं झापनीयः पथ प्रजापतिना मानितः पूजितो विसृष्टो दृतो निजैर्नरैस्तान्यां ज्ञापितः कुमारी मार्गार्थे गत्वा टैस्तमकुट्टयतां तत्सहायास्तु काकवत्पला - यांचक्रिरे, तत्प्रजापतिना राझा ज्ञातं, जीतेन राज्ञा स पुनर्गृहे समानीतः, भृशं सत्कृत्यैवं जातिश्र, जो चंमवेग ! कुमारयो ईर्विनयत्वं स्वाम्यग्रे न वाच्यं यतः संतो नतवत्सला जवतीत्युक्त्वा वि सृष्टो दृतः स्वस्थानं गतः राज्ञोऽग्रे गत्वालीकाख्यानकात्रेण दृतेन यथातथमुक्तं, तत् श्रुत्वा कुपि तेनाश्वग्रीवेण तस्मिन् वर्षे शालिरक्षार्थ शंखपुरे प्रजापतेरुक्तं, तदादेशं ज्ञात्वा प्रजापतिपुत्रौ तत्र गतौ, शालिगोपकैरुक्तं जो कुमारौ ! चतुरंगचमूचकैः सिंहो महता कष्टेन रयते. युवां दावेव ब्रातरौ कथं रथः ? तान्यामुक्तं नो शालिगोपकाः ! सिंहं दर्शयत ? यथा तस्य जयं वयं स्फेय्यामः, ततस्ते तुंगाचलगुहागतं तं सिंहमदर्शयन् रामशार्ङ्गिणौ रथारूढौ तां गुहां जग्मतुः तत्र गुहापार्श्व- । For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्मः। योजना नच्चैः कलकलं चक्रुः, तं श्रुत्वा स केसरी जूंनादिविदीर्णवको गुहातो विनिर्गत्य सन्मुख मागात् , तमापतंतमरथिनं च दृष्ट्वा त्रिपृष्टो रथमत्यजत्, तं निरस्त्रं दृष्ट्वा त्रिपृष्टः शस्त्राण्यप्यत्यजत्, तत्प्रेय जातजातिस्मृतिः केसर्यचिंतयत, अहो महदाश्चर्य यदेकोऽयं मद्गहाहारे समागात, हितीयं १४ स्थाइत्तर्ण, तृतीयं च शस्त्रमोचनं, अहोऽस्य मदांधत्वं ! तर्हि हनम्येनमेवं चिंतयित्वा व्यात्ताननः सिं. हस्पृिष्टोपरि धावितः, त्रिपृष्टोऽपि तमापतंतं दृष्ट्वा क्रोधाकुलः करायां तस्योष्टौ : गृह्य तं जीर्णवस्त्र वत्पाटयामास, तदानी देवतास्तस्योपरि पुष्पाभरणवस्त्राणि ववृषुः, लोकाश्च विस्मयं प्राप्ताः साधु साविति तं तुष्टुवुः, अहोऽहं कुमारेणानेन कथं मारित इत्यमर्षेण विधा नृतमपि स्फुरतं तं दृष्ट्वा सारथिना गौतमजीवेन स श्याश्वासितः, नो सिंह! खं खेदं मोहह ! पशुसिंहस्त्वमेष तु नृसिंहः, अत एवापमानं मुधा धत्से. तत् श्रुत्वा तुष्टमनाः स मृत्वा चतुर्था नरकावन्यां नारको जानः. त. चर्म गृहीत्वा कुमारी चलितौ स्वपुरंपति, ग्राम्यानित्यूचतुश्च, यथा-शालीन खाद यथेष्टं त्वं । वि. श्वस्तस्तिष्ट संप्रति ॥ यसौ हृदयशव्यं ते । केसरी यन्निपातितः ॥ १॥ इति चाश्वग्रीवाय कयनी | यमित्युक्त्वा तौ पोतनपुरे गतो. अश्वग्रीवो जनमुखात्तद् छात्वा नीतस्तो कुमारी दृतेनाजुहवत् , For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | प्रजापतिना तौ कुमारौ प्रेषितौ ततो यो त्रिपृष्टाश्वग्रीवयोर्युद्धं जातं युद्धे जायमाने त्रिपृष्टेन स्व. चक्रेण दतोऽवग्रीवः, त्रिपृष्टस्य राज्यं जातं, सुखेन च स राज्यं करोति.. मंजूषा १५ एकस्मिन् दिने केचन गायना निशायां तत्पार्श्वे गानं कुर्वेतिस्म, तेन शय्यापाल कस्योक्तं म यि शयाने एते गायना विसृष्टव्याः, राशि निद्रायमाणे गानलुब्धेन शय्यापालेन गायना न विसृ शः, जागरितो राजा, पृष्टं च जो शय्या पालक ! गायनाः कथं न विसृष्टाः ? सोऽप्यूचे गीत खोजतः, तत् श्रुत्वा कुपितो विष्णुः प्रजाते तस्य कर्णयोस्तप्तं वपु क्षेपयत् तेन कर्मणा च स वेद्यं कर्म न्यकाचयत, पन्यदपि पापकर्म कृत्वा स चतुरशीत्यब्दलदायुः प्रतिपाल्य मृत्वा सप्तमावन्यां विंशतितमनवे नारको जातः, पचलोऽपि प्रव्रज्य केवलं लब्ध्वा शिवं ययौ एकविंशतितमनवे त्रिपृष्ट at का केसरी जातः, ततो मृत्वा द्वाविंशतितमनवे स चतुर्थ नरकं ययौ ततो निर्ग यशोवान् त्वा मनुष्यं जन्म च प्राप्य महत्पुण्यं चोपार्थ्य त्रयोविंशतितमनवेऽपर विदेहे कार्याधनंजयस्य राज्ञो धारिण्याः पट्टराश्याः कुक्षौ चतुर्दशस्वमसूचितः पूर्णमासि संपूर्णलक्षणः सूनुर्जातः, जातकर्मकरणानंतरं पितरौ प्रियमित्र इति तन्नाम चक्रतुः पित्रोः मनोरथैः सार्धं क्रमेण For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | ववृधे. संसारनिर्वितो धनंजयो राजा प्रियमित्रं पुत्रं राज्ये निवाय स्वयं च दीक्षामुपाददे. प्रियमि. चक्री समुत्पन्नचतुर्दशरत्नः पटखमं विजेतुं चक्रानुगोऽचलत् क्रमेण षट्खमं साधयित्वा प्रियमि. चकी मूकान गर्यो समागात्, द्वादशवार्षिकश्च तस्य राज्याभिषेको जातः, कोटिवर्षोन चतुरशीतिपू ४६ |र्वलदायुः प्रतिपाय पोट्टिलाचार्यसमीपे च धर्मे श्रुत्वा दीक्षां लावा कोटिवर्षे यावत्प्रव्रज्यां पाल्य मृत्वा चतुर्विंशतितमनवे शुकदेवलोके सर्वार्थसिद्धिविमाने स देवो जातः, पंचविंशतितमनवे दे वाच्यत्वे ते त्रापुर्वी जितशत्रोर्नद्रादेव्याः कुक्षौ नंदनो नाम नंदनोऽजनिष्ट, तं पुत्रं रा ज्ये यस्य जितशत्रुराट् परित्रज्यामुपाददे, नंदनो रामलोकानां हृदयानंदो वसुंधरां पाकशासन - व यथाविधि शशास चतुर्विंशतिवर्षाणि जन्मतो व्यतीत्य विरक्तो राट पोट्टिलाचार्यसमीपे व तमाददे, ग्रामाकरपुरादिषु गुरुणा सार्धं व्यहार्षोत्. एकधर्मरतः, खार्त्तरौद्रध्यान विवर्जितः सदा त्रिदंडरहितः, चतुर्धर्मपरायणः, पंचत्रतैर्युक्तः, पजीवनिकायरक्षकः, सप्तजीस्थानवर्जितः, विमुक्ताष्टमदस्थानः, नवागुप्तिकः, दशविधधर्मधारकः सम्यगेकादशांगभृत, तपो द्वादशधा कुर्वन्, द्वादशप्र तिमारुचिः, एवंविधः स नंदनसाधुर्लक्षवर्ष यावन्मासदपणमा सदपणैः पारणकमकरोत् तत्रैकलदा For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्मः। वर्षदीदायां मासदपणानि यथा-कारसलका। असीसहस्सा य छसयपणयाला ॥ मासका | वणा नंदण-मि वीरस्स पंचदिणा ॥ १॥ अद्भक्त्यादिनिर्विशतिस्थानकैः स दुरजै तीर्थकनामकर्मार्जयामास. आयुरंते सम्यगाराधनां कृत्वा साधून साध्वीश्च दमयित्वा पष्टिदिनान्यनशनं पातयित्वा पंचविंशत्यब्दलदायुः परिखाव्य मृतः पाविंशतितमे नवे प्राणतदेवलोके पुष्पोत्तरना. ग्नि विमाने नपपादशय्यायामुदपद्यत, पंचविधपर्याप्तिपर्याप्तो निष्प शरीरः शय्यायामुपविष्टो देवर्षि दृष्ट्वा मनसि मुदमापनश्चिंतयति, अहो! प्रजावोऽहधर्मस्य ! अवधिझानेन च पूर्वनवमपश्यत्. त. पसः प्रजावं ज्ञात्वा व्रतपालनं च सम्यगालोच्य पुनः पुनरर्हधर्म देवसजायां वर्णयति. अथ तहिमानवासिनो देवास्तंप्रति प्रतिपादयंति यथा दं विमानं जवतो । वयमाझाकराः सुराः ॥ अमन्युपवनान्युच्चै-रमूमज्जनवापयः ॥ १॥ दं च सिहायतनं । सुधर्मेयं महासना ॥ मज्जनौकोऽलंकुरुष्वा-निषेकं कुर्महे यया ॥२॥ एवममरैरुक्तः स मज्जनौकसि गत्वा सिंहासने सपादपीठे निषसाद. तवामरैर्दिव्येन पयसानिषि | क्तः, ततोऽलंकारनिकेतनं गत्वा देवदूष्यवस्त्रपरिधानपूर्व कृतांगरागो जुषणषितः. ततो व्यवसाय. For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | सां गत्वा पुस्तकं वाचयित्वा पुष्पादिसामग्री समादाय स सिद्यायतने गतः तत्र प्रतिमानामष्टो तरशतमर्चयित्वा नवीनैः स्तोत्रैः स्तुत्वा च ववंदे, य सुधर्मसभायां गत्वा स नाट्यमकारयत्. ए. वं दिव्यान् भोगान् गुंजानोऽसौ विंशतिसागरोपमा एयायुः परिपूरयामास इति पूर्वनवाः कथिताः. सप्तविंशतितमे वे श्रीवीरो जातस्तचरित्रं यथा १० इतश्चास्मिन् जंबूद्वीपे नरतक्षेत्रे ब्राह्मणकुंडग्रामे कोडालसगोव ऋषदत्तो नाम ब्राह्मणोऽस्ति. तस्य जालंधरकुलोत्पन्ना देवानंदा नाम गार्यास्ति नंदनजीवो दशमदेवलोकाच्च्युत्त्रोत्तराफाल्गु नथे निशाकरे व्यापादश्वेतपष्ट्यां तस्याः कुक्षाववातरत् तदानीं सा देवानंदा मांश्चतुर्दशस्वमानद्रादीत, यथा-गय १. वसह २ सीह ३ व्यजिसे ४ | दाम ए ससि ६ दिलयर 9 कयं कुंनं ५ ॥ पनमसरं १० सागर ११ । विमाणनवण १२ यच्च य १३ सिहं च १४ ॥ १ ॥ ततस्तया देवानंदावाह्मण्या ऋपनदत्तस्याग्रे गत्वा विज्ञप्तं, ग्रहो स्वामिन्मयैते स्वप्ना दृष्टाः एषां किं फलं नदिष्यति ? तेनोक्तं तव महान पुत्रो जावी. तत् श्रुत्वा हर्षिता ब्राह्मण] तं गर्भं परिवहति तद्ग भावस्तस्य गृहे महती ऋता एवं काले गति स्वामिनि गर्नस्थिते शतिदिवसेषु For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा धर्म: व्यतीतेषु सौधर्माधिपतेरासनमकंपत. ततः सौधर्मेंद्रोऽवधिना देवानंदागनातं प्रतुं ज्ञात्वा सिंहास नात्समुन्गय सप्ताष्टपदानि सन्मुखं गत्वा शकस्तवं कृत्वैवमचिंतयत्. अर्हचक्रिवासुदेववनदेवा नत्त मकुनेषुत्पद्यते. यत्पुनरयं जिनो मरीचिजन्मनि कुलमदं कृतवान्, तेन नोचकुतेषूत्पन्नः. अथास्माकं तं महाकुले क्षेप्तुमधिकारोऽस्ति, अतोऽहमपि गर्नपरावर्त कारयामि. अयावधिज्ञानेन क्षत्रियकुंमग्रामस्वामिनं सिघार्थदात्रियमीदवाकुवंशविषणं, तस्य गृहे च प. ट्रराकी मतीमुख्यां त्रिशलाख्यां गुर्विणी झात्वा स पदात्यनीकपति हरिणैगमेषिणं देवं समाकार्य: वमादिशत. जो हरिणैगमेषिन् ! गर्नपरावर्त विधेहि ? तथेति कृत्वा तेन देवेन कृष्णाश्विनत्रयोद. श्यां हस्तोत्तरास्थिते चंडे देवानंदात्रिशलयोर्गनव्यत्ययः कृतः. ततस्तुष्टमना देवः स्वस्थानमगमत्. तन्निशायां सा देवानंदा तान महास्वप्नांस्त्रिशलादेव्या हृतानद्रादीत्. अथ सा राझी त्रिशला पूर्वोक्तांस्तान स्वप्नानपश्यत् , यथा-गजो १ वृषो २ हरिः ३ सानि-षेकश्रीः । सक ५ शशी ६ र. विः॥ महाध्वजः पूर्णकुंजः ए | पद्मसरः १० सस्त्पितिः ११ ॥ १॥ विमानं ११ रत्नपुंजश्व १३ । निमोमि १४ रिति क्रमात् ॥ ददर्श स्वामिनी स्वप्ना-न्मुखे प्रविशतस्तदा ॥१॥ तहि. For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १० धर्म- नादारन्य मुदिता देवी त्रिकाला गर्न दधार. प्रनी गर्नस्थे शकाझ्या जुंगकामराः सिघार्थवेश्ममंजूषा नि योयो निधानानि समानीय न्यधुः. तथान्ये राजानः प्राभृतपाणयः पुरः प्राभृतानि मुक्त्वा प्रणेमुः. स्वामिनः प्रनावात्तत्कुलं सिघार्थराजगृहं चातिशयेन ववृधे. गर्नवासस्थितो वीरो मातृमो. हात्सलीनांगः स्थितो ध्यानस्थयोगिवत. तदानीं त्रिशला चिंतयति नष्टो मे गर्भो गलितो वेत्यादि चिंतयंती रुदती प्रकृतिजनांश्च रोदयंती शोकसागरे निममज्ज. तत्प्रभृति तत्कुलं शोकसंकुलं वि. झाय स्वामिना किंचित्स्पंदितं. हर्षितः सिधार्थः, हर्षिता त्रिशला, गर्नस्पंदनशंसनात्सर्वैरपि हर्षितं. अहो मातापित्रोर्मोहः : अतो मातापित्रोर्जीवतोरहं प्रव्रज्यां नोपादास्ये इत्यनिग्रहं स सप्तमे मा. सि जग्राह. अथ प्रसन्नासु दिक्षुच्चेषु च ग्रहेषु, प्रदक्षिणानुकूलेषु मिसर्पिषु मारुतेषु, प्रमोदप्रणेषु च जगत्सु, जयिषु शकुनेषु, अर्धाष्टमदिवसेषु नवसु मासेषु गतेषु, चैत्रशुक्लत्रयोदश्यां तिथौ, हस्तोत्त रागते चड़े सिंहांकं कांचनरुचिं सुतं स्वामिनी सुषुवे. तस्मिन् समये पटपंचाशदिक्कुमार्यो नोगं करादयोऽन्येत्य स्वामिनः स्वाभिमातुश्च सूतिकर्माणि चक्रिरे. सूतिकर्मकरणानंतरं शकोऽप्यासनकं. | पेन सपरिबदस्तत्रागत्य पंच रूपाणि कृत्वा स्वामिनं करसंपुटे गृहीत्वा मेरुमस्तकं ययौ. तदा नाथं For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म: स्नपयितुमपरेऽपि त्रिषष्टिरमरेश्वराः समाययुः. अष्टोत्तरसहस्रसंख्यान दीरनीरभृतान पृथक्पृथक्कुंचान स्वामिनोजिषेकायोपस्थितान दृष्ट्वा शक्रेशः शशंके, यथेयंतं वारिसंचारं कथं स्वामी सहिष्यतीति? मंजषा श्रीवीरोऽवधिज्ञानेन तद् ज्ञात्वा तदाशंकापनोदाय वामपादांगुष्टाग्रेण मेरुमस्तकमपीमयत्. मेरुमस्तके च पीडिते यज्जातं तन्निशम्यतां, यथा-कंपमाने गिरौ तत्र । चकंपे च वसुंधरा ॥ श्रृंगाणि सर्वतः पेतु--श्रक्षभुः सागरा थपि ॥१॥ ब्रह्मांमस्फोटसदृशे । शब्दद्वैते प्रसर्पति ।। रुष्टः शक्रो. ऽवधेत्विा । क्षमयामास तीर्थपं ॥५॥ संख्यातीताईतां मध्ये । स्पृष्टः केनापि नांहिणा || मेरुः कंपमिषादित्या-नंदादिव ननत सः ॥ ३॥ तत्र जन्मोत्सवं विधाय सर्वे सुरेश्वरास्तदभिषेकजलं ववंदिरे, तथा सर्वोगेषु परिचिदिपुः. एवं सर्वेऽपि जन्ममहोत्सवं कृत्वा नंदीश्वरे देवान्नमस्कृत्य स्व. स्थानमगुः. अथ सीधर्मेशो यथाविधि जिनं स्नपयित्वारात्रिकं मंगलप्रदीपं च कृत्वा, स्तुत्वा, जिनगृहे मातुरंतिके च मुक्त्वा, हाविंशत्कोटिस्वर्णवृष्टिं च विरचय्य, मुकुटं कुंडलयुगलं चोजीर्ष के मु. स्वा, श्रीदामरत्नदामाख्ये गेंडके च पालनकोपरि कृत्वा, नंदीश्वरे यात्रां कृत्वा स्वस्थानमगमत्. | तदेंद्रादिष्टधनदप्रेरितāनकामराः सिघार्थनृपौकसि वर्णमाणिक्यरत्नवृष्टिं वषुः. तदानीं सिघार्थः For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandir . धर्म | सूनोर्जन्मोत्सवे जायमाने बंदीनमोचयत् , पूजामकारयत, दानानि चादात्. तृतीयेऽह्नि चंद्रसूर्ययो. नदर्शनं पितरौ प्रीत्या स्वयं कारयामासतुः. षष्टेऽह्नि कंठावलंबितमालान्निः कुलस्त्रीनी रात्रिजागरणं कारयामासतुः. ____ एवं महोत्सवे जाते सिघार्यनृपतिरेकादशे दिने, निवर्तितेऽशुचिजातकर्मणि, संप्राप्ते हादशे दिने झातिस्वजनानाहृय दानसन्मानपूर्वकं धनादिनिवर्धितत्वात्तस्य वर्धमान इति नाम विदवे. वज्रिणा महोपसगैरदोन्यं विदित्वा महावीर श्यपरं नाम विदधे. क्रमेण न्यूनाष्टवत्सरोऽष्टोत्तरसह सलदल्लदितो निसर्गेण गुणी निजवयोऽनुरूपाभिरामलक्यादिभिः क्रीमाभिः क्रीमन स वयसा ववृधे. यथ साग्राष्टवत्सरं स्वामिनं पित्राध्यापनाय लेखशालायामुपाध्यायसमीपमानीतमवधिना वि. झाय तत्रागत्य शक्रेण स्वामी सिंहासने निवेशितः, प्रणम्य पृष्टश्च शब्दपारायणं जगौ. सप्तहस्तो. न्नतो यौवनस्थः पित्रा समरवीरराजपुत्री यशोदानाम्नी महामहेन परिणायितः. श्रीवारो यशोदयादेव्या समं वैषयिकं सुखं बुभुजे. यशोदया सार्ध नोगान लुंजानस्य तस्य प्रियदर्शना उहिता जा. ता, सा च समये जमालिना राजपुत्रेण परिणीता. स्वामिनो जन्मतोऽटाविंशेऽब्दे गते विहितान For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा धर्म- शनौ मातापितरौ विपद्य तुर्य माहेंद्रदेवलोकं गतो. ततश्युत्वापरविदेहाख्ये क्षेत्रेऽव्ययं प्राप्स्यतः. पू. प्रतिज्ञः स्वामी ज्येष्टबांधवं नंदिवर्धनं राजानं शोकमग्रमूचे, यथा-सदा सन्निहितो मृत्यु-र्जी वितं न स्थिरं सदा ॥ उपस्थिते वास्तवेऽस्मि-न शोकस्य प्रतिक्रिया ॥ १॥ धैर्यालंबनपूर्व च । १३ धर्मानुष्टानमेव हि ॥ युज्यते न तु शोकादि । व्रातः कापुरुषोचितं ।।५॥ श्यादिवचनाधितो नंदिवर्धनः सामंत राज्ये स्थापितः. अथ श्रीवीरः संसारविमुखः प्रव्रज्याभिमुखो नंदिवर्धनं भ्रातरमापप्रले. जो वातस्तवाझयाहं दीदामंगीकरोमि. तदा नंदिवर्धनो वीरंप्रत्याह. हे बांधव ! शोकममे मयि वं किं दते दारं निदि पसि ? अथ ममोपरोधात्त्वं वर्षयं तिष्ट ? तद्दचनमंगीकृत्य ब्रह्मवतधरो विशुध्ध्यानतत्परः प्राशुका. नग्महामना वर्षमेकमत्यवाहयत. ततः समागता लोकांतिका देवाः, तीर्थ प्रवर्तयेत्युक्त्वा प्रतिबोधितो नाथो वर्ष यावद्दानं ददाति. यथा-सारस्सयमाश्चा। वहीवरुणा य गद्दतोया य ॥ तु. सिया श्रवावाहा । अणिचा चेव रिा य ॥१॥ एए देवनिकाया । जयवं वोहिंति जिणवरिंदं तु | ॥ सव्वजगजीवहियं । जयवं तिबं पवत्तेह ।।॥ संवबरेण होही। अनिनिकमणं तु जिणव. For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १४ धर्म | रिंदाणं ॥ तो अबसंपयाणं । पवत्तए पुत्वसूरम्मि ॥ ३॥ एगा हिराकोडी । अव य ाणगा स. मंजूषा यसहस्सा ॥ सूरोदयमाश्यं । दिज्ज जा पायरासान ॥४॥ तिन्नेव य कोडिसया। अठासीयं च हंति कोमीन । थसीयं च सयसहस्सा । एयं संवबरे दिन्नं ।। ५॥ एवं दानं दत्वा पंचाशछनुरायामां, पंचविंशतिधनुर्विस्तृतां, षटत्रिंशघ्नुरुन्नतां चंद्रप्रनाख्यां शिविकां बातृकृतां. दिव्यानु नादात्सुस्कृतशिविकांतनवनादेकीचुतां समारूढो जगवान पालके विमाने देवराज व शुशुने. पु. विं नस्कित्ता माणुसेहिं । साहकुरोमकूवेहिं ॥ पना वहति सीयं । असुरिंदसुरिंदनागिंदा ॥१॥ तां शिविकामारूढो .गवान झातखंडवनं सुरनरगणैः परिवृतः समागात. शिधिकायाः समुत्तीर्थ स ऋषणान्यत्यजत्, पंचमुटिन्निः केशानुद्दधे, तानिंद्रः दीरसमु चिक्षेप, प्रनोः स्कंधे च देवदूष्यं निदधे. एको जगवान वीरः कृतषष्टतपाः करेमि सामाईयमिति कृत्वा चारित्रं प्रत्यपद्यत. जन्मतस्त्रिंशत्तमे वर्षे व्यतीते मार्गशीर्ष श्यामायां दशम्यां तिथौ हस्तोत्तरास्थे चंडे पश्चिमे यामे चारित्रेण समं प्रमोस्तुर्य मन पर्यवझानं समुदपद्यत. ततः स्वामी जगन्नायकः सोदय नंदिवर्धनं झाति वर्ग चापृच्च्य चारित्ररथमारूढो विहाराय प्रतस्थे. मुहूर्तशेषे दिवसे प्रवरं कुमारग्राममनुप्राप्तः तन्न For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir १५ धर्म | वहिरुद्याने च निःप्रकंपः स्वामी प्रतिमया स्थितः तदा कश्चिद्गोपः सर्व दिनं वृषान् वादविवा सायं स्वामिसमीपे मुक्त्वा गोदोहाय गृहं गतः, ते तु खैरं वने गताः, स चागतः स्वामिनं वीक्ष्यामंजूपा पृवत्. स्वामिन्यदत्तोत्तरे न वेतीति रात्रौ वने विलोकयतिस्म, परं नापश्यत. रात्रिशेषे स्वयमेवागता वृषाः सोऽप्यागतस्तान् दृष्ट्वा नूनमनेन गोपिता इति रुष्टः सेल्हकमुत्पाट्य स स्वामिनंप्रति धावितः व्यवधेरागत्य शक्रेण च स शिक्षितः ततो मारणांतिकोपसर्गवारणार्थ विमौजाः सिकार्थनामानं स्वामिमातृम्वस्त्रेयं व्यंतरवरं नृपांते मुक्त्वा स्वस्थाने गतः ततः प्रतुः कोल्ला कसन्निवेशे व लागृहे सपात्रो धर्मो मया प्रज्ञापनीय इति प्रथमपारणं गृहस्थपात्रे परमान्नेन चकार. तत्र पंच दिव्यानि प्रादुर्रतानि, यथा चेलोत्क्षेपः १, गंधोदकपुष्पवृष्टिः २, इंदुनिनादः ३, व्योम्नि हो दानमहो दानमित्या घोष४, वसुधारावृष्टिचेति ए. पतेरस कोडीन । नक्कोसा तब होइ वसुहारा || तेरसलका | जहलिया हो वसुहारा || १ || विहरन स्वामी मोराकसन्निवेशे ययौ, तत्र तापसाश्रमो विद्यते, तत्र च पितुर्मित्रं कुलपतिर्वर्तते. ते बाहुः प्रसारितः, स्वामिनापि पूर्वान्यासाद्राहुः प्रसारितः तस्य For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsun Gyanmandir धर्मः | प्रार्थनया स्वामी तत्रैकां रात्रिमवसत्. तस्याग्रहाच खामी अष्टौ मासान विहृत्य वर्षाचतुर्मासी स्थातुं तत्रागमत् , तेनार्पिते नजे च वर्षाकालं स्थितः. तस्याप्रीतिं दृष्ट्वा चार्घमासादनंतरं स्वामी ततो | निर्गत्य अस्थिकग्राम समाजगाम. तत्र चतुर्मासी स्थितः पारणके पृथ्वी पावयन् विचरतिस्म. तदा नीं पितुर्मिवं सोमब्राह्मणः समागत्य स्वामिनं प्रार्थयामास. हे स्वामिस्त्वं संवत्सरं यावद्दानमदाः, श्र. दरिडं च जगज्जज्ञे मंदजाग्यमेकं मां विना, अतो मे किंचिद्देहि? अहं दारिद्यपीडितो नवबरएमागतोऽस्मीति. कारुण्यात्स्वाम्युवाच नो विष! त्यक्तसंगोऽस्मि संप्रति, तथाप्यंशस्थितस्यास्य वा ससोऽध गृहाण? एवमुक्त्वा वासोऽर्थ दत्वा स तोपितः, तदर्धमादाय च स निजगृहं ययो. एवं स्वामिना पूर्वसंगतिकविप्राय दानं दत्तमिति चरित्रं कथितं, अथावशिष्टं किंचिदुच्यते यथा-ततो महोपसर्गान् सहमानः श्रीवीरो दादादिनादारन्य सपदां सार्घहादशाब्दी महातपस्यनंजांसि नि: त्यनक्तचतुर्थवर्जितानि चकार. क्रमेण विहरन् स्वचरणन्यासः पृथ्वीं पावयन् स जूंजकं सन्निवेशं प्राप. तत्र ऋजुवालुकानदीतीरे श्यामाकगृहिणः क्षेत्रे सालतरोस्तले अध्यक्तचैत्यस्यासने सिंधुरोध | स्युत्तरे विजयमुहूर्ते षष्टतपस नत्कटिकासन स्थितस्य जीर्णरज्जुवद्घनघातिकर्मणि त्रुटिते हस्तोत्तरा For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म स्थिते चंडे शुक्लवैशाखदशम्यां चतुर्थे यामे विनोः केवलज्ञानमुत्पेदे. कंपितासनाः सुरेंडा देवसं. मंजूपा घपरिवृताः समागत्य समवसरणं विदधिरे. तत्र दाणमात्रं देशनां दत्वा श्रीअपापानगर्या हितीयं समवसरणमकरोत्. तस्मिन समवसरणे च गणधरस्थापनाचतुर्विधसंघस्थापनाद्यकरोत्. प्रमोः परिवा रे एकादश गणधरा बनवन् , तथा चतुर्दशसहस्रसंख्याः साधयोऽनुवन् , षटत्रिंशत्सहस्रसंख्याः साध्व्यः, एकोनषष्टिसहस्रयुगेकलदमिताः श्राघाः, अष्टादशसहस्राधिका त्रिलदी श्राकोनां वन्व. न. वसु गणभृत्सु मुक्तिं यातेषु सगौतमसुधर्मो जगवान ज्ञातनंदनस्त्रिदशेरावृतोऽपापामगात, तत्रांतिमां च चतुर्मासी स्थितवान्. अथेशः कार्तिकेऽमावास्यापश्चिमे दणदादणे निर्वाणसमयं ज्ञात्वा पोमशप्रहरात्मिकी देशनां प्रारेने. ततः स्वासनकंपात सर्वे सुपर्वेशाः समाजग्मुः. तेषां मध्यात साश्रुग सुधर्मेद्रो व्यजि. झपत, यथा हस्तोत्तराख्यं त्वजन्मनदलं, तत्र जस्मग्रहो लमः, अतः स्वामिन् मुहूर्तमानं प्रतोदस्व? यत एष पुर्घहो हिसहस्रवर्ष स्थितिकस्तव शासनं पीडयिष्यति. ततस्तं देवेंड युक्त्या प्रतिबोध्य पर्यकासनजारा तृतीयशुक्लध्यानानियोगात् शेषकर्मेधनानि जस्मीकुत्य स्वातिनदात्रे स्वामी परमं पदं प्रा. For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir श धर्म | प. त्रैलोक्येऽपि हि साविकेष्वनवधिः प्राग्जन्ममोदावधि । श्रीमदोरजिनेश्वरस्य चरितं को वक्तु. मंजूषा मीशोऽखिलं ॥ अस्ताघस्य तथापि हि प्रवचनांनोधेगृहीत्वा लवं । किंचित्कीर्तितमीदृशं ननु मया स्वान्योपकारेश्या ।। १ ।। इति श्रीवीरचरित्रं लेशत नक्तं. एवंविधः श्रीमान् महावीरदेवाधिदेवो देवासुरमनुजपर्षदि दान १ शील तपो ३ जाव ४ नेदरूपं चतुर्विध धर्ममाख्यातुकामः प्रथमं दा. नं प्ररूपितवान्. तस्य दानस्य त्रैविध्येऽपि धार्मिकदानप्रशंसायां भगवड्चनसंमतिमाह ॥ मूलम् ॥–धम्मनकामया । तिविहं दाणं जयम्मि विकायं ॥ तहवि हु जिणिंदमुणि. यो । धम्मिश्रदाणं पसंतति ॥५॥ व्याख्या-धर्मार्थकामनेदात त्रिविधं दानं जगति विख्यातं वर्तते. तत्र यर्मार्थ साधुन्यः साधर्मिकेन्यो वा दानं तधर्मदानं १. अर्थदानं स्वार्याय यत्स्वकी. र्तिकारि याचकेभ्यः स्वभृत्येन्यो वा दानं तदर्थदानं १. काममोहितपुमान कामार्थ यत्स्वकलवपणां. गनादिन्यस्तदर्थ परेन्यो वा ददाति तत्कामदानमुच्यते ३. ‘तह विहुत्ति' तथापि हु निश्चितं 'जिणिंदमुणिणोति' जिनेंद्रो वीरजिनो, मुनयो गणधराद्यास्तत्र 'धम्मिश्यदाणंति' धार्मिकदा| नं पसंसतित्ति' प्रशंसति वर्णयंतीति गायादरार्थः ॥२॥ तत्कयं वर्णयंतीयाकांदायां गा. For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir मंजूषा धर्म: थायमाह ॥ मूलम् ।।दाणं सोहम्गकरं । दाणं आरुग्गकारणं परमं ॥ दाणं नोगनिहाणं । दाणं "| ठाणं गुणगणाणं ॥३॥ व्याख्या-दानं धार्मिकदानमित्यर्थः, सौनाग्यकरं जवति, थारोग्यकार णं नीरोगतायाः परमं प्रकृष्टं कारणं नवति. दानं दत्तं सत् जोगनिहाणं' नोगस्य पंचेंद्रियसुखस्य निधानं निधिर्भवति. दानं गुणगणानां स्थानमाश्रयो भवति. गुणानां गणा गुणगणास्तेषां गुणगणानामित्यदरार्थः ॥३॥ ॥ मूलम् ॥-दाणेण फुर कित्ती । दाणेण य हो निम्मला कंती॥ दाणावज्जियहि थन । वयरीविहु पाणीयं वह॥४॥ व्याख्या-दानेन कीर्तिः स्फुरति, यतो दानं हि कीर्त्याः कारणं वर्तते, कीर्तिकामः पुमान दानं ददाति, दानेन च नवति निर्मला कांतिः, शरीरकांतेः का. रणमपि दानमेव. दानावर्जितहृदयो दानेन वशीकृतहृदयो वैर्यपि पुमान हु निश्चितं पाणीयं' पानीयं वहत्यानयति, सेवकीय चरतीत्यर्थः. ॥ ४ ॥ एवं दानं वर्णयित्वा प्रेदावतां प्रवृत्तये तक लं दृष्टांतेन दृढयन्नाह For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। मंजूषा, ॥ मूलम् ॥-धणसबवाहजम्मे । जं घयदाणं कयं सुसाहणं ॥ तकारणमुसजिणो। ते. बुक्कपियामहो जाने ॥५॥ व्याख्या-धनसार्थवाहजन्मनि ऋषनदेवपूर्वनवे जं घयदाणंति' यद् घृतदानं कृतं सुसाधूनां श्रीधर्मघोषसूरिप्रभृतीनां ' तकारणत्ति' तस्मात्कारणादित्यत्र प्राकृतत्वा हिचक्तिपरिणामः, 'नसहजिणोत्ति' ऋषनजिनः प्रथमतीर्थशः ‘तिबुक्कत्ति' त्रैलोक्यपितामहो जातः, पितुः पिता पितामहो जातोऽनदिति गाथार्थः ॥ ५॥ विस्तरार्थस्तु कथानकादवसेयः. तत्र प्रथमतः पूर्वनवाख्यानपूर्व श्रीऋषजनाथचरित्रं यथा श्रादौ सार्थपतिर्घनो १ मिथुनकः १ सौधर्मकल्पे सुरः३। खेटेशश्च महावलो ४ दिविषदी. शाने ५ नराधीश्वरः ६ ॥ युग्मी ७ च त्रिदशेश्वरः । सुजिषजः पुत्रो (0 ऽच्युते निर्जरः १० । चकी ११ सर्वसुरोत्तमः १२ प्रथमकोऽहन्नानिवः श्रिये ॥ १ ॥ प्रत्यविदेहेषु मामुकुटोपमं दितिप्र. तिष्टितं नाम पुरमस्ति. तस्मिन्नगरे समस्तराजमंमलीसेव्यमानचरणः दात्रशिरोमणिः प्रसन्नचंद्रनामा राजास्ति, तत्र पुरे लक्ष्मीनिवास नवनं धननामा सार्थवाहोऽस्ति. सोऽन्यदा वसंतपुरे नगरे व्यव| हारार्थ गंतुमना यात्रार्थिनः समाह्वातुं मिंडिमं वादयामास. जो नो लोकाः! अर्शवलस्य शंबलं, For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंजूषा धर्म पछत्रस्य उत्रकं, अवाहनस्य वाहनं, तथा यस्य यहिलोक्यते तस्य तद्ददामि, क्षेमेण वसंतपुरं प्रा. पयामि चेति. ततः सुमुहर्ते सुलमे मंगलध्वनिपूर्वकं शिरसादतान बिन पुरीपरीसरावनौ पटकुट्यां कृतावासः स तस्थौ. यत्रांतरे वसंतपुरं गंतुकामं श्रीधर्मघोषमुनीश्वरं समालोक्य सार्थवाहस्तं पृचतिस्म. जो मुनयो यूयं किमर्थमत्रागताः? वाचंयमशिरोमणिस्तमुवाच, नो सार्थेश! त्वया समं व. यं वसंतपुरपत्तनं समेष्यामः. सार्थवाहेनोक्तं पादाववधार्यतां, भवतां च यत्किंचिदाहारादिकं विलो. क्यते तद्याचनीयं. अत्रांतरे केनचित्पुरुषेण सार्थवाहपुरतो रसालफलसंभृतं स्थालं प्राभृतीकृतं. सा. र्थवाहेन गुरोरने मुक्तं प्रोक्तं च, जगवन्निदं गृहाण ? मामनुगृहाण च? यहं नवद्भक्तितो धन्योऽस्मि, यदस्मिन्नवसरे यूयमत्रागताः. तदानीं मुनिराह जो महानाग! फलानि साधूनामकल्यानि, साधवस्तानि नेति, यतोऽहमपि फलानि नेहामि. वयं सिकमन्नं प्रासुकं जलं च गृह्णामः, मुने रेतवचनं निशम्य विस्मयस्मेरमानसः सोऽवोचत्- यहो कष्टमहो धैर्य-महो निःस्पृहता मुनेः॥ एवं मुनीन प्रशंसन संभृतवाहनो धनेन ध. | नदोपमः स धननामा सार्थवाहो मुनिभिः सार्ध शुनशकुनैः प्रेर्यमाणो मार्गे चचाल. एवमविबिन्न For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- प्रयाणः प्रेर्यमाणः कतिचिदिनांते व्यतीतेषु ग्रीष्मर्तुषु वर्षाकालः समागात, अविबिन्धारा निर्धारा- | मंजूषा धरो वर्षितुं लगः, यतः-पांथानां गवतामग्रे । प्राणद्रव्योत्तमर्णकैः ॥ नद्यो गतिनिषेधाझा । रेखा | व कृता घनः॥१॥ तदानीं स धनसार्थपतिः सार्थस्य कष्टं दृष्ट्वाटवीतटे सार्यनिवेशं चकार. सा. ३२र्थपतो तत्र स्थिते कियनिवासरैर्जनानां पाथेयानि त्रुटंतिस्म, ततश्च स सार्थलोकः कष्टे पतितः, कंदमूलफलवृत्तिं च कर्तु प्रचक्रमे. एवं काले गति वर्षर्तुप्रांते सार्थलोकचिंतया धनसार्यपतेर्नि द्रा गता. ततो गतनिद्रः सार्थवाहो सामिन्याः पश्चिमे यामे स्वचित्ते चिंतयामास, अहो ते धन्याः साधवो ये मया साध समागता अप्रासुकीकृतं पयोऽपि न पिबंति, तेषां मुनींद्राणां प्राणयात्रा कथं नविष्यतीति! अहो मम मंदनाग्यत्वं! यहो मम मौढ्यं ! येन मया साथै समागतानामपि साधू नां चिंता न कृता. अथ प्रजाते तत्र गत्वा प्रासुकानपानस्तेषां साधूनां चिंतां करिष्ये. एवं यावता स चिंतयति तावता सूर्योदयो जातः. जाते च सूर्योदये मंगलपाठकेनोक्तं, यथा अनुत् पिंगा प्राची रसपतिखि प्राप्य कनकं । गतबायश्चंद्रो बुधजन व ग्राम्यसदसि ॥ न । दोपा राजते ऽविणरहितानामिव गुणाः । दणदीणास्तारा नृपतय श्वानुद्यमपराः ॥ १।। मंगल. For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir धर्म | पाठकस्येदं वचनं श्रुत्वा विधिवत्प्रजातिकं कृत्यं विधाय मानिनाम्ना मित्रेण सह चलितो गुर्वमंजूषा तिके गतः, गत्वा वंदिता गुरवः, हृष्टमनाश्च स साधून् ददर्श कथंनुतान् ? कांश्चित्कायोत्सर्गपरान, कांश्चिड्यानबंधुरान, कांश्चित्स्वाध्यायतत्परान, कांश्चित्प्रत्युपेक्षापरान् तान् सर्वान् प्रणम्य गुरोः पुरस्तादासीनो विनयावनप्रदेदो योजित करकमलोऽसाववादीत. जो महानुभावाः ! यूयं मम सार्थे सह समागताः परं मया मंदनाग्येन शुश्रूषा न कृता, एष च ममापराधः सोढव्यः अथ गुरुराषिष्ट ३३ सार्थाधीश ! त्वयास्माकं विरूपं न कृतं, किंतु हितमेव कृतं यतः संसार व फुलैवेऽस्मिन् कांतारे दुष्टकर्मन्यश्व चौरेन्यो वयं रक्षिताः, यत्तव सार्थिका अस्माकमन्नपानादि प्रयच्छति तत्त्वयैव दत्तं धनोऽप्यूचे यूयं गुणिनः सर्वे गुणमयं मन्यध्वे अथ कल्पनीयमाहारमादाय ममानुग्रहं कुर्वे - तु ममावासे मुनीन् प्रेषयत ? ततो गुरुणा धनस्यानुग्रहकृते मुनिइंदं प्रेषितं. गृहागतं मुनिइंदं ह वात्सर्पिवासनः सर्पिषा तत्प्रत्यानयत् ततो धनेन तेन द्रव्यशुनाव शुरुदानेन बोधिवीजमवापि. धर्मलाचाशिषं दत्वा मुनयोर्निवृत्तयोर्धतो धन्यं मन्यमानः पूर्णमनोरथः सुखेनास्थात्. साधू व्यि तदन्नादिकं समादाय गुरुसन्निधौ जग्मतुः यथापरेऽह्नि परिवारपरिवृतो धनो गुर्वेति समागात्. For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | गुखोऽपि क्लेशनाशिनीं देशनां ददुः यथा शक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे । दीनादिन्यः प्रदानं श्रवणमनुदिनं श्र मंजूषा या सुश्रुतीनां ॥ पापापोहे समीहा जवजयमसमं मुक्तिमार्गानुरागः । संगो निःसंगचित्तैर्विषयवि ३४ मुखता हर्म्यमेष धर्मः || १ || रागादिविजयी देवः । सच्चरित्रगुरुर्गुरुः । प्राणित्राणप्रधानश्च । धर्मः सम्यक्त्वमुच्यते ॥ २ ॥ तत्तत्वायमलंकारो | युज्यते पुरुषोत्तम । याधातुं हृदये श्रीमन् । स कौस्तुनः शुनः ॥ ३ ॥ एतक श्रुत्वा सम्यत्वं चांगीकृत्य धनो धन्यं मन्यमानो निजावासं गतः प्रजा मानि विज्ञतं, हे विजो प्रावृमतिक्रांता इंद्रेण धनुर्विमुक्तं वसुधाधवेन गृदीतं, तथा घनैर्ननस्त्यक्तं, बदलघुलिनिर्व्याप्तं, एवमनेके जावाः प्रकटीबढवुः सार्थेश एतदाक गुरु सार्धं मार्गे संचरन क्षेमेण वसंतपुरं समाययौ तत्र राज्ञा सन्मानितः स्वानि जांडानि वि. क्रीय प्रतिजमान्युपादाय धर्मघोषमुनीश्वरं चापृच्छ्य कृतकृत्यः क्षेमेण प्रत्यावृत्तः दितिप्रतिष्टितं पुरं प्राप. पूर्णायुमृतो धनः इति प्रथमजवः द्वितीय वे उत्तरकुरुषु कल्पपूर्णसंकल्पो युग्मधर्मिषु जग्मिवान् तुर्यनवेऽपरविदेहेषु For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजू धर्म मंगलावतीनाम्नि विजये वैताब्यशैले गंधारदेशे गंधसमृध्के पुरे शतबलराट पुत्रश्चंकांतापराझी. कुदयुद्भवो महाबलनामा विद्याधरः संजज्ञे. क्रमेण वृहिं गतः पित्रा पाठितो यौवनस्थश्च पित्रा प. रिणायितः सुखान्यनुभवतिस्म. एवं मुखेन कालो याति. एकस्मिन् दिने स साध्वंतिके धर्म श्रुत्वा ३५ | वैराग्यवान महावलाय राज्यं दत्वा स्वयं दीदामंगीकृत्य तपांसि तप्त्वा दिवमा दत्. अथ स महाव लो राट यौवनोन्मादमेरोऽझातधर्मकर्मा स्वेच्या राज्यसुखान्यनुजवन्नास्ते. अन्यदा महाबलः स दसि निविष्टः संगीतरसनिमनो यावता सजायां नायं कारयति तावता मंत्रीशः स्वयंबुछो नाम्ना धर्मतत्वको नाट्यावसरे समागत्यैवमवादीत, नो राजेंद्र ! किं नाट्थेन? सावधानो नव? तवायुमया पृष्टो गुरुरवादीत्. नवतुर्मासमे कमायुर्वर्तते. तत् श्रुत्वा जीतो राद, यतः-सा नहि कला तं नः बि । नेसहं तं नजिकिंपि विन्नाणं ॥ जेण धरिऊ काया । खङांती कालसापेण ॥१॥ मंत्रिणोक्तं सावधानो चव ? धीरत्वमवलंबस्व ? पुण्ये प्रवर्तस्व ? एकदिनपालितेऽपि चारित्रे जनो य. दि मोदं नाप्नोति, परं वैमानिको नवत्येव, नात्र संदेहः, अथ मासमेकं पुण्यं कुरुष्व ? मंत्रिवचसा राजा जिनप्रासादेऽष्टातिकोत्सवं करोतिस्म. ततो गुरुममीपे दीदामुपादायानशनेन हाविंशतिदि. For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। ३६ नानि स्थित्वा मृत इति चतुर्थो जवः ततः पंचमे नवे ईशानकल्पे श्रीप्रनानिधाने विमाने ल. मंजूषा लितांगानिधो देवोऽनृत, तस्य प्रिया स्वयंप्रना. सा स्वयंप्रना च्युता, तदिरहे विलापं कुर्वन ल. लितांगो दृढधर्मदेवेन निवास्तिो यः पुरा मित्रमंत्रीशः स्वयंबुछोऽनवत. तेनोक्तं जो ललितांग! सोऽहं मंत्री स्वयंबुघानिधस्तव विरहे प्रवृज्यैनां श्रियमाश्रितः. जो ललितांग! अवधिना विझाया तव कथयामि, यत्पुनरपि सा स्वयंप्रजा तव जविष्यति. श्रूयतां ? धातकीखंडे प्राखिदेहे नंदिग्रामे तिर्गतो नागिलाख्यो गृहपतिर्विद्यते, तस्य नागश्रियां पल्ल्यां पुत्रीषटकादनंतरं सप्तमी पुत्री जा. ता. तां दृष्ट्वोदिनमानसो नागिलो वैराग्यान्नगरान्नित्य दूरं गतः. तस्या भगत्वेन जने निर्वामिकेति प्रसिधिरत. सा ऋमेण दारिद्येण सह वर्धिता यौवनोन्मुखी नजस्तिलकपर्वते दारु नारार्थ. मगमत्. तत्र सुरासुरनमस्कृतं युगंधरमुनिं दृष्ट्वा नत्वा तट्याख्यां श्रुत्वा संवेगमापन्ना जगौ. हे म. गवन्नमिन संसारे नृयांसो दुःखिनः संति, परं मत्तो मंदनाग्याया दुःखाधिकः कोऽपि नास्ति. मु. निनोक्तं हे वत्से! त्वं दुःखं मुधा धत्से, चतुर्गतिध्वनि संसारिजीवानां यानि यानि पुःखानि वर्तते | तानि तानि श्रुतमात्राणि देहिनां हृदयं निंदंति. अतोऽस्मिन संसारसमुझे निपततां धर्म एव तु. For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir . धर्म: जालंवं धत्ते, धर्माराधनत एवं देही चक्रवर्त्यादिपदवीं लगते, अतस्त्वमपि धर्म विधेहि ? यतःमंजूषा धर्मः कल्पामः पुंसां । धर्मः सर्वार्थसिछिदः ।। धर्मः कामदुधाधेनु-प्तस्माधर्मो विधीयतां ॥१॥ देहे द्रव्ये कुटंबे च । सर्वसंसारिणां रतिः॥ जिने जिनमते संवे। पुनधर्माधिकारिणां ॥४॥ एवं तस्य बैलोक्यदर्शिनो मुनेरेतदुपदेशं श्रुत्वा निजदेहेऽप्युद्दिमा गृहीतानशनाधुना वर्तते. अथ जो ललितांग! त्वं तस्याः स्वरूपं दर्शय ? तथा कृते च सा तवानुरागिणी मृत्वा स्वयंप्रनादेवी न. विष्यति. तेनापि तथा कृते पुनः सा स्वयंप्रन्ना जाता. तया सह तथैव नोगान टुक्त्या ललितांग देवश्युतः. गतः पंचम नवः. ततः षष्टे नवे महाविदेहक्षेत्रे लोहार्गलपुरे सुवर्णजंघस्य राझो लक्ष्मीपट्टराझीकुदौ स त. लितांगजीव नत्पन्नः. शुजस्वप्नेन सूचितः पुत्रो जातः, क्रमेण तस्य वज्रजंघ इति नाम दत्तं. स्व. यंप्रजापि च्युत्वा पुंडरी किण्यां नगर्या वज्रसेनस्य चक्रिणो गृहे श्रीमतीनाम्नी सुतानवत. सान्यदा प्रमदोद्याने श्रीमंती देवदानवैर्वदितं केवलिनं मुनि वीक्ष्य जातजातिस्मृतिर्जाता. सा श्रीमती पूर्व नवचेष्टितं सर्व ज्ञात्वा निजधानयी पंडितां समाचख्यौ. पूर्वजन्मनीशानकल्पे ललितांगदेवप्रिया For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा ३० धर्म | स्वयंप्रभावं स च मम च्यवनात्पूर्व च्युतः परं न ज्ञायते कुत्रोत्पन्न इति, छातोऽय तत्प्राप्तये यनं कुरु ? पंडितापि सख्योक्तं वृत्तांतं श्रुत्वा पूर्ववचरित्रं पट्टे लिखित्वांगणोपांते वज्रसेनस्य चकि णः सेवागतानां कुमाराणां सर्वेषामदर्शयत् तं दृष्ट्वा वज्रजंघोऽपि जातजातिस्मृतिश्चिंतयति, हो पूर्वभवः केन ज्ञानवता प्रोक्तः ? नया पंडितया च कथं पट्टे लिखितः ? ततः पंडितायाः सर्व वृत्तांतं ज्ञात्वा वज्रसेनश्च की वज्रजंघ श्रीमत्योः पाणिग्रहणमकारयत्। ततो वज्रजंघः श्वशुरमापृच्छा लोहार्गलपुरं गतः, पित्रा च राज्ये निवेश्य स्वयं दीक्षा जगृहे. वज्रसेनोऽपि चत्री पुष्कलपालाख्यं पुत्रं राज्ये न्यस्य स्वयं दीक्षां गृहीत्वा तीर्थकरो मुनिर्जज़े. अन्यदा पुष्कल पालक्षमापालं श त्रुभिरावृतं श्रुत्वा वज्रजघोऽस्य साहाय्यं कर्तुं समाययौ तत्र शत्रून् विनिर्जित्य श्रीमत्या सहितो यावता स निजं पुरं व्रजति तावता स्वभ्रातरौ केवलिनौ मुनिसत्तमौ मार्गे मिलितौ तौ नमस्कृत्य वज्रघश्चिंतयति हो मम मंदभाग्यता ! हो मम मतिहीनता ! यदहं पितुरुविष्टां लक्ष्मीं प्रासवान् एतौ मम सोदरौ तु चारित्रसाम्राज्यं प्रापतुः यतोऽधुनैव स्वपुरं गत्वा स्वसूनवे च राज्यं दत्वा चारित्राशनिनादं कर्मद्रुमं भस्मीकरोमि इति चिंतयित्वा स लोहार्गलपुरं गतः, प्रातः सूनवे For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंज धर्म- राज्यं दास्यामीति कृत्वा स रात्रौ श्रीमत्या समं सुप्तः. बझातपरमार्थन पुत्रेण राज्यसुब्धेन विषधू मयोगेन घातितौ तौ मातापितरौ, इति षष्टो नवः, सप्तम नवे वज्रजंघजीवस्तया श्रीमत्या दयितया सममुत्तरकुरुष्वेव युगलधर्मेणोत्पन्नस्त्रिपक्ष्यायुः. मृत्वा चाष्टमे नवे सौधर्मे कल्पे सुखः प्रीणितो तो सुरौ जातो. नक्तोऽष्टमो जवः. अथ नवमनवे जंबूद्दोपे महाविदेहे दितिप्रतिष्टिते पुरे स सुविधे. वैद्यस्य सूनुर्जज्ञे. सत्कर्मकर्मठो जीवानंद ति नाना स वैद्यकर्मविशारदोऽनृत्. तत्रैव नगरे ईशानचंद्रस्य राज्ञः कांतया कनकवल्या जातो महीधरनामा पुत्रोऽस्ति. १. तत्रैव नगरे सुनाशीरस्य मं. त्रिणो लदम्यां कांतायां जातः सुबुछिनामा पुत्रोऽस्ति. ५. तत्रैव नगरे धनश्रेष्टिनः शीलवत्यां प्रि. यायां जातो गुणरत्नाकरो गुणाकरनामा पुत्रोऽस्ति. ३. तत्रैव नगरे सागरदत्तस्य सार्थपतेरचयम त्यां पल्यां जातः पूर्णनद्र इति नाम्रा पुत्रोऽस्ति. ४. श्रीमतीजीवः सौधर्मकल्पतश्युत्वा तत्रैव नग. रे ईश्वरदत्तस्य श्रेष्टिनः केशवनामा पुत्रो बच्व. ए. एषां पंचानां समानगुणशालिनां जीवानंदेन वैद्येन समं मैत्र्यमवृत. अमीषां पंचानामेकीतानां वैद्यवेश्मनि स्थितानां माधुकरी निदां कुर्वन साधुईष्टिपथं ययौ. अकालान्नपानः कुष्टानितसर्वांगं तं मुनिं दृष्ट्वा राजपुत्रो महीधरकुमारो जी. For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | वानंद वैद्यं धिगिति निंदन्नेवमवोचत् किं ते शास्त्रकौशलं ? किं ते ज्ञातृत्वं ? यत्त्वमीदृशानां शरेऽपि निस्पृहानां साधूनां कुष्टानितानां नोपकारं करोषि ? पय साधूनामुपकारकरणेनैव जन्मार्जितं पापमलकालनाय. जीवानंदो जगाद जो राजेंडुनंदन ! त्वया युक्तमुक्तं, परं दीनारदाक्षेणैकैकं वस्तु न्यते, तेषु लक्षपाकाख्यं तैलं मद्गृहे वर्तते, गोशीर्षचंदनं रत्नकंबलं च विलोक्यते. ४० ताते पंचापि मित्राणि कंचिन्महेभ्यमन्येत्य गोशीर्षचंदनं रत्नकंबलं च मूल्येन ययाचिरे, यथा जो श्रेष्टिन् दीनारलान्यां गोशीर्षकंबलौ देहि ? श्रेष्टिनोक्तं किमर्थं ? तैरुक्तं मुने. यावृत्त्यर्थं तत् श्रुत्वा मुदितमानसः श्रेष्टी मूल्यं विनैव कंवलचंदने तेषां कुमाराणामर्पयामास तं तस्ते कुमाराः शुभशकुनैः प्रेरिता जीवानंदेन सहिता मुनेरनुपदं ययुः बाह्योद्याने न्यग्रोधतरोरधः कायोत्सर्गस्थ तं मुनिं ते प्रणमंतिस्म. वैद्यपुवश्च तस्य मुनेर्वैयावृत्यं करोति यथा - ततो मुनिम नुज्ञाप्य ! तैलेनान्यंग्य वैद्यसूः ॥ विलिप्तचंदनं देहे । दिप्तवान रत्नकंबलं ॥ १ ॥ तैलतापेन ते नाथ | व्याकुलास्तत्कलेवरात ।। निःसृत्य शीतले लीनाः । कृमयो रत्नकंवले ॥ २ ॥ य गोशब For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir धर्म मानीय । तस्योपरि दयापरः ॥ कंबलात्पातयामास । कृमीन वैद्यः कृती स्वयं ॥ ३॥ गोशीर्षचंद. नस्पंदै-रिपुनिस्पंदसुंदरैः । शमिनः शमयामास । संतापव्यापदं मुदा ॥४॥ त्रीन वारानेवं कृ. त्वा सर्वान कृमीन त्वग्मांसास्थिगतान पातयामास. केश्चिद्दिनैः स शमिवामी चामीकरवविर्जातः, ४१ तैः दमितश्च स पुनर्नववपुर्विहाराय ययौ. स कंबलचंदनदायी वणिग तदानवैनवादंतकुत्केवलि. जावं तस्मिन्नेव नवेऽनजत्. तेऽपि कंबलगोशीर्षशेष विक्रीय तबब्धकांचनलदादयेन जिनप्रासादं कारयामासुः. कियता कालेन व्रतं लात्वा ते षडपि पूर्णायुषो मृत्वा दशमन्नवेऽच्युते कल्पे छावं. शतिसागरायुषस्त्रिदशश्रियं शिश्रियुः. एकादशे नवे ते पमप्यच्युताच्च्युताः, जंबूहीपे प्राखिदेहे लवणवारिधस्तटे पुष्कलावतीवि. जये पुमरीकियां नगर्या वज्रसेनस्य राझो धारिण्यां सहचारिण्यां पुत्रो जीवानंदभिषग्जीवश्चतुर्द शमहास्वमसूचितो वज्रनाजानिधो जज्ञे. तस्य वज्रनामस्य चक्रिणः पूर्वसहचरास्ते चत्वारोऽपि नृपामात्यष्टिसार्थेशपुत्राः क्रमेण बाहुसुबाहुपीठमहापीठाख्याश्चत्वारोऽपि बांधवाः संजझिरे. केशवजी. वोऽपि सुयशोनामा राजपुत्रक बासीत. प्राग्नवस्त्रेहतः सोऽपि वज्रनानमशिश्रियत्. एवं ते पमपि । For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- | मित्राण्येकीतानि सुखमनुव विरे. एकस्मिन दिने लोकांतिकैर्विज्ञतो वज्रसेनो राद सांवत्सरिक जनादानं दत्वा वज्रनानानिधे पुत्रे राज्यं न्यस्य चारित्रं प्रतिपद्य मनःपर्यायझानमासदत. ततो वज्रसे. नजिनस्य केवलं वज्रनानस्य च चक्रं सममेवोदपद्यत. वज्रसेनस्य देवेंः केवलमहिमा चक्रे, च. क्रस्याष्टालिकोत्सवं वज्रनानश्चके. ततोऽसौ देशसाधनाय विनिर्गतः पुष्कलावती विजयं विजिय प्रा. सचक्रिपदो वज्रनामश्चक्री धर्मकर्माणि निर्ममे. अन्यदा जातवैराग्यो नृपः सुते राज्यं न्यस्य चतु. निबंधुभिः सह सुयशाराजपुत्रेण च सह दीदां जगृहे. वज्रसेनजिनो नवोपग्राहिकर्माणि क्षिप्त्वा मोदं गतः. द्वादशांगधरोऽनेकलब्धिमान वज्रनानमुनिराचार्यपदे स्थापितश्च. एकादशांगधराः पं. चापि ते गुरुणा साध विहरतिस्म. अथ वज्रनानमुनिरईक्तिप्रभृतिविंशतिस्थानकैराराधितैस्तीर्थक. कर्म निममे. बाहुः साधुः पंचशतसाधूनामशनपानादिदानेन चक्रिपदं संदधे. सुबाहुसाधुस्तु वैया वृत्त्यपरो बाहुबलं समुपार्जयत्. वज्रनामुनींद्रस्तयोः प्रशंसां चक्रे, पीठमहापीठावावंती मायामि थ्यात्वयोगतः स्त्रीभावफलमुपार्जयतां, क्रमाते षडपि पूर्वलदान दीदां पालयित्वा मृत्वा च द्वादश नवे सर्वार्थसिसिौख्यं त्रयस्त्रिंशत्सागराएयनुनवंतिस्म. इति पूर्वनवाः ॥ १२॥ For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा स्तवावतार घले अथ त्रयोदशनवे श्रीवजनानस्य जीवस्त्रयस्त्रिंशत्सागराण्यायुक्त्वा सर्वार्थसिछितभ्युत्वा कृ. णाषाढचतुर्थेऽह्नि उत्तराषाढा स्थिते चंखे श्रीनाभिकुलकरपत्न्याः श्रीमरुदेवायाः कुदाववातरत्, प्र. जोस्तत्रावतारे जुवनत्रयं दणं ध्वस्तध्वांतम नृत्, तदानीं मरुदेवेमान चतुर्दश स्वमानवालोकयत, य. ४३ | था-वृषेनसिंहश्रीदाम-चंद्रादित्यान् ध्वज घट ॥ सरोवार्धिविमानानि । रत्नौषज्वलितानला ।। ॥१॥ इमान चतुर्दश महाखमान दृष्ट्वा जागरिता सा समागत्य श्रीनानेरचीकथत, सोऽप्युवाच ते सुतो महान कुलकरो जावी, ततोऽप्यासनकंपेन समागतो शको मरुदेव्याः पुरतः स्वप्नार्थ जगौ, तथान्येऽपि सुरेश्वरा मरुदेवीं नमस्कृत्यामंदानंदमेदुरा निजं निजं स्थानं जग्मुः तहिनादारभ्य रत्नगर्चा निधानमिव मरुदेवी गर्भ वभार, क्रमेण परिपूर्णेषु दिनेषु श्यामे चैत्राष्टमीदिने नत्त राषाढास्थिते चंडे शुनलग्ने वहमाने मरुदेवी युगलधार्मिणं सुतरत्नमसूत, तदा सुखवातैर्वातं, ना. रकैर्मुदितं, जगत्त्रये तेजोऽनृत, तथा दिवि दुंदुभयो नेदुः. कंपितासनाः षट्पंचाशदिक्कुमार्यः स. मन्येत्य विधिवत्सुतिकर्माणि चक्रिरे, तथैव कंपितासनाश्चतुःषष्टिसुरेशाः समागताः, तैरवि विधिपुरस्सरं जिनं मेरुमस्तके नीत्वा जन्माभिषेकश्चक्रे. अथ शक्रो वृषनरूपेण स्नपनं विधायारात्रिक मं. For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | गलप्रदीपं कृत्वा तं समानीय मातृसमीपे मुक्त्वा स्वर्णरत्नवृष्टिं विधाय वाढवरेणैवमवोचत्, यथाजिनस्य जिनमातुर्वा । योऽवद्यं चिंतयिष्यति ॥ तन्मूर्धां शतधा जावी - त्युचैर्गीरमुदीर्य सः ॥ १ ॥ मंजूषा धातृकर्मप्रपंचाय । तत्पंचाप्सरसो हरिः । व्यादिदेश सदेशस्थाः । शश्वद्विश्ववयीगुरोः ॥ २ ॥ एवं सर्वे सुरेश्वराः श्री जिनस्य महिमानं विधाय नंदीश्वरेऽष्टाह्निकां कृत्वा स्वस्थानमगुः पूर्व स्वमे ऋषदर्शनादुरुस्थ ऋपनचिह्नत्वाच पितरौ प्रतोः ऋपन इत्याख्यां चक्रतुः, तद्युग्मजन्मजाताया धन्यकन्यायाः सुमंगलेति नाम चक्रतुः स्वामिनो जन्मतो वत्सरे संपूर्णे जाते सौधर्मेंद्र: सेक्षुयष्टिः पुरो छत्वा स्वामिंस्तव रोचते ? इत्युक्तवेदवाकुवंशं कृत्वेंः स्वस्थानमगमत् ततः प्रभृति वि र्वर्धमानो दिव्यैरुत्तरकुरूद्भवैः फलैरप्रीयत. एवं क्रमेण वर्धितः पंचशतधनुर्देहमानो देवदेवी गणपरीवृतो युवतीजननयनमनोहारियौवनं प्राप, एकस्मिन् दिने कश्चिन्मिथुन कस्तालफलेन दतो मृतः, माता वालिकान्ययुगलैर्नानयेर्पिता, सा सुनंदेति नाम दत्वा पुत्रीवत्पालिता. प्रमुखधिज्ञानेन त्र्यशीतिपूर्वलक्षाणि यावद्भोगफलोदयं झाला शक्रकृतोत्सवो रतिप्रीतिनिजे सुमंगलानंदे प पीत. For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म मंजूपा ४२ ऋषनदेवस्तान्यां साध किंचिदनषट पूर्वलदाणि सुखान्यनुजवतिस्म. सर्वार्थसिछितथ्युतौ बा. हुपीग्योर्जीवौ सुमंगला गर्नेऽधात्. तथा-सुनंदापि कृतानंदा । तदानीमुदरे दधौ ।। तो सुबाहु महापीठौ । तत एव दिवच्युतौ ।। १ ।। परं सुमंगलादेव चतुर्दशस्वप्नांश्चक्रभृकान्मसूचकान् दृष्ट्वा जागस्तिा. शुन्ने दिवसे च युग्मजातयोस्तयोरनिधाने श्यतां, सुतो जरतनामेति. सुता च बा. रीनाग्नोति. सुनंदा बाहुबलिनं सुंदरीं चाजीजनत् . पुनरेकोनपंचाशत्पुत्रयुग्मानि सुमंगलासूत. ए. वं सुखान्यनुभवतः स्वामिनो विंशतिपूर्वलदाणि जग्मुः. कलिकदर्थितैर्लोकैर्विझप्तो नानिराट, त दा राज्यदानाय ऋषभं तैः सार्ध स प्रेषयामास. तेऽपि स्वामिनमेकत्र संस्थाप्य जलार्थ गताः, तदानीमेवासनकंपेन शक्रः समागात् . तत्र महांतमेकं मंडपं सिंहासनयुक्तं कृत्वा तत्र स्वामिनं नि धाय दे वैः परिवृतः शक्रस्तीर्थोदकै राज्याभिषेकं चके. तत्र देवदृष्यवस्त्रैरावृतश्चंदनादिभिर्विलिप्तः कुसुमाजरणादिभिः पूजितः स्वामी पालके विमाने देवराज श्व राजते. युग्मान्यपि पद्मपात्रैः पा. नीयमानीय सर्वत्र नृषितं प्रतुं दृष्ट्वा तत्पादयोर्जलं चिदिपुः. ततः शक्रस्तानि विनीतानि ज्ञात्वा तत्र विनीताख्यां नगरी धनदेनाचोकरत. अथ स्निग्धरुदकाले तरुषु स्वयम मिरुत्पन्नः, अय खामी । For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | लेख्यादिका द्विसप्ततिकलाश्चतुःषष्टिमहिलागुणान् शिल्पशतं च प्रजाहितायोपदिशति एवं त्रिषष्टिलक्षपूर्वाणि विनो राज्यं कुर्वाणस्य व्यतीतानि य स्वामिनं वैराग्यवासनावासितमानसं ज्ञात्वा मंजूषा लोकांतिकदेवा इति विज्ञपयामासुः. हे नाथ! यथा प्रथमं राज्यं प्रवर्तितं तथा प्रथमं धर्मतीर्थ प्र४६ वर्तय ? तत् श्रुत्वा श्रीष घरतं समाकार्य कथयामास, हे वत्स ! राज्यं गृहाण ? वयं संयमं गृ हीष्यामः भरतोऽवोचत् पित्रोः पुरो निषस्य । या शोभा जायते सुते । उचैः सिंहासनस्थस्य । शतांशेनापि सा कुतः || १ || इत्याद्युक्तवंतमपि जरतं संबोध्य स राज्येऽस्थापयत्. बहलीराज्ये बाहुबलिनं संस्थाप्यान्येषां पुत्राणां च राज्यानि दत्वा सांवत्सरिकदानं चापि दत्वा सुदर्शनां शिविकामारुढो देवसंघप रिवृतो जरतादिनिश्च परिवृतः प्रभुः सिघार्थवनमागमत शिविकातः समुत्तीर्य कंकेल्लिपादपायोजा विभुरलंकारान त्यजत् ततो विभुञ्चतुर्मुष्ट्या केशानुञ्चखान. पंचम्या मुष्टिकया यावल्लोचं करोति तावतैर्वा, सामुष्टिधान्य दयोरंसयोरुपरि जयसा वेणीव शुशुने. संसाराब्धिं तरीतुमेषां से वि. लमा शैवललतेव शोनते. पुनः कथं ? यथा - तपोध्यानामिना प्रज्वालितानि यानि कर्मेधनानि For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | मंजूषा ४ यः कर्णाज्यां विनिर्गता घूमरेखेव रेजे. तस्मिन् समये शक्रः स्वामिस्कंधे देवदृष्यं न्यवेशयत. " करेमि सामाईयमिति " कृत्वा चतुःसहस्रसंख्यैर्नृपैर्युतः सिघ्नमस्कारं कृत्वा कृताष्टमतपाश्चैत्रश्यामाष्टम्यां पश्चिमे यामे उत्तराषाढास्थे चंडे व्रतमुपाददे. व्रतग्रहणानंतरं वर्षाते श्रेयांसगृहे ईक्षुरसेवैशाख शुक्ल तृतीयायां प्रयोः पारणकमत् तत्र पंच दिव्यानि संजातानि ततः प्रभृति सादयतृतीयेति पर्वत्वेन विश्रुता जाता नृपांगजः श्रेयांसः श्रेयस्कृते तत्र प्रयोः पादयुतं रत्नपीठं चकार. एवमार्यानार्यदेशेषु विहरमाणो भगवानयोध्यामहापुर्यासन्नशाखायुरे पुश्मितालाख्ये समागाव. दी दादिनादारन्य वर्षसहस्रांते फाल्गुने मासि कृष्णैकादश्यां तिथौ उत्तराषाढास्थे सितदीधितौ शुक्लध्यानधनो जिनः केवलज्ञानमवाप ततश्चासनकंपेन चतुःषष्टिसुरेशैः कृते समवसरणे रत्नचीकररजतकृत प्रवरप्राकारे बरे सिंहासने स्थितो जगवान् सुरासुरमनुजपर्षदि यावच्चतुर्धा धर्ममाचष्टे, तावत् केवलज्ञानवर्धापनका वर्धितो जस्तचकोत्पत्तिवर्धापनिकयापि वर्धितः ततः पूर्वे चकोत्पत्तिमहो त्सवं तात ज्ञानोत्पत्तिमहोत्सवं वा करोमीति संशयानंतर मिहपरलोकहितत्वात्पूर्वे तातः पूज्य इति कृ त्वा चरतो मातरं मरुदेवीं प्रत्यागत्य विज्ञपयति. हे स्वामिनि ! याग ? तव सुतर्हि दर्शयामीति. For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धर्म मंजूषा ४० www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir ततः स्वामिन्यपि पौत्रेण सह गजारूढा तत्र गता. स्वामिनः समवसरणादिश्रियं दृष्ट्वाऽनित्याव नया केवलं दपक श्रेणिमारूढा सा मोक्षमगमत् तहरीरं च विदशैः सत्कुत्य दीरनीरधौ निदधे. तद्दिनादान्य लोके मृतकपूजनं प्रवृत्तं समवसरणे समागतो नरतः स्वामिनो देशनां शृपोतिस्म, यथा दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुचभावना च ॥ नवार्णवोत्तारण्यानपात्रं । धर्मे च मुनयो वदं ॥ १ ॥ तवसंजमेा मुस्को | दाणेण य हुंति उत्तमा जोगा || देववर | सण मरणेण इंदत्तं || २ || इत्यादि साधुधर्म श्राधर्मे चोपदिश्य स्वामिना गणधरस्थापना संघस्थापना च कृता. तत ऋपनजिनो गव्यान् प्रतिबोधयन् दीक्षाकालादारन्य पूर्वलां पृथिव्यां विहृत्य स्वस्य निर्वाणसमयं ज्ञात्वाष्टापदं गिरिं ययौ तव स जिनः साधूनां दशनिः सहस्रैः सह पादपोपगममनशनं प्रत्यपद्यत ततो माघकृष्ण त्रयोदश्यां पूर्वाह्ने चिस्थे चंद्रे प्र दीपकर्मा जगवान् परित्यक्ततनुत्रिकः सिहानंतचतुष्क एकेन समयेन मुक्तिमगमत्. स्वामिना सादशसहस्राणि साधूनां मुक्तिं ययुः प्रथममयमुदारां प्राप्य सम्यक्त्वलक्षीं । तदनु मनुजवर्गस्व For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandiri धर्मः साम्राज्यलक्ष्मी ॥ अथ निरुपमसम्यम्झानचारित्रलक्ष्मी । त्रिनुवनपतिराप श्रेयसी शर्मतकमीं ॥१॥। मंजूषा एतेन श्रीऋषनदेवचरित्रदिग्मात्रकीर्तनेन धणसबवाहजम्मे' इति प्रपंचितं. इति श्रीस्पननाथचरित्रं समाप्तमिति. अथानयदानं दर्शयन् तदुदृष्टांतमाह ॥ मूलम् ॥ करुणा दिन्नदाणो। जम्मंतरगहियपुमकिरियाणो ॥ तिबयरच किरिदि। संपत्तो संतिनाहोवि ।। ६ ।। व्याख्या- करुणात्ति' करुणया पारापताय दिन्नं' दत्तं दानं जीवितदानं येन स तथा, अत एव 'जम्मंतरेत्ति 'जन्मांतरे, एकस्माऊन्मनोऽन्यजन्मांतरं त. स्मिन् जन्मांतरे पूर्वजव श्त्यर्थः. गृहीतमंगीकृतं 'पुणकिरियाणोति ' पुण्यमेव ऋयाणकं येन म तथा. तेन कारणेन तिबयरत्ति' षोडशतीर्थकरः पंचमचक्री च तयोः ऋ िलक्ष्मी संपत्तोत्ति' संप्राप्तः शांतिनाथोऽपि. इंदं पूर्व नवसंचिताभयदानफलमिति गायादरार्थः॥ ६॥ विस्तरार्थस्तु कथानकादवसेयः, तत्कथानकं च द्वादशजवाख्यानपूर्वकं कथ्यते यया-श्रीषेणो नृपतिः १ कुरी मिथुनकः १ सौधर्मकटपे सुरो ३ । वैताढ्येऽमिततेजखेचरपति ४ देवोत्तमः प्राणते ५ ।। रामः श्री. अपराजितो ६ ऽच्युतपति 9 वज्रायुधो निर्जरो। ग्रैवेये ए नृपति १० स्त्वनुत्तरसुरः ११ शांतिः For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म मंजूषा १५ सतां शांतये ॥ १ ॥ तत्राद्यभवः कथ्यते यथा - श्दैव जंबूद्दीपे जरतक्षेत्रे रत्नपुरं नाम पत्तनमस्ति तस्मिन् पत्तने न्यायधर्मैक निपुणः श्रीषेणनामा नृपतिरनृत् तस्य वामांगहारिण्यौ शीलाल कारवारण्य हे नार्ये स्तः, एकाऽनिनंदिता १ द्वितीया शिखिनंदिता च २. तयोर्मध्ये याद्या प्रेय१० सी ऋतुस्नानानंतरं सुखशय्यायां सुप्ता समधातुशरीरा सती यामिन्यां हिप्रहरे स्वप्नमध्ये निजोत्संगसंगिनौ मयूखशालिनौ सूर्यचंद्रमसौ ददर्श तद्दर्शनेन राज्ञी दर्षप्रकर्ष दधौ ततस्तया तन्निवेद्यतोषितो राजा तत्फलं कथयति, हे देवि ! कुलोद्योतकरौ तव प्रवरौ पुत्रौ जविष्यत इति तद्दिनादा रम्य सागर्भयं दधती नितरां शुशुभे ततः संपूर्णसमये तया पुत्रयं सुषुवे दशाहिकामतिक्र म्य तयोरिंदुषेण १ बिंडुषेणश्चेति नाम विनिर्ममे तौ दावपि स्वजनैर्लाव्यमानौ क्रमेणष्टवार्षिकी जातो. कलाचार्यसमीपे मुक्तौ पाठितौ क्रमेण यौवनं प्राप्तो. ये श्रीविमलबोधसूरयः पृथिव्यां विहरंतस्तव समागता निरवद्यस्थाने च स्थिताः ततः सूरीणामागमनं निशम्य तदनार्थं श्रीषेण नृपतिः सपरिबदो ययौ तत्र गत्वा सूरीन्नत्वा यथोचितस्थाने समुपविष्टो नृपो देशनां शृणोतिस्म तं नृपं चोद्दिश्य सूरिनिर्धर्मदेशना प्रारेने, यथा For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजू धर्म- जिनेंद्रपूजा गुरुपर्युपास्तिः । सत्वानुकंपा शुनपात्रदानं ।। अनुरागः श्रुतिरागमस्य । नृजन्मवृद स्य फलान्यमूनि ॥ १॥ या देवे देवताबुद्धि-गुरौ च गुरुतामतिः ॥ धर्म च धर्मवीः श्रधा। सम्यक्त्वमिदमुच्यते ॥ ३॥ सम्यक्त्वरत्नान्न परं दि रत्नं । सम्यक्त्वमित्रान्न परं हि मित्रं ॥ सम्य त्वबंधोन परो हि बंधुः । सम्यक्त्वलानान्न परो हिलानः ॥ ३॥ जन्मदुःखं जरादुःखं । मृत्युदुः. खं पुनः पुनः ।। संसारसागरे सुःखं । तस्माज्जागृत जागृत ॥ ४ ॥ इत्यादिधर्म श्रुत्वा गुर्वतिके सम्यक्त्वं लात्वा स गृहे गतः. सूरयोऽप्यन्यत्र विहरतिस्म. श्रीषेणो नृपतिस्तहिनादारन्य राज्य स. म्यक्त्वं च पालयामास. तश्चान्यदा कौशांबीस्वामिना बलपेन श्रीमतीराझीकुक्षिसंता श्रीकांतानिधा पुत्री श्रीषेणसुतस्येंदुषेणस्यार्थ स्वयंवरा प्रेषिता. तदा तां रूपवती बालां वीक्ष्य हावपि राजसुतौ परिणेतुकामौ देवरमणोद्याने परस्परं गाढं सन्नह्य युयुधाते. यतः-विकलयति कलाकुशलं । हसति शुचिं पंडि. तं विमंवयति ॥ अवस्यति धीरपुरुषं । दणेन मकरध्वजो देवः ॥ १॥ बहुनिर्निवास्तिावपि तो न विरतो. ईदृशे समये स श्रीषेणनृपः स्वल्पकषायः स्वबमानसः श्रीजिननक्तिनावितस्तो हावपि पु. For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | त्रौ शत्रू व वैरायमाणौ निरोदय निवारयितुमसमर्थः सन्नेवं चिंतयति हो विषयलांपटथं! अहो कर्मणां वैचित्र्यं! एतौ दावपि महाप्राज्ञौ मम नंदनौ भृत्वा एककामिनीकृते कलिं कुरुतः पदममंजूषा नयोश्चरित्रेण लऊमानः सभासदां मुखं कथं दर्शयिष्यामीति विचित्य वाजिप्रायं पल्यग्रे कय२२ यित्वा पंचपरमेष्टिनमस्कारं स्मरन् विषमिश्रकमलाघाणतो विषप्रयोगेण विपन्नः, एवं पत्न्यपि विप ना. इतच कोऽपि चारणर्षिः समागत्य तयोरिमवादीत्. जो कुमारौ ! युवयोश्चरित्रं दृष्ट्वा मातापि तरौ विषप्रयोगेण मृतौ, युवां किं न खकोथे ? इति तदचना तौ प्रतिबुद्धौ यक्तयुकौ जातौ त तस्तौ चारनित्वा तां कन्यां च विसृज्य पित्रादीनां प्रेतकार्य कृत्वा गोत्रिणे राज्यं दत्वा धर्मरु. चिमुनिपार्श्वे नृणां सहस्रचतुष्टयेन सार्धं व्रतं जगृहतुः ततस्तावुभावपि विविधं तपः कृत्वा केवलज्ञानं प्राप्य मुक्तिपदं प्रापतुः गतः प्रथमो जवः. पथ द्वितीय वे जंबूद्वीपमध्यवर्तिन्युत्तरकुरुक्षेत्रे श्रीषेणप्रथम प्रियानिनंदिताजीवौ युगलत्वेनोन्नौ विपब्याः प्रपाब्य ततश्युत्वा तृतीयजवे तन्मिथुनद्ययं सौधर्मकल्पे पव्यत्रितयायुरासीत्. उक्तस्तृतीयो वः इतश्चतुर्थे नवे श्रीषेणजीवः सौधर्म कल्पत युवा र्क कीर्तिविद्याधरनृपगृहे ज्यो For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ૨૨ धर्म: तिर्मालाराशीकुक्षिसरोवरे राजहंस श्वावतीर्णः, तदा मात्रा बहुतेजसा व्याप्तो रविः स्वप्ने दृष्टः, ततः समये पुत्रजन्म बनव, ततो महोत्सवपुरस्सरं तस्य पुत्रस्य पित्रा अमिततेजा इति नाम दत्तं, क्र. मेण स वर्धतेस्म. तश्चाभिनंदिताजीवः सौधर्मकल्पादुध्धृत्य त्रिपृष्टवासुदेवगेहिन्याः स्वयंप्रनायाः कुदौ पुत्रत्वेनावतीर्णः, तदा स्वयंप्रगा स्वप्नमध्ये लक्ष्मीदेव्या अभिषेकं ददर्श, तेन तस्यांगजन्म नः श्रीविजय इति नाम दत्तं, सोऽपि क्रमेण वर्धितः कलापारीणो जातो वह्वीः कन्यकाः परिणायितः, क्रमेण त्रिपृष्टवासुदेवे परलोकं प्राप्ते सत्येकदा तत्र पोतनपुरे श्रीश्रेयांस जिनशिष्याः श्रीसु. वर्णकलशाख्याः सूरयः परिवारसमन्विताः समायाताः, तदानी तान श्रुत्वा पुरोद्याने बलदेवोऽचल. नामा प्रणमनार्थ गतः, तत्र गत्वा चाचार्यान्नत्वा मोहनिवारिणी वाणी सुश्राव, यथा-संसारे न बिसुहं । जम्मजरामरणरोगसोगेहिं ॥ तहवि हु मिबंधजिया । न कुणंति जिणवरं धम्मं ॥ १ ॥ तिबयरा गणदारि-सुरवश्णो चकिकेसवा रामा ॥ अवहरिया हयविहिणा | थवरजीवाण का वत्ता ॥२॥ ततः प्रस्तावं दृष्ट्वा तेनेति पृष्टं, हे भगवन् ! मम कनिष्टो गुणज्येष्टः पुत्रः कां गतिं गतः? इति पृष्टे सूरय ऊचुः, स खजाता पंचेंद्रियादिजीववधे रतः कठोरात्मा महारंभतत्परो मृत्वा For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धर्म मंजूषा ५४ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir सप्तमनरकं ययौ, तदचः श्रुत्वा स्नेहव्याकुलोऽचलः सुतरां विललाप हा विश्ववीर ! हा धीर ! तवेदृशी का गतिर्वनृव ? तदा गुरुनिरुक्तं, पूर्व त्वं जिनोदितं वाक्यं शृणु ? यस्य जीवश्चरमजिनेश्वरो भविष्यतीत्युक्ते सोऽप्यचला निघः श्रीविजयं विपृष्टपुत्रं राज्ये निवेश्य तथापरं सुतं यौवराज्ये निवे श्य तेषां गुरूणां पार्श्वे दीक्षामगृहीत्. इतश्चामिततेजो विद्याधरेंद्रः केवलिनं पप्रछ, प्रभो ! नव्योऽ यो वा ? इति प्रश्ने कृते केवब्याह हे राजन् ! तो गवान्नवमेवं पंचमचक्रवर्ती षोमशस्तीर्थकुन जविष्यसि तथाऽसौ श्रीविजय स्त्रिपृष्टपुत्रः पोतनेश्वरस्तव पुत्रो नृत्वा तवै गणधरो नविता इति श्रुत्वा तस्यैव केवलिनः पार्श्वे तान्यां सम्यक्त्वमूलः श्राधधर्म उपाददे. पथ श्रीकेवलिनं नत्वा तौ श्रीविजयामिततेजसौ स्वस्वपरिवारसमन्वितौ निजं निजं स्थानं प्र यातौ, देवपूजागुरुसेवाप्रभृतिप्रयोजनैश्च श्रावकत्रतं द्योतयंतौ कालं निन्यतुः एकदा तेन महात्मनामिततेजसा महीयान् पंचवर्णरत्नमयः प्रासादः कारितः, श्रीजिनानां प्र तिमाश्च तत्र स्थापिताः, तथा तत्समीपे तेन राज्ञा पौषधागारं कारितं तस्मिन् स्थाने उपविष्टः स पौषधमध्ये विद्याधरसनांतरे धर्मकथां कथयति, यथा-थिरेण धिरो समलेन । निम्मलो प न For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजपा धर्म- खसेण साहीणो ॥ देहेण जश् विढप्पश् । धम्मो ता किं न पज्जत्तं ॥ १ ॥ पिधानं दुर्गतिहारे । निधानं सर्वसंपदां ॥ विधानं मोदसौख्यानां । पुण्यैः सम्यक्त्वमाप्यते ॥२॥ इत्यादिधर्मकथां या वता स कथयति तावता चारणश्रमणयुगलं शाश्वतजिनानंतुं गबत्तं तुंगं जिनालयं दृष्ट्वा तचैत्यवंदनहेतास्तत्र समवतीर्ण, देवान्नत्वा च पौषधागारे समागतं. तदानीं राझामिततेजसा तो मुनिवरी प्रवरासने नपावेश्य नक्तिपूर्वकं वंदितो. तदा तत्रैकः साधुरित्याचख्यौ, हे राजन् ! यदि त्वं धर्ममा ख्यातुं स्वयमेव जानासि, तथाप्यस्माकं धर्मः समाख्यातुं युक्तः. ततोऽमिततेजसा प्रोक्तं, जगवन धर्म स्थय ? मुनिनोक्तं शृणु ?--मानुष्यकादिसामग्रीं । लब्ध्वा झात्वा नवस्थिति ॥ धर्मो निरंतरं कार्यो । निरंतरसुखार्थिनिः॥१॥ न पौरुषाभिमानोऽत्र । किंतु धर्माधिमानिता । विनाई वि. ना साधुं । प्रणमाम्यपरं न हि ॥५॥ भो विद्याधरेंड! त्वयापि निरंतरं निःकलंकमेव धर्मः का. यः. इत्युपदेशं श्रुत्वामिततेजा नृपो गुर्वाशां शिरसि दधत्तयोर्मुनिप्रवरयोः पादौ ननाम, तदनंतरं तौ चारणश्रमणो नभसोत्पत्यान्यत्र गतो. ततः श्रीविजयामिततेजसौ चरखेचरस्वामिनी धर्मकर्म | तत्परौ कालं गमयतःस्म, तथा तौ हावपि पुण्यात्मानौ प्रतिवत्सरं यात्रात्रितयं विदधतः, तन्मध्ये याः | For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kalassagarsur Gyanmandiri मंजूषा धर्म त्रायं शाश्वतं, यथा-चैत्रस्य शुक्लपक्षे एका शाश्वती, द्वितीया चाश्विनमासेऽष्टाहिकान्निधा, तृती या तु बलजद्र केवलोत्पत्तिस्थाने सीमनगरे श्रीनाभेयजिनप्रासादे इति. अनेन विधिना वहृनि व. पसहस्राणि तो हावपि राज्यं कुर्वाणावेकदा मेरुगिरौ शाश्वतजिनानंतुं जग्मतुः, तत्र जिनान्नत्वा नंदनाख्ये वने नभी विपुलमतिमंहामतिनामानौ चारणश्रमणावुपविष्टावपश्यतां, तो नत्वा तद्देश नां च श्रुत्वा तयोः समीपे शति पृष्टं, भो जगवंतौ! यावयोः कियदायुर्वर्तते ? तत्कथ्यतां ? इति पृष्टे साधुन्यामुक्तं जो राजानौ ! श्रूयतां? पझविंशतिदिनानि युष्मदायुः शेषं विद्यते, इत्युक्ते तो व्याकुलीनतावेवमूचतुः, थावान्यां विषयलोलुपतयेयंतं व्रतं नादत्तं, हा हा सांप्रतं स्वल्पायुषौ सं. तौ किं करिष्यावः? एवं तौ शोचयंतौ दृष्ट्वा मुनिन्यां प्रोक्तमद्यापि युवयोन किमपि विनष्टमस्ति, स्वर्गापवर्गदं संयम गृहीत्वात्मकार्य कुरुतां, इत्युक्ते तो द्वावपि खं वं पुरं प्राप्तौ, ततस्तो स्वे स्वे राज्ये स्वं स्वं पुत्रं निवेश्याभिनंदनमुनिसमीपे दीदां गृहीत्वा पादपोपगमानशनेन स्थितौ, तन्मध्ये श्रीविजयमुनिना दुःकरं तपः साधयता स्वजनकस्य त्रिपृष्टवासुदेवस्य तेजः संस्मृय तदनंतरं | तेनेदृशं निदानं कृतं For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir धर्मः अनेन करतपःप्रनावेणाहमपि तेजसा पितृसमो च्यासमिति. न पुनरमिततेजसा निदानं | - कृतं, हावप्यायुःदये निधनं गती. नक्तस्तुर्यो नवः ॥ ४ ॥ अथ पंचमनवे तो हावपि प्राणतकल्पे दशमदेवलोके विंशतिसागरोपमायुषी देवी जातो. तत्रामिततेजसो जीवो नंदिकावर्तविमाने दि. व्यचूलनामा सुरो जातः, श्रीविजयजीवस्तु स्वस्तिकावर्तविमाने मणिचूलनामा सुरः संजजे. तत्र स्थितौ तौ हावपि सुरौ मनसैव दिव्यं विषयसुखं झुंजानौ नंदीश्वरादितार्थषु यात्रां कुर्वाणा देवाचनस्तोत्रादिधर्मकर्मतत्परौ स्वसम्यक्त्वरत्नं शुभजावेन नितरां निर्मलं चक्रतुः. नक्तः पंचमो भवः. ॥ ५॥ अथ षष्टनवः-अस्मिन जंबूहीपे पूर्व विदेहे मध्यस्थे रमणीयाख्ये विजये सुनगायां महापुर्या गांगीर्यादिगुणोपेतः प्रौढप्रतापयुक्तः स्तिमितसागरनामा नृपोऽस्ति, तस्य राज्ञः शीलालंकृ. ता प्रधानगुणोचितैका जार्या वसुंधरी, द्वितीया चानुछरीनाम्नी वव. अय यो दिव्यचूलनामा थ मिततेजसो जीवः स वायुःदये प्राणतकल्पाच्च्युत्वा राझ्या वसुंधर्याः कुदौ सुतत्वेनावतीर्णः. तदा तया गज १ पद्मसर २ श्चंड ३ वृषनाख्या ४ श्चत्वारः स्वमा हलभृज्जन्मसूचका दृष्टाः. तत्पभावेण समये सा राझी कनकवर्णशरीरं तनयं सुषुवे. तस्यानिधानं पित्रापराजित इति विहितं. तद For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा ५० धर्म | नंतरं यो मणिचूलाख्यः सुरः श्रीविजयजीवः सोऽपि प्राणतकल्पतो निजमायुः प्रपूर्य तस्यैव राज्ञो यानुनाद्वितीया पत्नी तस्याः कुक्षौ समुत्पन्नः तदा तथा गज १ सिंह २ वृषण ३ लक्ष्मी समुद्र ९ चंद्र ६ सूर्याख्याः ७ सप्त स्वप्ना मुखे प्रविशतो दृष्टाः प्रभाते सहर्षा सती स्वस्वामिने क थयामास ततः स नर्ता तान् स्वप्नान् श्रुत्वा स्वशास्त्रविदः समाकार्य स्वप्नविचारं पप्रछ, तदा तैरुक्तं हे राजन्नैतैस्तव वासुदेवः पुत्रो भविष्यतीत्युक्त्वा ते स्वप्नपाठका दत्तदानाः स्वस्थानमगुः राजा राज्यं सुखेन पालयन्नस्ति पथ संपूर्णसमये सानुहरी राज्ञी कृष्णकांतिं सुतं प्राजीजनत् पित्रा तस्य पुत्रस्यानंतवीर्य इति नाम दत्तं तौ दावपि पुत्रौ क्रमेण वर्धमानौ कलान्यासयोग्यो जाता, पित्रा तयोः कलान्यासः कारितः धन्यदा तत्पुरोद्याने विशिष्टज्ञानवान् स्वयंप्रजनामा मुनिरागत्य समवसृतः शश्च नृपतिस्तुरंगमवादनं कृत्वा श्रांतः सन् विश्रामार्थं तस्मिन् नंदनवनोपमे वने समागत्य तत्र दणमेकं विश्रां तः, तदनंतरं राजाशोकतरोस्तले ध्यानवंतं तं मुनिं वोदय शुजगावेन त्रिःप्रदक्षिणीकृत्य विधिना वंदित्वा यथोचितस्थाने समुपाविशत्, मुनिस्तस्य धर्मदेशनां व्याकरोत, स राजा तां देशनां शुश्रा For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजपा एण धर्म-व, यथा-कर्तव्यं जिनवंदन विधिपरैर्हर्षोल्लसन्मानसैः । सन्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा । साधवः ॥ श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं । दानादौ व्रतपालने च सततं का. र्या रतिः श्रावकैः ॥ १॥ देवं श्रेणिवत्प्रपूजय गुरुं वंदख गोविंदव-दानं शीलतपःप्रसंगसुन्नगां चान्यस्व सनावनां ॥श्रेयांसश्च सुदर्शनश्च नगरानाद्यः स चक्री यथा। धर्ये कर्मणि कामदेवव. दहो चेतश्चिरं स्थापय ॥ २॥ इत्यादि स्वयंप्रजमुनिमुखार्मोपदेशं श्रुत्वा स्तिमितसागरो राजा प्रतिबुछोऽनंतवीर्य नृपत्वे संस्थाप्यापरमपराजितानिधं कुमारत्वे विन्यस्यास्य मुनेः पार्श्वे दीदामुपाददे. स राजा शीतकाले किंचिद्दीदां मनसा विराध्य मृत्वाधोनवने सुराधिपश्चमरेंद्रो जज्ञे. सोडपराजितानंतवीर्ययोः केनापि विद्याधरेण सह मैत्री जाता, तेन विद्याधरविद्याः शिक्षिताः, ततस्ताभ्यां विहायोगमनदमा विद्याः साधिताः. एवं तावुनावपि सिझविद्यौ जातो, क्रमेण विद्याधिराज त्रिखमविजयिनं दमितारि निहत्य रमणीयाख्यविजये त्रिखमं साधयित्वा सुनगायां महापुर्या राज्यं कुर्वाणौ स्तः, सोऽनंतवीर्यो विष्णुश्चतुरशीतिपूर्वलदाण्यायुः प्रपूर्य व्यपद्यत, ततो द्विचत्वारिंशद्वर्षसहस्रायः स यादिमे श्वने निकाचितकर्मवशान्नारको जज्ञे. बलनद्रोऽपराजितो जातृस्नेहमोहितो ध. For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra धर्म | मंजूषा ६० www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir विदग्धेन नीतिनिपुणेन मंत्रिणा कथंचिद्बोधितः, किंचिद्रतशोको वनृव. तत्र नगरे तस्मिन् समये यशोधरनामा गणभृत् समाययौ, उद्यानपालकैर्गुर्वागमनवर्धापनिया वर्धापितोऽपराजितः षोमशभिः सहसैर्नृपानां परिवृतो वंदनार्थ जगाम, तत्र गणधरं नत्वा कृ. तांजलिपुटः पुसे निषणो देशनामशृणोद्यथा - शोकोऽभीष्टवियोगेन । जायते दारुणो जने ॥ स सद्भिः परिहर्तव्य -- स्तत्स्वरूपमिदं यतः || १ || नामांतरः पिशाचोऽयं । पाप्मा रूपांतरस्तथा ॥ तारुयं तमसो ह्येष । विषस्यैष विशेषतः ॥ २ ॥ तस्मादिष्टवियोगाख्य – मद्रोगनिपीमितैः ॥ सुश्रु तोक्तक्रियायुक्तैः । कार्ये धर्मैषधं महत् ॥ ३ ॥ इंद्रजालसरिसं । विज्जुचमकारसबदं सवं ॥ सामनं खदिहं । खएन को परिबंधो ॥ ४ ॥ इत्यादि मुनिनोक्तां देशनां श्रुत्वापराजितो चलनद्रो गतशोको जातः, ततः समुत्पन्नत्रतपरिणामो गृहमागत्य स्वनंदनं राज्ये संयुज्य स परिव्रज्यां स माददे, बहूनि वर्षाणि यावत्तपस्तप्त्वांतेऽनशनं कृत्वा विपद्य सप्तमे गवेऽच्युतकल्पे द्वाविंशतिसाग रोपमा स्त्रिदशेश्वरः संजज्ञे यथानंतवीर्यो नरकादुष्टत्य जंबूदीपे जरतक्षेत्रे वैताढ्ये दक्षिण एयां गगनने पुरे मेघवाहनस्य राज्ञो राज्ञी मेघमालिनी, तस्याः कुक्षौ पुत्रत्वेनोदपद्यत क्रमेण For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म-जातः पित्रा मेघनाद इति नाम दत्तं यौवनस्थः पित्रा बह्वीः कन्यकाः परिणायितः ततः स्वे रा ज्ये मेघवाहनपुत्रं संस्थाप्य स्वयं दीक्षां समादाय प्राणांते गृहीतानशनः स्वर्गे जगाम य मेघमंजूषा नादो विद्याधराधिराजः श्रेणियस्वामी दशोत्तरं शतं देशान् साधयित्वा बहूनि वर्षाणि राज्यं करो६१ तिस्म. पयैकस्मिन् दिने मेरुमस्तकं गत्वा स शाश्वतार्हतां यावता पूजां करोति तावता कल्पनि वासिनः सेंद्रा देवाः सपरिवाराः समाययुः तत्रासौ मेघनादो ऽच्युतेंडेण दृष्टः, स्नेहात्संभाषितश्च. सोऽच्युतेंद्रस्तं तत्पूर्वनवादिकं कथयित्वा संयमधर्मे स्थिरं कृत्वा निजं स्थानं ययौ. मेघनादो विद्याघरेंद्रः स्वनंदने राज्यं निधायामरगुरोः पार्श्वे दीक्षामुपाददे. स उपात्तदीको बहूनि वर्षाणि जगतीविय समाधिना चांते मृत्वाच्युतेश्वरोऽनृत्. छायाष्टमोजवः मध्य पूर्वविदेहे मंगलावती विजये सीतानदीतटे तीर्थंकरादिपुंरत्नसंचया रत्नसंचया नाम नगर्यस्ति. सा च शाश्वती सिद्धांत विख्याता देवनिर्मितेव विराजते. तस्यां जगर्यो दुर्नीतिवारकः प्रजायाः क्षेमकारकस्तीर्थकरो क्षेमंकरो राजा जज्ञे तस्य नृपते रत्नमालानिया प्रिया बव. सावपराजितजीवो द्वाविंशतिसागराण्यायुः परिपूर्याच्युतेंद्रपदाच्च्युत्वा रत्नमाला कुदाववातरत्. त For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ६२ धर्मः | दानी सा राझी चक्रभृज्जन्मसूचकान् गजादिचतुर्दशस्वप्नानद्रादीत्. तया प्रजातोचितया महीगर्नु मंजूषा स्ते कथिताः. राझापि सा राझी पुत्रजन्मकथनेनाहादिता. ततः सा राझी संपूर्णसमये सुतरत्नम जीजनत्. सुतजन्मवर्धापनिकया वर्धापितो राजा तेषां बहूनि दानान्यदापयत्. माता पंचदशे स्वप्ने वज्रायुधं ददर्श तेन पित्रा पुत्रस्य वज्रायुध श्यनिधानं निर्ममे. पंचनिर्धात्रीभिाव्यमानो वज्रायु. धः क्रमेणाष्टवर्षीयो जातः. ततः क्षेमंकरेण राझा कलाचार्यसन्निधौ तस्य सकलकलान्यासः कारि तः. क्रमेण संप्राप्तयौवनोऽसौ वरां कन्यां लक्ष्मीवतीं परिणायितः. तया सह नोगान् लुंजानस्थ त. स्य कालो याति. अनंतवीर्यजीवोऽच्युतकल्पतश्युत्वा वज्रायुधलक्ष्मीवत्योः सुतोऽनवत सहस्रायुधना मा. एवमस्मिन् नवे तो हावपि पितापुत्री जातो. सहस्रायुधोऽपि संप्राप्तयौवनस्तातेन नृपसुतां सु. रूपांकनकश्रियं परिणायितः. तया सार्ध बंधुरान् नोगान भुंजानस्य तस्य क्रमेण शतबलाभिधः पुत्रः संजज्ञे. अन्येयुः क्षेमकरो राजा पुत्रपौत्रसमन्वितः सिंहासनोपविष्टः सभांतरे यावदस्ति तावदीशानकल्पवासी चित्रचूलनामा कश्चिन्मिथ्यात्वी सुरो मिथ्यात्वमोहितमतिर्नास्तिकवादी तत्रागा. | त. यथा-नास्ति देवो गुरुर्नास्ति । नास्ति पुण्यं न पातकं ॥ न जीवः परलोको वेत्यादिना For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir धर्म- स्तिकवाद्यसौ ॥ १॥ ततोऽसौ सुरो वज्रायुधकुमारेण नणितो गो देव! तव नास्तिकवादो न युः मंजूषा | ज्यते, यतः पुण्यं विना त्वं देवः कथं जातः? श्यादि हेतुनिर्निरुत्तरीकृत्य स प्रतिबोधितः. ततः स देवो जगाद जो कुमारेंड! त्वयाहं जवार्णवे पतन हस्तावलंबनेनोधृतोऽस्मि. ततः स देवो व. ज्रायुधकुमारसमीपे सम्यक्त्वरत्नं समाददे. किं ते प्रियं करोमीत्युक्त्वा तस्मै निस्पृहाय मनोझमानरणं दत्वा देवः स्वर्गे ईशानेंद्रसमीपं जगाम. तत्र स्वधर्मलाभादिस्वरूपे तेन प्रोक्त ईशानेणायं वज्रायुधो नृपः षोडशो जिनेंदो भावीति नत्या पूजितः. एवं सुखेन कालो याति. ययैकस्मिन् दिने लोकांतिकामरैरन्येत्य क्षेमंकरो राट विज्ञप्तः, हे स्वामिस्तीर्थ प्रवर्तय? जिनेनाप्यवधिज्ञानेन दीदावसरं ज्ञात्वा वज्रायुधं राज्ये निवेश्य वार्षिकं दानं च दत्वा चारित्रमुपाददे. ततः किंचित्कालं जिनलिंगेन विहृत्य घनघातिकर्मदयात्स केवलज्ञानमवाप. देवैः समवसरणे कृते तत्रोपविश्यासौ जिनो धर्मदेशनां चक्रे. वज्रायुधादयो मानवा देवा देव्यश्च तां देशनां शृएवंति, यथा तो जव्या अहिंसादि-लक्षणं धर्ममुत्तमं ।। परीक्ष्य विदधीतेति । क्षेमंकरजिनोऽब्रवीत् ॥ ॥१॥ इमां देशनां श्रुत्वानेकशो जीवाः प्रतिबुधाः जिनेंण गणधरादितीर्थ प्रावर्तितं. वज्रायो For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsur Gyanmandi ६४ धर्मः | राडपि देशनांते सम्यक्त्वमादाय नगवंतं प्रणम्य निजां पुंग प्रविवेश. अन्यदा तस्यायुधशालायां मंजूषा चक्ररत्नं समुत्पन्नं. तस्याष्टाह्निकां विधाय चक्रानुगोऽसौ पट खमं मंगलावती विजयं साधयामास. ततश्चक्रवर्तिश्रियांचितो वज्रायुधो निजां पुरी प्राप्तः. हात्रिंशदाजसहस्रैर्मूय॑निषिक्तो वज्रायुवो निजं पुत्रं सहस्रायुधानिधं यौवराज्ये न्यवेशयत्. सुरराजसन्निजान जोगान झुंजमानो सौ विहरन्नास्ते. श्रयान्यदा तस्यां पुरि पूर्वोत्तरदिग्विजागे क्षेमंकरजिनेश्वर यागत्य समवासात. देवैः कृते समवसरणे नच्चे सिंहासने स्वामी पूर्वाभिमुखो निषसाद. चक्री च पुंनिर्वर्धापितः, ततः सपरिवारोऽसौ जिनं नंतु ययौ. तत्र गत्वा प्रदक्षिणापूर्व च परमेश्वरं प्रणनाम, धर्मदेशनां शुश्रुषुश्च यथास्थानं निषसाद. स्वाम्यपि तेषां सजासदांप्रति बोधविधायिनी धर्मदेशनां चक्रे, यथा-कुलं रूपं कलान्यासो। विद्या लक्ष्मीर्वरांगना ।। ऐश्वर्य च प्रत्वं च । धर्मेणैव प्रजायते ॥ १॥ धर्मः कल्पष्मः पुं. सां । धर्मः सर्वार्थसिध्दिः ॥ धर्मः कामघा धेनु-स्तस्माधर्मो विधीयतां ॥५॥ वज्रायुधो स. मिमां देशनां श्रुत्वा क्षेमकरं जिनं नत्वा गृहे गत्वा सहस्रायुधं पुत्रं स्वे राज्ये न्यवेशयत्. पुत्राय | राज्ये दत्ते वज्रायुधश्चक्री राझानां चतुःसहः, पार्थिवानां चतुःसहस्रैः पुत्राणां सप्तशतैश्च सार्थ श्रा- | For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir ६५ धर्म:| मण्यमग्रहीत. गुरूणामंतिके च विविधां शिदां गृहीत्वा वज्रायुधो मुनिः सिधिपर्वतनामानं गिरिवरं ययो. तत्रैको निश्चलोऽसौ रमण्ये वैरोचनस्तंने शिलातले सांवत्सरिकी प्रतिमां तस्थौ, तत्र प्रतिमामंजूषा स्थस्य तस्य वज्रायुधस्य मुनेः पूर्वमत्सरिणो देवा व्याघसिंहश्वापदाबनेकोपसर्गादिभिश्चातनां च. किरे, परं जगवान वज्रायुधो मनागपि ध्यानान्न चचाल, स वज्रायुधमहामुनिस्तामतिदुःकरां वार्षि की प्रतिमां पारयित्वा पारणं कृत्वा महीपीठे विजहार, क्षेमंकरे जिनपती मोदं गतेऽन्यदा वज्रायु धो राजर्षिः पृथिव्यां विहरन् रत्नसंचयायां नगर्या समाजगाम, तत्र सहस्रायुधस्तदंतिके धर्म श्रुत्वा शतबले पुत्रे राज्यं निवेश्य स्वयं व्रतमाददे, ततस्तावुनौ पितापुत्रौ गीतार्थी विविधं तपः कुर्वाणी नृम्यां विहरतःस्म, थायुरंते तो पितापुत्रावीपत्प्राग्जारनाममहीघरे पादपोपगमेन तस्थतुः, तत्र देहं त्यक्त्वा नवमनवे नवमवेयके एकत्रिंशत्सागरायुष्कौ तौ देवी जातो. अथास्मिन जंबहीपे प्राग्विदेहविषणे पुष्कलावती विजये पुमरीकिणी नाम पूरस्ति, तत्र घ नस्यानिधस्तीर्थकरराजाऋत. रूपलावण्यसंयुक्त तस्योने प्रिये थास्तां, श्राद्या प्रीतिमती, द्वितीया च मनोरमानाम्नी. वज्रायुधजीवो नवमवेयकादेकत्रिंशत्सागरायुपश्युत्वाद्यप्रेयसीपीतिमतीकुदो शुक्ती For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi मंजूषा धर्म- मुक्तामजिस्वि मेघस्वप्नोपसूचितः समुत्पेदे, तथैव सहस्रायुधजीवोऽपि ततव्युत्ता द्वितीयराजपन्या मनोरमायाः कुदौ सुस्वमसूचितः समुत्पेदे. अथ पूर्णकाले ते देव्यौ शुगलदो मेघस्यदृढस्थ नामानौ वरनंदनौ सुषुवाते. तावतिक्रांतशेशवौ सुविनीतौ महाप्राशावष्टवर्षीयौ कलाचार्यसन्निधौ स. कलाः कलाः पेठतुः, ताश्च लेख्यं गणितमित्यादयः शास्त्रोक्ता ज्ञेयाः, तो क्रमेण कलाकलापसपू. # जातो, यौवनं च प्राप्ती, तयोर्मध्ये मेघरथः सुमंदिरपुरवामिनिहतारिनृपात्मजे प्रियमित्रामनोरमानाम्न्यावुपये मे, तस्यैव राज्ञः कनिष्टा पुत्री सुमतिनान दृढरयस्य पत्नी जज्ञे, मेघस्यस्य नंदि. षेणमेघसेनानिधानौ नंदनौ जातो, दृढस्यस्यैको पुत्रो स्यसेनानिधोऽजवत्, ते त्रयोऽपि समये सकलकलान्यासं चक्रिरे. अथैकस्मिन् दिने राजा घनस्थः पुत्रपौत्रसमन्वितः सिंहासनस्थः सना. मंम्पमलंचकार, तस्मिन् समये पुत्रपरीदार्थ प्रोक्तं मेघरथेन जोः पुत्राः! प्रशाप्रकाशार्थ परस्परं प्रश्नोत्तराणि बेत? तत्कथनानंतरं कनिष्टेनोक्तं-कथं संवोध्यते ब्रह्मा । दानार्थो धातुस्त्र कः॥ कः पर्यायश्च योग्यायाः । को वालंकरणं नृणां ॥ १ ॥ विचिंत्य हितीयेनोक्तं ' कलान्यास इति'.स । च पाठितवान-दंडनीतिः कथं पूर्व । महाखेदक नुच्यते ।। कोऽवलानां गतिर्लोके । पालकः पं. For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ६७ धर्म- चमो मतः ॥ ॥ ज्येष्टेन तस्योत्तरं दत्तं ' महीपतिरिति. उतश्च स पपाठ-किमाशीर्वचनं राझा । का शंभोस्तनुमंडनं ॥ कः कर्ता सुखदुःखानां । पात्रं सुकृतकस्य कः ॥ १ ॥ अन्येष्वजानत्सु मे. घरथेन तस्योत्तरमदायि-जीवरदाविधिरिति ' स्वयं जाणितवान. सुखदा का शशांकस्य । मध्ये च भुवनस्य कः ॥ निषेधवाचकः को वा । का संसारविनाशिनी ॥१॥ राझोक्तं-जावनेति' इत्यादिवार्ता कुर्वाणस्य तस्य विद्गोष्ट्या सुखेन कालो याति. अन्यदा घनरथो राजा लोकांतिकामरैः समन्येत्य तीर्थ प्रवर्तयेत्युक्त्वा विबोधितो दीदाकालं झापितः. स्वामी सांवत्सरिकं दानं द. त्वा मेघरथं सुतं च राज्ये स्थापयित्वा स्वयं दीदां जगृहे. ततः श्रीमान् घनरथो जिनः समुत्पन्नके वलो नव्यान प्रतिबोधयन महीपीठे विजहार, युवराजेन दृढरथेन सहितो मेघरथो राट् सुखेन रा ज्यं पालयामास. एकस्मिन समये राजा मेघरयो मुक्तालंकरणः पौषधागारे पौषधं विदधे. कृतपौ. षधकः सुधीर्योगासनस्थितः समस्तभृपानां पुरतो यावता धर्मदेशनां विदधे, तावता कंपमानांगस्तरलेदणस्तवाहं शरणागतो मां रद रक्षेति मनुष्योक्त्या भाषमाण आकाशात्समागत्य नुपतेरुसंगे पारापतः पपात. जयजीतं पारापतं वीदय दयायुर्महीपतिः प्रोचे, हे नद्र पारापत! त्वं मम सन्निधौ For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ६० धर्म | कुतोऽपि मानैषीः ? रावमानापितः पारापतो यावन्निर्भयः समवृत्तावत्तत्र क्रूरः श्येनानिधो दिजः समायातः, सोऽवदत् हे राजेंद्र ! शृणु ? यस्त्वत्संगे पारापतो वर्तते स मे हृदयं वर्तते, पत एमंजूषा नं मुंच ? नायामि, यतोऽहं क्षुधितः त्वं च दयालुर्मयि दयां कुरु ? पारापतं मह्यं देहि ? तदानीं राजा प्रोचे गोद्र ! ममायं शरणागतस्तवार्पयितुं न युक्तः, यतः - शूरस्य शरणायातो - हेम पिच सटा हरेः ॥ गृह्येते जीवतां नैतेऽमीषां सत्या तरस्तथा ॥ १ ॥ तथास्य पलले नक्षिते ते क्षणं तृप्तिर्नाविनी, यस्य च प्राणविनाशः सर्वथा भविष्यतीति चित्ते परिनावय ? पंचेंद्रियाणां जीवानां व कृत्वा दुराशया जीवा नरकं गछंति, जो पक्षिराट ! इदं चित्ते विभावय ? मेघरयस्येदं वचः श्रुत्वा श्येनोऽवोचो राजेंद्र ! यथा मद्भीतो पारापतस्त्वबरणं समागतस्तयामपि क्षुधाग्रस्त - स्त्वचरणं समाश्रितः, त्वं नीतिनिपुणोऽसि, कृत्याकृत्यं च वेत्सि ? मादृशे च क्षुधिते क्षुद्रकीटे धर्मवासना कीदृशी ? यतः - याख्याहि प्रियदर्शनस्य । न गंगदत्तः पुनरेति कूपं ॥ बुजुदितः किं न करोति पापं । दीपा नरा निःकरुण जवंति ॥ १ ॥ एवं जो राजन् ! क्षुधार्तः सन् कोऽपि कृत्याकृत्यं न जानाति, For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म अतोऽहमपि न जानामि, यतो मां प्रीणय यावत्प्राणान यांति? एवं श्येनेन नणितो जगतीप- । मंजपा तिः प्रोवाच, हे भद्र ! यदि त्वं क्षुधितोऽसि तर्हि ते वराहारं यजामि, पदयूचे हे राजेंड! आमीषं विनान्याहारोऽस्माकमिष्टो नास्ति, राजोचे तदपि सूनाया थानाय्य दास्यामि, श्येनोवोचद्यदि म. म पश्यतोंगिनो मांसं छित्वा नित्वा दीयते तदा मम तृप्तिः स्यात्, राजोचे यत्प्रमाणोऽयं पारापतो नवेत्तत्प्रमाणं तुलाधृतं निजं मांसं यामि यदि तुन्यं रोचते, श्येनेनोक्तमेवं नवतु, नृपेण समा नायिता तुला, तत्रैकपार्श्व पारापत द्विज न्यवेशयत, द्वितीयपार्श्व च करुणासागरो मेघस्यः स्वंदेहं तीदणक्षुस्कियोत्कृत्योत्कृत्यादिपत्, एवं स राजा निजकमांसानि बित्वा जित्वा यथा यथा चिक्षे. प, तथा तथा पारापतोऽधिकतरमवर्धिष्ट. मंत्रिमुख्यै र्यादिभिश्च वार्यमाणोऽपि मेघरथोऽमुं गुरुनारं झात्वा स्वयमेव तस्यां तुलायामारुरोह, तुलारूढं राजानं वीदय सकला अयंतःपुरस्त्रियो हाहाकार कुर्वाणाः सविषादमदोऽवदन, यथा-हा नाथ जीवितत्याग-साहसं किं करोष्यदः॥ एकस्य जीवनस्यार्थ । किमस्मांश्चावमन्यसे ॥ १॥ हे प्रनो! श्दं किंचिदौत्पातिकं संजायते, यतः कुद्रका यस्य पक्षिणो नेदृशो नारः संन्नाव्यते, एवमुक्तोऽपि सरलाशयो मेघरथो ज्ञानवानपि झानोपयो. For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- गं न ददौ, किंविदं चिंतयामास, धरणीतले ते धन्या ये स्वांगीकृतं श्रेयःकार्य निर्वहति. अतोऽह मंजूषा -मपि मंत्र्यादीनां वचनमपेक्ष्य स्वां प्रतिझां न त्यजामि. " अत्रांतरे चलत्कुंमलालंकृतगलो, दारविराजितवदःस्थलः, किरीटाद्यानरणमासुरशरीरो राज्ञः पुरतः कश्चिद्देवः प्रकटीज्यैवं जगाद. नो राजेंद्र ! त्वं धन्योऽसि, तव जन्मजीविते सफले, यत्तव गु. ग्रामं शशांकातिनिर्मलं सविस्मय ईशानेंद्रो देवसभामध्ये शशंस, तमहमश्रद्दधानस्त्वत्परीक्षणा यागतः. मया चैतौ पूर्वमत्सरिणौ पारापतश्येनावधिष्टितौ, एषा च देवमाया मया दर्शिता, परं धन्यस्त्वं यो देवमायया न चलितः. इत्युक्त्वा तस्योपरि पुष्पवृष्टिं कृत्वा स देवो देवलोकं गतः. मेघरथोऽपि तं पौषधं पारयित्वा विधिना पारणकं कृत्वा योऽपि देवसन्निनान गोगान बुलुजे. पुन रन्यदा पौषधे पौषधागारे स्थितः कृताष्टमतपाः परीषहोपसर्गेन्योऽनीतः संवेगरससागरनिममः स्थिरः प्रतिमया तस्थौ. यत्रांतरे ईशानेण नक्तिनिनरेण जल्पितं यथा-माहात्म्यनिर्जिताशेषत्रैलोक्यगतकल्मष ॥ भविष्यदर्हते तुन्यं । महासत्व नमो नमः ॥ १॥ तवचनं समाकर्य समी. | पस्थास्तप्रियाः पृतिस्म. हे स्वामिन्नधुना कस्य नमस्कारो विहितः? ईशानेंद्रोऽवदत् क्षितिमंडले For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ११ धर्म | पुंडरी किएयां नगर्यौ मेघरथो राजा कृताष्टमतपा नाविजिनेश्वरः प्रतिमया स्थितः शुध्याने वर्तमा मंजूषा नो मया क्या नमस्कृतः एवंविधे शुनध्याने च वर्तमानं तं राजानं सेंडा यपि देवाश्चालयितुं न समर्थाः इत्याकर्ण्य सुरूपातिरूपेतिनाम्न्यौ तद्दल्लने अस्य नृपस्य दोननार्थं तत्समीपमुपेयतुः. ततस्तान्यामुक्तं स्वामिन्नावां देवांगने त्वयि मोहिते स्वर्गादिहायाते तव वल्लभे ततस्त्वमावयो हां पूरय ? यतस्त्वमावयोः प्राणप्रियोऽसि व्यावां त्रिदशाधीशं स्वाधीनं निजकं पतिं विमुच्य त्वयौवन लुब्धे इहागते. इत्यादिनिस्तयो रागपेशलैर्वचनैर्दावनावैश्च मेघरथस्य मानसं न क्षुब्धं. एवं सकलां निशामनुकूखोपसर्गान विधाय प्रातः प्रशांतहृदये विन्नविक्रिये ते एवं संस्तुतःस्म, य था— सरागं हृदयं चक्रे – रागेणापि त्वयावयोः ॥ यदो चित्रं न रक्तोऽसि । प्रदिप्तोऽप्यत्र सुंदर ॥ १ ॥ विलीयते नरो लोह - मयोऽप्यस्महिचेष्टया ॥ न स्तोकमपि ते धीर । चचाल हृदयं तथा ॥ २ ॥ ततस्ते देव्यौ स्वापराधं दमयित्वा तं नृपं नत्वा तङ्गुणश्लाघां कुर्वत्यौ निजाश्रयं जग्मतुः पौषधं प्रतिमांच पारयित्वा मेघरथो राजा प्रातः पारणं विदधे एकस्मिन दिने उद्यानपालकैर्भक्तिपूर्वेस विज्ञप्तः, स्वामिन्! संवर्द्धसे यदद्यात्रनगरे तव जनको घनस्थो जिनः समवासार्षीत्. For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | तत् श्रुत्वा तस्मै पारितोषिकं दानं दत्वा कुमारसंयुतो राजा जिनेश्वरं नंतुं समाययौ तत्र गत्वा जि. नं त्वा क्तिनावितमानसो यथास्थानं निषसाद पत्रांतरे घनस्थो जिनः सर्वज्ञापानुगया वाया जंतूनां प्रतिबोधार्थ धर्म देशनां विदधे, यथा मंजूषा g‍ जो नव्या श्द कर्तव्यो । जिनार्चननमस्कृतौ ॥ पूर्वपाठश्रवणे । चाप्रमादो निरंतरं ॥ १ ॥ पुण्यात्मा यो वेज्जीवो - ऽप्रमत्तो धर्मकर्मणि ॥ तस्यापदपि सौख्याय । नवेद्भाग्योदयस्तथा ॥ ॥ २ ॥ इमां देशनां श्रुत्वा मेघस्थो राजा जातव्रतपरिणामो गृहं गत्वा दृढरथंप्रति प्रोचे. बंधो ! राज्यं गृहाण ? यहं तु व्रतं प्रतिपद्ये, सोऽवादीदहमपि त्वया सह व्रतं करिष्ये ततो मेघरथेनारतनयो मेघसेनो राज्ये निवेशितो, दृढरथात्मजो रथसेनानिव यौवराज्यपदे स्थापितः ततः स्वयं जूपानां चतुःसहस्रैः पुत्राणां सप्तशतैश्च सार्धं बंधुना च समं जिनांतिके प्रववाज स मेघरथो राजर्षिः सदा समितिगुप्तिसंयुक्तो निजदेहेऽपि निरपेक्षः परीषदानधिसेहे. एवं काले गछति बहून जीवान् प्रतिबोध्य जगतीतले विहृत्य धौतकर्ममलो घनस्थो जिनो मोक्षं ययौ. मेघरथर्षिणाच स्थानविंशतिनिस्तीर्थकरगोत्रकर्मार्जितं. तानि विंशतिस्थानकानि यथा -- यरिहंत १ सिद्ध पत्र For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ७३ धर्म| यण ३ | गुरु ४ थेर ५ बहुस्सुय ६ तवस्सीसु ॥ वलया एएसि । अनिकनाणोक्नंगे अत मंजूषा ॥१॥ दंसण ए विणए १० बाव-स्सए य ११ बंभवए निरईयारो १२॥ खणलव १३ तवच्चि याए १४ । वेधावचे १५ समाहीय १६ ॥२॥ अपुवनाणग्गहणे ११ । सुअात्ती १० पवयणे १५ पजावणया ५०॥ एएहिं कारणेहिं । तिबयरत्तं जहर जीवो ॥ ३॥ ततः स सिंहनिःक्रीडितं तपश्चचार. एवमन्यान्यपि तपांसि तेन तप्तानि. सम्यग संयमं वर्षलदमन्यून पालयित्वा सानुजो जगवान मेघरथो राजर्षिस्तिलकाचले पर्वतेऽनशनं व्यधात्. मासपर्यतेऽनशनं समाग्य स समाधिना कालं चक्रे. गतो दशमो नवः. एकादशे च नवे स सर्वार्थसिधिसंज्ञे विमाने सुरः संजजे. अय द्वादशो नवः कथ्यते यथा श्तश्चात्रैव भरतक्षेत्रे कुरुदेशे प्रवरपाकारोपगूढं, कपाटपरिखापरिमंडित, सतोरणं, चतुर्दिक्ष वा. पीकृपतमागवाटिकाभिरामं, वृन्नामिनीनालस्थलतिलकोपमानं, पंडितसमृहनगरगुणवर्णनावसरे स्तयमानं, सर्वगुणैः सुंदरं हास्तिनापुरं नाम नगरमस्ति. यस्मिन्नगरे दारिद्यस्यैव दारिद्यमस्ति, अधर्मस्यैव पीमनं, अन्यायस्यैव च निग्रहो नान्यस्येति. तस्मिन्नगरे ईदवाकुवंशतिलको विष्वकसेन व For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandi धमा | सेनावान् विश्वसेनो नाम नृपोऽस्ति. तस्य राज्ञः पुण्यलावण्यनिपुणा धर्मरुचिराचिरादेवीति प्रि यास्ति. इतश्च नाद्रपदे मासे कृष्णसप्तम्यां भरणीगते चंडे सर्वग्रहेषूच्चस्थानस्थितेषु निशांतरे स. मंजूषा वार्थसिधिविमानात् वयस्त्रिंशत्सागराण्यायुः परिपूर्य मेघरथदेवजीवोऽचिरादेव्याः कुदिसरसि हंसवदवतीर्णः. तस्मिन् समये सुखसुप्ता देवी चतुर्दशमहास्वप्नानद्रादीद्यथा-मातंग १ वृष २ हयदाः ३ । साभिषेकेंदिरा ४ तथा । पुष्पमालें एदु ६ सूर्यो १ च । धज कुंजी ५ सरोवरं १०॥ १॥ सागरश्च ११ विमानं १५ च । रत्नानां संचयस्तथा १३ ।। निधूमो हुतक् चेति १४ । स्वमा बाग मन्नाषिताः ॥२॥ देवीमान समान दृष्ट्वा जागरिता सती नपराज गत्वा प्रमोदनरनिर्भरा समाच. ख्या. तान स्वमान् श्रुत्वा प्रहृष्टमुखपद्मो जगतीपतिजगाद. हे देवि! सर्वलक्षणसंपूर्णस्तवात्मजो ना. वी. स्वप्नस्यैतत्फलं श्रुत्वा राझी कुस्वमालोकशंकिनी धर्मचिंतया रात्रिशेषकमतिक्रमयतिस्म. प्रगे सं. जाते राझा निजपूरुषैरष्टांगनिमित्तानपंडिताः समाहूताः. ते कृतमंगलोपचारा नृपोकसि संप्राप्ता दत्तासनेषु चोपविष्टाः. कुसुमादिभिश्चर्चिता राझा स्वप्नफलं पृष्टाश्चैवं वनापिरे, हे जगतीपतेऽस्माकं शास्त्रे द्विचत्वारिंशत्वनाः संति, तेषु त्रिंशन्महास्वप्नाः संति. तवाहतां चक्रिणां च मार एतांश्चनु. For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म: देश स्वनान पश्यंति, अर्धचक्रिणां मातरः सप्त, शीरिणां चतुरः, तथा प्रत्यर्धचक्रिणां त्रीन. अन्येषा मुत्तमजन्मिनां मातरश्चकैकं स्वप्नं पश्यति. हे राजन् ! यदचिरादेव्या चतुर्दश महास्वना दृष्टास्तेन मंजूषा तव पटखंडभरताधिपश्चक्री विश्वत्रितयाधीशवंदितचरणो जिनो वा सुतो जावी. तत् श्रुत्वा मुहितो राजा, सा तत्प्रियापि मुमुदे. दानमानादिनिस्तोषिताः स्वप्नपाठका विसृष्टाः स्वस्वगृहं ययुः. सई. सेवधि रत्नगर्नेव गर्न बनार. ततो गर्नहितार्थमतिदारमतिमधुरम तितिक्तमतिरुतमतिस्निग्धमाहारं राझी वर्जयामास. तद्देशे तस्मिन् समये तत्पुरे पूर्व महदशिवमासीत. तेन मांद्यदोषेण लोकस्य महान प्रलयः संजातः, प्रगोगर्जगतस्य प्रजावात्तदणं तन्ममलमुपशांतरोगं जातं. सर्वस्मिन देशे ग्रामे तस्मिन्नगरे च शांतिर्जाता. सार्धाष्टमदिनाधिके नवममासे गते ज्येष्टकृष्ण त्रयोदश्यां चरणीस्थे चंडे नच्चस्थानस्थितेऽन्यग्रहे शुगलमे चारुमारुते प्रवाते निशीथसमये सुवर्णवर्ण मृगलांउन विश्वत्रयसुखावहं साचिराराझी विश्वदीपकं पुत्रं सुषुवे. अत्रांतरे कंपितासनाः पटपंचाशदिक्कुमार्यः समागत्य जिनजन्मोत्सवं यथोक्तं विदधुः. ततश्चलितासनाश्चतुःषष्टिसुरेंडाः समन्येत्य मेरुशिरसि नीत्वा तस्य जन्ममहं चक्रुः. सौधर्मेद्रः कृतजन्ममहः स्वामिनं समानीय मातुर्पयामास. ततः सौध. For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ७६ धर्म- | मैंद्रो बाढस्वरेणैवं बनाषे, यथामंजूषा - जिनस्य जिनमातुश्च । यो मुष्टं चिंतयिष्यति ॥ एरंमफलवद ग्रीष्मे । स्फुटिष्यत्यस्य मस्तकं ॥१॥ ततो रत्नसुवर्णादिवृष्टिं कृत्वा नंदीश्वरेऽष्टाविकां च कृत्वा सौधर्मेंद्रः स्वस्थाने मतः. एवं सुरेश्वराः सर्वदिक्कुमार्यो पि नंदीश्वरे यात्रां कृत्वा निजं निजं स्थानं जग्मुः. अथ प्रनाते संजाते गाढं प्रस्खलद्गतयोगप्रतिचारिकाः समागत्य राजानं पुत्रजन्मवर्धापनिकया वर्धापयामासुः, असौ राजा मु. कुटं विना निजांगलाषणमासप्तसंततिं यावद्वृत्तिं च तान्यां ददौ, अन्येषामपि याचकजनानामनिवारितदानान्यदापयत्, द्वादशे दिने राजाशेष बंधुवर्ग नोजयित्वा गौरवेण तत्समदमदोऽवदत, यस्मिन् जिने गर्नगतेऽशिवशांतिर्जाता, तदस्य सुतस्य सुंदरं शांतिरिति नामास्तु, तत एतन्नाम सर्वेषां संमतं संजातं, जन्ममहे शकसंक्रामितांगुष्टामृतेनाहारेण संवर्धितो नगवान विशिष्टरूपयकएयसंपन्नः क्रमावृधे, अष्टोत्तरसहस्रलदणैरलंकृतो लोकोत्तरगुणगणाभिरामो मतिश्रुतावधिसस्त्रि भि िनैः समायुक्तोऽशेषविज्ञानपारगः सर्वजननयनमनोहारियौवनश्रियाभिरामस्तातेन परिणायि. | तः, पंचविंशतिवर्षसहस्रेषु गतेषु नगवान जनकेन राज्ये निवेशितः, परिणायिताश्चानेकाः सर्वोः | For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | कृष्टरूपाः कुलकन्यकाः तस्य सर्वतः पुरमनोहरा मनोरूपा यशोमती जज्ञे व्यय दृढरयस्य जीवस्त्रयस्त्रिंशत्सागराण्यायुः परिपाल्य सर्वार्थसिद्धिविमानात्परिच्युतो यशोमतीकुक्षौ चक्रस्वनोपसूचितः मंजूषा समागात्, समये यशोमत्याः सुतो जज्ञे, तस्य स्वप्नानुसारतः शांतिजिनेन चक्रायुध इति नाम च99. क्रमेणाष्टवर्षीयः कलाचार्यसमीपे कृतसकलकलाश्रमः सकलशस्त्रशास्त्रपारंगमी प्राप्तयौवनो राज्ञा राजकन्यकानां पाणिग्रहणं कारितः, चक्रायुधस्तानिः सह दोगुंदकदेव श्व भोगान् बुद्धजे. यथान्यदायुधशालायां रविविबनिनं सहस्रार चक्ररत्नं समुत्पन्नं, शस्त्रागाररदाकेण राज्ञोऽग्रतस्तदुत्पत्तिर्निवेदिता, स्वामिना श्रीशांतिनाथेन तस्याष्टाह्निकोत्सवचे. ततश्चक्रमायुधशालाया बि निर्गत्यांबवर्त्मना चचाल, तदनु शांतिनाथः सैन्यसमन्वितः प्राचलत् यदसहस्रेणाधिष्टितं चक्रं प्रथमं पूर्वस्यां मागधतीर्थासन्नवेलाकूले समागतं, तत्र चक्री सेनाया निवेशं कृत्वा शुनासने निषसा द. मागतीर्थाभिमुखो मागधतीर्थाधीशं च मनसि कृत्वा तस्थौ, पूर्वस्यां दिशि समुद्रमध्ये द्वादशयोजनांते जलस्याधोमागे मागधदेवस्य स्थानं वर्तते, तस्यासनं चलितं, तेन देवेनावधिज्ञानं प्रयुक्तं, पट खंडसाधनोद्यतमागतं शांतिजिनं चक्रवर्तिनं च ददर्श दध्यौ च स मयान्योऽपि चक्री For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा दिक्पालकोऽस्य सर्ज. ततः सुदाम्याधिष्टायकं दा चमः थाराध्यः, अयं तु जिनचक्रीवस्य नक्ति सेंडा देवा अपि कुर्वते. श्रतो मयाप्यस्य सेवा कार्या. एवं विचार्य तेन सुवस्त्राचरणान्यादाय प्रगोर मुक्तानि, एवं च साशंस-तवाझाकारकः स्वामिन् । पूर्वदिक्पालकोऽस्म्यहं ॥ श्रादेष्टव्यं सदा कृत्यं । स्वकिंकरसमस्य मे ॥ १॥ नगवान श्रीशांति जि. नस्तं देवं सन्मान्य विससर्ज. ततः सुदर्शनसहितः शांतिजनः यामी दिशंप्रति चलतिस्म. स जि. नो वरदामतीर्थस्यासन्ने गत्वा खितः. तस्याधिष्टायकं दक्षिणदिमायकं वरदाममेवं प्रभुस्तथैवासाधयत्. ततोऽसौ वारुणीमाशां प्रभासतीर्थ साधयितुं गतः, तदपि तीर्थ स तथैवासाधयत्. तत जत्तर स्यां दिशि सिंधुनदीतटे ययौ, तत्रापि पूर्वविधिना तेन साधिता सिंधुदेवी. सा देवी च समागत्य विगो रत्नमयं स्नानपीठमढौकयत्, तथा स्वर्णरूप्यमणिमृदादिमयान कुंगानन्यामपि च स्नानसामश्री सुवस्त्राचरणानि चाढौकयत. ऊचे च हे स्वामिस्तवाझाकारिण्यस्म्यहं. इत्युक्त्वा सापि विभुना विसृष्टा स्वस्थानं गता. अथ सेनापतिश्चर्मरत्नेन सिंधुनदीमुत्तीर्य प्रतीचीखमं साधयित्वा विनुपांते समागतः. ततश्चक्र | कृतपूजं स्वामिसैन्यसंयुक्तं वैताब्यस्य तलेऽगमत्. स्मृतमात्रो वैताब्याडिकुमारः प्रजोर्वशवर्त्य जवत्. For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | ततः खंडप्रपाताया गुहाया हार खयमुघटितं, कृतमालसुरश्च जगातुराझा प्रपन्नवान्. तस्यां गुहा. मंजूषा यामुन्ममानिममानाम्न्यौ हे नद्यावतिदुस्तरे स्तः. वाकिस्तत्र मनोहरां पद्यां सद्यश्चकार. पनुः सै न्यसमन्वितस्तां पंचाशयोजनायामां हादशयोजनोचां हादशयोजन विस्तीर्णा खंम्प्रपातगुहां प्रविवेཤུལ श. तत्र काकिणीरत्नेन तमो हतु प्रयत्तिौ नित्तावेकोनपंचाशन्मम्लानि चक्रे. एवं जगतत्रितय नायको जगवान शांतिजिनो गुहायाः परतो निरगात. तत्रापातचिलाताख्यान म्नेबांश्च स तरसा वशीचकार. तत्र सेनानीईितीयं सिंधुनिष्कुटं साधयित्वा समागतः, ततोऽसौ हिमवत्पर्वतस्याधिदेवं साधयतिस्म. ततोऽये गत्वा वृषनकूटाख्ये गिरौ नि नाम लिलेख. ततः सेनापतिर्गगोत्तरनिष्कुटमसाधयत्. विनुश्च तमिस्रायां नाट्यमालं संसाध्य गुहातो निरगात. पश्चाऊंगां साधयित्वा तस्याः कुले तस्थुषः प्रनोर्नव निधयः प्रावुः . कथंग्रताः? मंजूषाकृतयः, दादशयोजनायामाः, नवयोजनविस्तृताः, नवयोजनोच्चाश्चक्रवर्तिनोग्योपस्थिताश्च. यथा-निसर्पः १ पांमुकश्चैव । पिंगलः ३ सर्वरत्नकः । ॥ महापद्मः ५ काल ६ महा-कालौ ७ माणव शंखको ७ ॥१॥ तत्र स्कंधावारपुरादीनां निवेशः प्रथमे १, सर्वेषां धान्यादीनामुत्पत्तिद्धितीये १, महिलानां नराणां च हस्ति For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजषा धर्म-नां वाजिनां चानरणविधिः सर्वस्तृतीये ३, चतुर्दशापि रत्नान्युत्पद्यते चतुर्थे ४, वस्त्राणां रंगादीनां । ! च संचवः पंचमे ५, कालत्रयज्ञानं षष्टे ६, स्वर्णरूग्यमणीनां प्रवालानां च संभवः सप्तमे , युछ. नीतिः सर्वप्रहरणानि योधानां तनुत्राणादि चाष्टमे ७, समस्तानि तुर्यागानि, चतुर्विधं काव्य, ना. ट्यनाटकयोर्विधिश्चेति नवमे ए. तेषु निधिषु निधानसमनामानः पत्योपमायुष्काः कुलदेवताः प. विसंति. गंगायाः पूर्वनिष्कुटमपि स तथैवात्मवशीचकार. एवं षटखमं नरतक्षेत्रं साधयित्वा महामहेन हस्तिनापुरे ससैन्यः शांतिजिनः समागात. दा. त्रिंशन्महीपालसहश्च तस्य दादशवार्षिकश्चक्रवर्त्यनिषेको विदधे. राज्याभिषेकादनंतरं प्रत्यहमे. केको राजा स्वामिने प्रचुरं द्रव्यं रूपनिर्जितसुरांगने च दे दे कन्यके ददौ. एवं विगोश्चतुःषष्टिसहस्रा. णि प्रिया अनवन. सेनापतिप्रभृतीन चतुर्दश रत्नानि यदसहस्रेणैकेन समधिष्टितानि नवंति. चतुरशीतिलदाणि करिणां, चतुरशीतिलदाणि वाजिनां, चतुरशीतिलदाणि स्थानां, दिसप्ततिस हस्राणि पुराणां ऋधिशालिना, षमवतिकोट्यः पदातीनां ग्रामाणां च, द्वात्रिंशत्सहस्राणि देशानां | ऋतुजां हात्रिंशदतरुणीनाटकानां च, विंशतिः सहस्राणि रत्नाकराधाकराणां, अष्टचत्वारिंशत्सह. For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः स्राणि पत्तनानां. एवमसमां चक्रिपदवीं पालयतस्तस्य पंचविंशतिवर्षसहस्राणि ययुः, अत्रांतरे लो। मंजूषा कांतिकानां देवानां सारस्वतादीनामासनानि चलंतिस्म. ते विनोबतसमयं ज्ञात्वा स्वाम्यंतिके स. मागत्य जिनं नत्वा जयजयेत्याशिषं दत्वा तीर्थ प्रवर्तयेत्युक्त्वा स्वस्थानमगमन्. स्वाम्यप्यवधिझाने७१ न व्रतसमयं ज्ञात्वा याचकेन्यो यथारुचि सांवत्सरं दानं ददौ. ततो निजं तनयं चक्रायुधं राज्ये निवेश्य जगवान् दीदाग्रहणार्थ समुद्यतो बनव. अत्रांतरे चलितासनाः सर्वेऽपि सुराधीशाः शांतिनाथस्य निःक्रमणोत्सवं कर्तुमाययुः. श्रीशांतिनाथो देवमनुजकृतां सर्वार्थसंझा शिविकामारुरोह. देवैः शिरसि धृतातपत्रश्चाम-ज्यमान एवंविधसामय्या शनैः शनैर्नगरान्निर्गत्य सहस्राम्रवनानिधानमुद्यानप्रवरं प्राप. तत्र गत्वा शिविकायाः समुत्तीर्यानरणानि मुक्त्वा जिनेश्वरः पंचनिर्मुष्टिभिः के. शानुच्चखान. तान केशान् सौधर्मेद्रो वस्त्रांचले गृहीत्वा दीराब्धौ चाक्षिपत. ज्येष्टासितचतुर्दश्यांना रणीगते शशांके सिघनमस्कारं कृत्वा प्रनुश्चारित्रमाददे. तत्वणोत्पन्नमनःपर्यवझानः कृतषष्टतपा नृ. पसहस्रेण सार्धमात्तसामायिकः प्रभुमहीतले विजहार. स्वामिनः प्रथमपारणकं सुमित्राख्यगृहस्थेन कस्मिंश्चित्सन्निवेशे परमानेन कारितं. चतुर्मान For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धम- | धरो विवर्महीतोऽष्टौ मासान् विहृत्य पुनर्हस्तिनापुरे समाययो. ततो विनुः पत्रपुष्पफलाढये नंदि । - वृदतले तस्थौ. प्रगोस्तदा शुक्लध्याने वर्तमानस्य कृतषष्टस्य शुझायां नवमीतिथौ भरणीस्थे चं दीणे कर्मचतुष्टये समुज्ज्वलं नित्यं केवलझानमुत्पन्नं. समागता देवा देव्यो नरा नार्यश्च. कृतं स. मवसरणं, पूर्वसिंहासने स्थितो नगवान मधुदीरासवलब्धियुक्तया सर्वचाषानुगया वाण्या धर्मदेशनां विदधे. सहस्रायुधादयः प्रेमपरायणास्तां देशनां शृएवंति. यथा-निर्जिताः शत्रवो लोके। महाराज त्वमी त्वया । नाद्यापि निर्जिता देहे । रिपवस्त्विंद्रियाह्वयाः ।। १ ।। शब्दरूपरसगंध-स्प ख्यिा विषयाः खबु ॥ अजितेबिडियेष्वेते । महानर्थविधायिनः॥॥वितस्य कर्णी ज्यावस्य । गीताकर्णनतत्पराः ॥ हरिणा मरणं यांति । श्रोत्रंद्रियवशंवदाः ॥ ३ ॥ शलभः कनकाकारां । प्र. दोपस्योलसबिखां ॥ पश्यन प्रविश्य तत्राशु । म्रियतेऽनिर्जितेक्षणः ॥ ४ ॥ मांसपेशीरसास्वादबुब्धः कैवर्तवश्यतां ।। यात्यगाधजलस्थोअन मीनो रसनया जितः ॥ ५॥ मुंगः करिमदाघाणबुब्धः प्राप्नोति पंचतां ॥ दुःखं वा सहते नागो । घाणेंद्रियवशः खड्नु ॥ ६॥ हस्तिनीवपुषः स्पर्श - सुब्धोऽथ करिपुंगवः ।। बालानबंधनं तीक्ष्ण-कुशघातं सहेत जोः ।।। For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म एवमिंद्रियस्वरूपं साधुश्रावकवतरूपं धर्म च श्रीशांतिजिनोदितं श्रुत्वा सकला सनामृतसिक्ते. मंजूषा व वन्व. अत्रांतरे चक्रायुधमहीपतिः समुबाय जिनं नत्वा कृतांजलिः प्रतुं विझपयामास हे प्रनो! समस्तसंशयध्वांतनिर्नाशनदिवाकराय तुन्यं नमोऽस्तु. हे प्रभो मम सुकर्मनिगमान जत्वा राग द्वेषाररीनुद्घाट्य अवगुप्तिगृहान्मां निस्सारय ? स्वामिनोक्तं नो नरेंद्र ! धर्म प्रमादो न विधेयः. ततो गृहे गत्वा पुत्रप्रदत्तराज्यः पंचत्रिंशन्नृपान्वितश्चक्रायुधो धरापतिर्जिण दीक्षितः, ततस्तेषां सा धूनां जिनेन त्रिपद्यारोपिता, ते मुनयो गाढप्रज्ञावंतस्त्रिपद्या अनुसारेण दाणाद् द्वादशांगानि वि. दधिरे, ते सर्वे द्वादशांगी विधाय जिनसन्निधौ समागताः, नगवांस्तानागतान विज्ञाय सिंहासनादुत्तस्थौ. अत्रांतरे सहस्रादः समंधवासपूरितं विशालं स्थालं समादाय शांतिनायपुरतस्तस्थौ. जि. नेश्वरः समस्तसंघस्य गंधानर्पयामास. ततस्ते साधवः प्रभुं परितः प्रदक्षिणात्रयं ददिरे. तदुत्तमांगेषु ससंघो जिनो गंधवासानदिपत्. जिनेनैवं तेषां गणधरपदस्थापना विनिर्मिता. ततो जिननाथेन बढवः पुरुषाः स्त्रियश्च दीक्षिताः. ततो जिनस्य साधुसाध्वीपरिवारः समजायत. तथा ये नरा नार्य श्व यतिधर्मासमर्थास्ते स्वाम्यंतिके श्रावकत्वं प्रपेदिरे. एवं चतुर्विधः संघः शांतिजिनस्य प्रथमे सः । For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | मवसरणे समुत्पन्नः प्रथमपौरुष्यंते समुहाय जिनेश्वरो द्वितीयप्राकारमध्यस्थे देवबंद के श्रमापननार्थी विशश्राम, ततो जिनेंद्रस्य पादपीठे प्रथमो गणी चक्रायुधो निषणो द्वितीय पौरुष्यां तस्याः सदसः पुरो व्याख्यानं चक्रे, यथा- जिनधर्म स्थिरीकार — कारिणीमघहारिणीं । संघस्य कथयामास। सोतरंगकथामिमां ॥ १ ॥ तथाहि GU पत्र मनुष्यलोके क्षेत्रे शरीरे नगरे बलवान मोहनामा महीपालः स्वेडया विलसति तस्य मांयानाम्नी प्रियास्ति, तत्पुत्रोऽनंगनामा, खोजनामा महामात्यः, क्रोधनामा योधश्चास्ति रागद्वेषाच तिरथौ मिथ्यात्वनामा मंडलेश्वरश्वास्ति, मोहराजस्य वादनं मानगर्जेोऽस्ति इंद्रियाश्वमारूढा वि. पयास्तस्य सेवका वर्तते एवं मोहराजस्य सैन्यमतिदुर्धरं वर्तते, तत्र नगरे कर्मसंज्ञाः कृषीवलाः, प्राणाः प्रौढवणिजो, मानसनामा रक्षाकश्च वसंति. गुरूपदेशदानेन मानसे नेदिते ससैन्यो धर्मराजस्तत्र सैन्ये प्रविवेश, तस्य मनोहराचारवतीनाम्नी पट्टराइयस्ति, संतोषनामा महामात्योऽस्ति स. म्यक्त्वनामा मंडलेश्वरोऽस्ति, महाव्रतनाम सामंताः, यणुव्रतादयः पत्तयः, वाहनं च मार्दवनामा ग जेंद्रोऽस्ति, उपमादयो योहारो वर्तते, सच्चास्त्रिरथारूढः श्रुतनामा सेनानी वर्तते, तेन धर्मराजे For Private And Personal Use Only. Page #86 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandiri धर्मः। नासौ मोहराजो निर्जित्य शरीरपुरानिष्कासितः, पश्चाधर्मराजः सर्वेषां लोकानामिमामाझा ददाति, मंजूषा जो भो लोकाः! मोहराजस्यावकाशो केनापि न देयः, एवं कृतेऽपि यः कश्चिन्मोहस्यावकाशं दा. स्यति स पुनः कर्मपरिणत्या संसारपथि संस्थाप्यते. एवं गणधरेण प्रवरा धर्मदेशना कृता, स्वयं निर्मिता द्वादशांगी च कथिता, तथा साधूनां च दशविधा सामाचारी प्रकल्पिता, साधूनामशेषकृत्यं चामुना श्रुतकेवलिना सर्व समुपदिष्टं. ततः शांतिजिनवरो महीतले नव्यान प्रतिबोधयन विजहार, केचिऊना जगवतः पार्श्वे प्रव्रज्यां जगृहुः, केचिद् गृहस्थधर्म शुनजावतः प्रपेदिरे, केचन विरतिं, केचन सम्यक्त्वं च प्रपेदिरे, जिननास्करे नदिते सर्वस्यापि पापतमो नष्टं, परं कौशिकानां ययांधत्वं न नश्यति, तथाऽजव्यानां जिनेनावि सिधिन जायते. श्रीमबांतिजिनश्चतुस्त्रिंशदतिशयैर्वि राजमानः पंचविंशदाग्गुणैर्विपितो जव्यान् प्रतिबोधयन् मह्यां विहरतिस्म, चक्रायुधगणधरः शुश्रू. पां कुर्वाणः शांतिजिनेंदुना सह नृतले विचार. पृथिव्यां विहरता शांतिनाथेन षटत्रिंशद्गुणधरैः संयुक्ता हाषष्टिसहस्राणि मुनिपुंगवा दीक्षिताः, षटशतैरधिकान्येकषष्टिसहस्राणि शीलशोनितानि प्रदीक्षितानां श्रमणीनाम वन, श्रीशांतिनाथेन बोधितानां शुझसम्यक्त्वधारिणां श्राघानां नवति For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandir मंजूषा धर्म | सहस्रयुक्ता लदायी जाता, शुब्सम्यक्त्वधारिणीनां श्राधीगुणैरलंकृतानां श्रीजिनप्रतिबोधितानां त्रिनवतिसहस्राधिकत्रीणि सदाणि श्रादीनां चाभवन्. जिनानां जिनसदृशानां चतुर्दशपूर्वभृतामटसहस्राणि चानवन्. शांतिजिनस्य सहस्रत्रितयमवधिज्ञानिनामनवत, मनःपर्यवशानिनां सहस्रच. तुष्टयी जाता, केवलझानयुक्तानां मुनीनां त्रिशताधिकचतुःसहस्राणि बनवुः. वैक्रियलब्धिमतां ष टसहस्राणि, चतुःशताधिके हे सहस्र वादिनां, तथा वैयावृत्त्यकरः संघप्रत्यूहहरः शांतिजिनेशितु स्तीर्थरदाकरो गरुम्नामा यदोऽत्शांतिनाथतीर्थरदाकारिणी निर्वाणीनाम्नी विश्रुता शासनदे. वता जज्ञे, तथा शांतिनाथस्याष्टी प्रातिहार्याण्यशोकादीनि जझिरे. एवं श्रीशांतिनाथः पंचविंशतिवर्षसहस्राण्यनगारतां पालयन पृथिव्यां विहरतिस्म, तत्राष्टी मा. सांखद्मस्थत्वेन, शेषाणि च केवलित्वेन विचचार, प्रनोः कौमारत्वे पंचविंशतिवर्षसहस्राणि, तावं. ति वर्षसहस्राणि मंमलिकत्वे, पंचविंशतिवर्षसहस्राणि चक्रित्वे, पंचविंशतिवर्षसहस्राण्यणगारत्वे, एवं च प्रजोर्वर्षलदं सर्वायुरनवत्. अय जगद्गुरुः स्वस्य निर्वाणसमयमासनं ज्ञात्वा स्वयं सम्मेतशि| खरे थारुरोह, स्वाम्यास निर्वाणं झात्वा सर्वे सुरेश्वराः समन्येत्यांतिमं समवसरणं चक्रुः, नगवां For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- स्तत्रोपविश्यांतिमायां देशनायां सर्वनावनामनित्यतां समाचख्यो. थत्रांतरे चक्रायुधगणधरः पादः । मंजूषा प्रणामपूर्वकं सिघशिलास्वरूपं सिघस्वरूपं च पप्रज, भगवानपि तयोः खरूपं प्रोवाच यथा-पंच चत्वारिंशलदाणि योजनानां विस्तृता श्वेतोत्तानबत्रसंस्थिता सकललोकस्योपरि प्रतिष्टिता पिंडेऽष्टौ ७७ योजनानि क्रमात संदिप्तांते मदिकापत्रतन्वी सिशिला वर्तते, तस्योपरि योजनस्य मंशकेऽनं. तसौख्यसमन्विताः सिघाः प्रतिष्टिताः, तत्र तेषां सिघानां जन्मजरामरणरोगशोकादापदवो नास्ति. तत्र निरुपम सौख्यं सिंघानां वर्तते. यतः-जं च कामसुहं लोए । जं च दिवं महासुहं ॥ वीयरायसुहस्सेहिं । अणंतजागपि नग्घ॥१॥ एवमंतिमां देशनां समाख्याय नगवांस्ततः स्थानात समुबाय महीभृतः क्वापि प्रधानशिखरे आरुरोह. केवलज्ञानिनां साधूनां नवनिः शतैः सार्ध तत्रै कमासिकमनशनं व्यधात. तस्मिन् समये सपरिवाराः सर्वेऽपि सुरेडाः परमप्रीतिसंपन्नाः प्रभुपर्युपासनां चक्रिरे. ज्येष्टश्यामत्रयोदश्यां निरुपाकरे जरणीस्थे शुक्लध्यानस्य चरमं नेदं ध्यायन प्रतुः शांतिजिनः सिद्धिं ययौ. ते सर्वेऽपि साधवः केवलझानिनोऽनशनिनः स्वामिना सह मोदं ययुः. सि. धिगतं नाथं झात्वा देवासुरमनुजगणाः साश्रुपूर्णादाः प्रनोर्गुणान् स्मारं स्मारं विलपंतिस्म. हा For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandini GG धमः | नाथ ! संशयध्वांतविच्छेदनदिवाकर ! अस्माननाथान मुक्त्वा त्वं क गतोऽसि ? गवंतं विना स्वनाषा परिणामामााददायिनी धर्मदेशनां कः कर्ता जविष्यति? इत्यादिविलापान कृत्वा श्रीशांतिजिनेमंजूषा शितुः शरीरं दारोदध्यादिवारिणा स्नापयामासुः. ततो नंदनवनसमुन्बगोशीर्षचंदनेनानुलिप्य, देव. दृष्यवासांसि परिधाप्य मुखे कर्पूरं दत्वा, चंदनादिभिः पूजयित्वा, वररत्ननिर्मितायां शिविकायां दिप्वा, ततः समुत्पाव्य चंदनदारुकृतचितामध्ये तज्जिनेऽवपुरक्षिपन. शेषानगाराणां शरीराणि वैमा निकामरास्तथैव चंदनादिभिः संपूज्य शिविकायां समारोप्य चितायामविपन. ततोऽमिकुमारा देवा मुखेऽमिं ददुः, वायुकुमारा देवा वातं ववुः. एवममौ प्रदीसे दग्धे मांसशोणिते. ततो मेघकुमारेण सुरभिशीतलं वारि मुक्तं, निर्वापिता चिता. ततश्चोर्धस्थां दक्षिणां दंष्ट्रामाद्यवासवेंजो जग्राह, अधःस्थितां चमरेंद्रो, वामामुपरिस्थामीशानेंद्रोऽधःस्थां बलींद्रश्च. शेषाटाविंशतिदंतास्तत्संख्यैः शेषवासवर्जग्रहिरे. शेषाथीनि पुनर्देवैर्जग्रहिरे. जगजुरोश्चितानत्म विद्या. धरनरैः सर्वोपद्रवरदार्थ जगृहे. एवं विहितसंस्काराः सुरेंद्रास्तद् नमो स्वर्णरत्नमयं स्तृपं चक्रः. तस्यो. | परि जगजुरोः स्वर्णमयी प्रतिमां कृत्वा देवेंडाः पूजयामासुः. ततो नंदीश्वरयात्रां कृत्वा ते खं स्वं For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shin Kalassagarsuri Gyanmandir धर्म | स्थानप्रति ययुः. चक्रायुधो नगवान् नयान प्रतिबोधयन महीपीठे विजदार. पृथिव्यां विहरतश्चका. मंजूषा युधमुनेः केवलमुत्पन्नं. सोऽपि केवली चक्रायुधो गणभृद्रहुसाधुपस्थितः कोटिशिलायां शिवं प्रय. यो. सर्वोपसर्गाः स्मरणेन यस्य । व्रजति यः कामितकल्पवृक्षाः ॥ नव्यांगिनां यो वरदानददः । स शांतिनाथः प्रकरोतु शांतिं ॥१॥ यः सकलोपसर्गहरणः कल्याणकदेहिनां । ख्यातो हादशनिर्नवैर्गुणवतां पूज्यो जगत्त्रायकः ॥ भीतो येन जिनेन कंपितवपुः पारापतो रक्षितः । स श्री. शांतिजिनो जगत्त्रयपतियात्सतां शांतये ॥ ॥ इति श्रीशांतिनायचस्त्रिं संक्षेपतः समाप्तं. शां. तिचरित्रेण दिग्मात्रदर्शितेन करुणादिन्नदाणो' इति प्ररूपितं. अथ साधूनामन्नादिदानफलमाह ॥ मूलम् ।।-पंचसयसाहुनोत्रण-दाणावङियसुपुमपप्भारो ।। अबरियचस्थिगरिन । भरहो जरहादिवो जान ॥७॥ व्याख्या-एकादशभवे बाहुसाधुनरतजीवः 'पंचसएत्ति' पंचशतसाधूनां 'नोयणत्ति' भोजनमनपानादि, तहानेनावर्जितः सुपुण्यप्राग्भारो येन स तथा 'अबरियत्ति' याश्चर्यकारि यचरितं तेन भृतः 'जरहोत्ति' भरतः प्रथमचक्रवर्ती · चारहादिवोत्ति 'जरताधिपः पद खमनायको जात इति गाथादारार्थः. विस्तरार्थस्तु कथानकादवसेयः, तत्कथा For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म-1 चेयं-ऋषनदे वैकादशनवे वैद्यपुत्रजीवानंदजीवो १, राजपुत्रमहीधरजीवो १, मंत्रिपुत्रसुबुद्धिजीवः मंजूषा ३, श्रेष्टिपुत्रगुणाकरजीवः ४, सार्थपतिपूर्णचंद्रजीव ५ श्चैते पंचापि परममैत्र्या अच्युतकल्पे त्रिदिवश्रियं तुक्त्वा द्वाविंशतिसागराण्यायुः परिपाल्य च्युत्वा जंबृदीपे पूर्वमहाधिदेहे लवणवारिधेस्तटे पुष्कलावतीविजये पुंडरीकिण्यां नगर्या वज्रसेनस्य राझो धारिण्यां पट्टराश्यां कुदौ ते पंचाप्यनुक्र मेण पुत्रत्वेनोत्पन्नाः. तेष्वाद्यो निषग्जीवो वज्रनामनामा चतुर्दशस्वमसूचितो विशिष्टसाम्राज्यवैन. वो जातः १. द्वितीयो बाहुनामा २, तृतीयः सुबाहुनामा ३, चतुर्थः पीउनामा ४, पंचमो महापीठनामा " चेति. पंचापि परमबांधवाः परमवशंवदाः क्रीडया कालं गमयामासुः. वज्रसेननृपस्यान्यदा लोकांतिकामरैः समागत्य दीदासमयो झापितः. खाम्यपि लोकांतिकोक्तं श्रुत्वावधिझानेन च झा. वा वज्रनानं ज्येष्टपुत्रं राज्ये न्यवेशयत्. सांवत्सरिकदानं दत्वा सुमुहूर्ते देवेंऽकृतमहो जगवान व ज्रसेनो बहपरिवारपरिवृतः संयममशिश्रियत. तदाणादेव चारित्रसंपदा साकं तुर्य मनःपर्यायझान मासदत्. स नगवान वज्रसेनो जिनो मह्यां विहरन् संयम पालयामास. कतिपयवर्षी ते वज्रनानमा हीपती राज्यं पालयन चक्ररत्नोत्पत्तिवर्धापनिकया वर्धितः, तया तस्मिन्नेव दिने समकालं वज्रसेन For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्मः | जिनपतेः केवलोत्पत्तिवर्धापनिकयापि वर्धितः. ततो राझा वज्रनाभेन वज्रसेनजिनस्य केवलमहिमानं. विधाय ततोऽष्टातिकोत्सवश्चक्रस्य वि | दधे, चक्रानुगो वज्रनामश्चक्री पुष्कलावती विजयषटख विजित्य प्राप्तचक्रिपदः कामं धर्मार्थकामान साधयन्नास्ते. एवं बहूनि वर्षाणि यावत्कृतराज्यो जुक्तचक्रवर्तिनोगः समुत्पन्नवैराग्यः सुतं राज्ये न्य. स्य सर्वबंधुसहितो नृपस्तातपादांते दीदा जग्राह. वज्रनानो राजर्षिः स्थविरोपांते द्वादशांगायधीय सूखिरो जातः. तेषां सूरीणां चत्वारो बांधवा एकादशांगधरा बभूवुः, ते च गुरूपांते वैयावृत्त्यपराः संयम पालयामासुः. कियता कालेन वज्रसेनप्रनी नवोपग्राहिकर्माणि दयं नीत्वा निवृत्तिं प्राप्त व. ज्रनागो गणभृकरायां विजहार. वज्रनानस्य साधोः सकला लब्धयः सिघ्यश्च समागत्य पादपी. गंतिके बुबुतुः, तस्यान्ये बांधवाश्चत्वारोऽप्येकादशांगधराः दामासागरा धर्मधुराधौरेया निर्मलं संय मं पालयामासुः. वज्रनानमुनींद्रोऽहनत्यादिनिर्विशतिस्थानकैस्तीर्यकृत्कर्म निर्ममे. बाहसाधुः पंच शतसाधूनां प्राशुकानपानादिदानेन चक्रिपदवी समुपार्जयत्. सुबाहुमुनिवरः पंचशतसाधूनां विश्रा| मणादियावृत्त्यमकरोत्. तेन पुण्येन स चक्रवर्तितोऽपि बलाधिक्यमार्जयत्. वज्रनाजमुनीश्वरम्तयोः For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म- | प्रशंसां करोति. पीठमहापीठौ महामुनी एकांते स्थितौ तपसि सोनी वैयावृत्यविमुखावीयावती - मायामिथ्यात्वयोगतः स्त्रीगोत्रकर्म बंधतुः. क्रमाते पंचापि चतुर्दशपूर्वलदाणि दीदां पालयित्वा युरते मृत्वा सर्वार्थसिविश्रियमशिश्रियन्. अस्मिन जंबूद्वीपे दक्षिणार्धचरते गंगासिंधुमध्यवर्तीदवाकुलमो तृतीयारकपर्यते चतुरशीतिपूर्व लक्षेषु शेषेषु किंचिदधिकेषु श्रीवज्रनागस्य जीवः सर्वार्थसिधिविमानतस्त्रयस्त्रिंशत्सागरोपमसंमिता. युर्भुक्त्वा कृष्णाषाढचतुझं नाग्निकुलकरमरुदेवाकुदौ समवातरत्. प्रमोस्तत्रादतेऽवतारे भुवनत्रयं दाणध्वस्तध्वांत शांतदुःखं चाभूत. तथा सा मरुदेवा जगवती जिनजन्मसूचकांचतुर्दश महास्वप्ना. नद्रादीत्. ततः परिपूर्णेषु दिनेषु श्यामचैत्राष्टमीदिने नत्तराषाढास्थिते चंडे सा मरुदेवी युगलब मण सुतरत्नमसूत. समागता देवा देव्यः, कृतो जन्ममहः, वृषनलांबनत्वावृषन इति नाम पितरौ चक्रतुः. सुरस्त्रीनिः पाव्यमानोऽसौ वृर्षि दधौ. ततो देवदेवीपरिवृतः स उत्तरकुरूद्भवैर्दिव्यैः फलजोजनैरप्रीयत, नंदनवने कल्पपादप व ववृधे. क्रमेण स रूपसौनाग्यलावण्यपावनं यौवनं ययौ. ततः सुनंदा १ सुमंगला ५ चेत्युत्ने रतिप्रीतिनिने कन्यके शक्रेण परिणायिते. स्वाम्यपि त्र्यशीति For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | पूर्वाणि यावोगफलोदयमवधिज्ञानेन ज्ञात्वा परिणीतवान् स्वामिनो जन्मतः पट पूर्वलक्षेषु मंजू गौबाहुयोर्जीवौ सर्वार्थसिहितयुतौ सुमंगलागर्ने समागतो. सा सुमंगला देवी च चतु देश स्वमानादीत. सुनंदापि तदानीं तौ सुबाहु ? महापीठजीवौ दिवच्युतावुदरे दधौ. ते ९३ पिपल्यौ प्रीते युग्मं प्रसूते. सुमंगलायाः सुतस्य जरत इति, पुत्र्या ब्राह्मीति, सुनंदायाः सुतस्य बाहुबलीति, पुत्र्याश्व सुंदरीति नामानि दत्तानि पुनरेकोनपंचापुत्रयुग्मानि सुमंगलात. एवं क्रमेण विंशतिपूर्वक्षेषु गतेषु सौधर्मेण स राज्ये स्थापितः ततस्त्रिपष्टिलक्षपूर्वापि स राज्यश्रियं बुजे. ततो भरतस्य राज्यं दत्वा सांवत्सरिकं दानं च दत्वा स्वामी दीक्षां जग्राह ततः प्रचरप्य नार्यदेशेषु विहृत्य वर्षसहस्रांते पुस्मितालाख्येऽयोध्यापुर्यासन्नशाखापुरे शुक्रध्यानधनः केवलज्ञान मवाप तदासनकंपेन वासवास्तत्र समीयुः तैश्च चमत्कारिसमवसरणमकारि, कंपनजिनः पूर्वद्वारे प्रविश्य तीर्थं नवा सिंहासनं भेजे, समालोकेषु यथास्थानं निविष्टेषु वासवो जिनं प्रदक्षिणीकृ त्यस्तोवैः स्तुत्वा कृतकृत्यः प्रनोरुपासनाहेतोरासन्नस्थानमासदत् इतश्च जस्तो चक्तिभरतो जगवंतं नंतुंमनास्तत्रागतः, सुधारससोदरां स्वामिनो देशनां श्रुत्वा स्वगृहमागत्य चक्रस्याष्टाह्निकोत्सवं कृत्वा For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandin धम- | पट खमं साधयितुं प्राचलत्. ततः षष्टिवर्षसहस्राणि देशान् साधयन्नेक वर्षसहस्रं गंगारा गृहे स्थि तः, तया सह च चरतो दिव्यान जोगान् बुद्धजे. ततो देशान साधयित्वा स गृहे समागात. एवमंजूषा मसमां चक्रिपदवीं पालयतो भरतस्य किंचिन्यूनानि पंचलपूर्वाण्यतीतानि. एकस्मिन् दिने भरत नृपालो चोजनानंतरं कृतशृंगार यादर्शगृहे स्ववपुरालोकनकृते गतः, प. तितमुडिकामंगुली विरूपां दृष्ट्वा ततोऽन्यान्यप्यानरणान्यपनीय यावता विरूपं खं वपुरालोकयति तावता नावनारूढो नगवान भरतः संसारासारतां चिंतयति, यया-नित्यमित्रसमो देहः । खज. नाः पर्वसन्निनाः ।। नमस्कारसमो ज्ञेयो । धर्मः परमबांधवः ॥ १॥ यत्प्रातः संस्कृतं धान्यं । मध्या. हे तविनश्यति ॥ तदीयरसनिष्पन्ने । काये का नाम सारता ॥२॥ सुखादृनन्नपानानि । दीरेक्षु. विकृतीरपि । जुक्तानि यत्र विष्टायै । तबरीरं कयं शुचि ॥ ३ ॥ अन्यक्तोऽपि विलिप्तोऽपि । धौ तोऽपि घटकोटिनिः । न याति शुचितां कायः । शुमाघट श्वाशुचिः॥४॥ दं शरीरं परिणामदुर्बलं । पतत्यवश्यं श्लयसंधिजर्जरं ॥ किमौषधैः क्लिश्यसि मृद दुर्मते । निरामयं धर्मरसायनं कुरु ॥५॥ इत्यादिनावनां जावयन स केवलझानमवाप, समागता देवाः, समर्पितः साधुवेषः, अन्यू For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | नं पूर्व केवलत्वे विहृत्याष्टापदे स मोक्षमगमत् वं मुनिवरदानं । पूर्वनवे रचक्रिणा दतं । प्रवरं पुण्यनिदानं । मोदार्थं कुरुत जो जविकाः ।। १ ।। इति दानविषये जरतेश्वरकथानकं समातं. मुनीनामथैौषधदानफलमाद मंजूचा --- ॥ मूलम् ॥ - मुविणावि दानं । गिलाएपडियर जोगवत्थूणि । सिको ा यणकंवल - चंदणवनिवि तंमि नवे ॥ ८ ॥ व्याख्या -' मुलं वित्ति ' राजपुत्रादिन्यो मूल्यं विनापि, पत्रापिरवधारणार्थः, तेन मूल्यं विनैवेत्यर्थः ' दानं दत्वा कानि ग्लानप्रतिचरणयोग्यवस्तूनि ग्लानो गलकृमिकुष्टव्याप्तदेदो मुनिस्तत्प्रतिचर्यायोग्यवस्तूनीत्यर्थः ' सिहोत्ति ' सिफः शिवं प्राप्तः, कंपत्ति' रत्नकंबल चंदन दानोपलक्षितो वणिगित्यर्थः इति गाथार्थः ॥ ८ ॥ विस्तरार्थस्तु कथानका दवसेयः, तत्कथा चेयं ऋदेवजीवो नवनवे जंबूद्वीपे विदेहक्षेत्रमंडने दितिप्रतिष्टितपुरे सत्कर्मकर्मठः सुविधेर्वै द्यस्य जीवानंद इति नाम्ना सूनुर्वभूव, तन्नगराधीशेशानचंऽस्य राज्ञः कांतायां कनकवत्यां जातो म दीरनामा पुत्रोऽस्ति १ तत्रैव नगरे सुनासीरस्य मंत्रिणो लक्ष्म्यां पत्न्यां जातः सुबुद्धिनामा मं For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म-त्रिपुत्रोऽस्ति १, तत्रैव नगरे धन्यष्टिपत्न्यां शीलवत्यां जातो गुणाकरनामा पुत्रोऽस्ति ३. तत्रैव | मंजूषा नगरे सार्थपतेः सागरदत्तस्याजयमत्यां पन्यां जातः पूर्णभद्र इति नामा पुत्रोऽस्ति तत्रैव नगरे ईश्वरदत्तस्य श्रेष्टिनः केशवनामा सुतोऽस्ति ५. एतेषां पंचानामपि समानगुणशालिनां जीवानंदेन वैद्यन समं मैत्र्यम नृत्. एकस्मिन दिने ते पंचापि मित्राणि वैद्यगृहे संगताः क्रीमतिस्म, तावता क. श्चित्साधुर्माधुकरी निदां कुर्वस्तेषां नेत्रपथं ययौ, तं कुष्टिनं साधु वीक्ष्य महीधरो राजपुत्रो जीवा. नंदं वैद्यपुत्रं तिरस्करोति. यथा जिषजां जन्म धिगस्तु, ये लोनग्रहग्रस्ता धनांधितधियो धनिनामेव प्रतिक्रियां कुर्वति, न चेदृशां साधूनामुपकारं कुर्वति, एतद्वचनं श्रुत्वा जीवानंदो जगाद, हे रा जेंदुनंदन ! त्वं युवापि वृघ्बुधिवर्तसे, त्वया युक्तमुक्तं, परं कथं क्रियते वैयावृत्त्यं ? वस्तुत्रयं प्रत्येक दीनारलक्षेण लन्यते, तेषु वस्तुषु लदपाकाख्यं तैलं मद्गृहेऽस्त्येव, परं गोशीर्षचंदनं रत्नकंबलं च नास्ति, एतद्वैद्यवचनं श्रुत्वा ते पंचापि मित्राणि हट्टश्रेण्यां गत्वा कंचिन्महेन्य श्रेष्टिनमचिरे, जोः श्रेष्टिन् ! दीनारलदान्यां गोशीर्षचंदनं रत्नकंबलं च देहि ? श्रेष्टिनोक्तं नो कुमारकाः! आ. | त्यां नवंतः किं कर्तुमित्रवः ? तैरुक्तं रोगिणो मुनेश्चिकित्सां कर्तुकामा वर्तामहे. तेषां कुमाराणा For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ए धर्मः | मेतड़चनं श्रुत्वा विस्मयस्मेरमानसः श्रेष्टी सादरं जगाद. नोः कुमारकाः! यूयं धन्याः, ये कुष्टरोगा । मंजूषा नितस्य मुने (यावृत्त्यं कुरुय, मुने यावृत्त्यं राज्येनापि न लभ्यते. यतः पुण्यनिदानानि दाना नि कोटिशः संति, तानि सर्वाणि दानान्यारोग्यदानस्य समानतां न लनते. जो कुमारकाः! त. स्मात्कारणायं मूल्यं विनवौषधं गृहीत? इत्युक्त्वा श्रेष्टी रत्नकंबलचंदने तेभ्यः समर्पयामास. त. तस्ते कुमारकाः शुभशकुनैः प्रेर्यमाणा जीवानंदेन वैद्यन समं मुनेरनुपदं ययुः. स साधुर्यग्रोवन सहाधोनागे बाह्योद्याने गत्वा ध्याने तस्थौ. ततो वैद्यपुत्रो जीवानंदो मुनिमनुझाप्य सर्वेषां पश्यतां तेनौषधेन चिकित्सां करोति. तावदादी मुनिवपुस्तैलेनान्यंग्य रत्नकंवलमवेष्टयत. तैलतापेन व्या. कुलास्तन्मुनिशरीरान्निःसृताः कृमयः शीतलत्वादत्नकंबले व्यलगन्. ततस्तान कृमीन मृतकगोकलेव. रे दयापरो जीवानंदः पातयामास. ततो गोशीर्षचंदनस्पंदैः शीतलैः शमिनस्तापं शमयामास. एवं त्रीन वारान विधाय मांसास्थिगतान जीवान्निःकास्य जीवानंदो गोशबे पातयामास. कैश्चिहिनैः सा. धुश्चामीकरसमजविर्जातः. तैः दमितो नववपुः स साधुः स्वस्थचित्तो विहारायान्यत्र ययौ. श्रेष्ट्यपि | वैषज्यदानप्रजाववैनवात्तस्मिन्नेव जतकृत्केवली वृत्वा मोदं ययौ. ते कुमाराः शेषकंवलगोशीर्षचं. For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- दने विक्रीय तैः कांचनैः स्वेन लदायेन च सम्यग् जिनप्रासादं कारयामासुः. कियता कालेन सं - यमं प्राप्य सम्यग्नावनां जावयंतस्ते षडप्यच्युते कल्पे द्वात्रिंशत्सागरायुषस्त्रिदशश्रियं शिश्रियुः. ३ बं चंदनकंबल-दायकवणिजाशु केवलं लब्धं ॥ साधुजनेन्यो नविका । दत्तं दानं नवेचिवदं।। ॥१॥ श्यौषधदानविषये चंदनकंबलदायकवणिकथानकं समाप्तं.अथ साधुभ्यः परमानदानफलमाह ॥ मूलम् ॥-दाऊण खीरदाणं । तवेण सुसिभंगसाहुणो धणियं ॥ जजणियचमकारो । संजान सालिनदोवि ॥ ॥ व्याख्या-'दाऊणत्ति' दत्वा दीरदानं परमान्नदानं, कस्म? त. वेण सुसिअंगत्ति तपसा षष्टाष्टमाद्यनेकभेदेन शोषितांगसाघवे, यत्र चतुर्थ्यर्थ षष्टी, धणियंति' अतिशयेन तेन दीरदानपुण्येन द्वितीयनवे शालिनदोपि संजातः, अपिशब्दः समुच्चये, कयंत. तः? 'जणजणियत्ति' जनजनितचमत्कारो जनानां जनित नत्पादितश्चमत्कारो येन स तथेति गाथार्थः ॥ ॥ विस्तरार्थस्तु कथानकादवसेयः, तत्कथा चेयं__काचिदुबिन्नवंशका धन्येति नाना योषित्संगमकनाम्ना बालेन समं राजगृहासन्नशालिग्रामे समाययौ. स धन्यासुतः संगमको बालको ग्रामलोकानां वत्सरूपाण्यचारयत, यतो रोवालानामियं For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | मृडुजीविका. अथान्यदा सोऽर्नकः कस्मिंश्चिदुत्सवे संजाते गृहे गृहे पायसं जुज्यमानमपश्यत् सोऽपि बालो गृहे गत्वा जननीपार्श्वे पायसं ययाचे, जननी जगाद जो पुत्रक! यहं दरिद्रास्मि, मंजूषा तो मद्गृहे पायसं कुतो नवति ? तेन वालेन पुनः पुनर्याच्यमाना सा निजं भर्तारं पूर्वसंपदं UU चस्मरंती तार तारं रुरोद तां रुदतीं वीक्ष्य प्रातिवेश्मिकीनायें दयार्डहृदयाः समागत्य दुःखकारपप्रच्तुः, सा संगमजननी तान्यो गद्गदादारं दुःखकारणमभ्यधत्त यथा बालोऽयं पायसं याचते, किं करोम्यहमजाग्या ? तत् श्रुत्वानुकंपातस्ता नार्यो दुग्धादिसर्व तस्यै ददुः संगमजननी दौरेयीं निष्पाद्य स्थालं भृत्वा संगमकस्यापयित्वा केनचित्कार्येण गृहांतर्गता. पथ संगमकः प्रकृष्टं परमानं परिवेशितं कदाचिदपरिक्तं हस्तप्राप्तं दृष्ट्वात्युत्कृष्टपुण्यप्रेरितश्चिंतयति, मम पुण्यप्रेरितो यदि कश्चित्साधुः समन्येति, तदाहं तस्य तद्दत्वा शेषान्नं गुंजे तदा वरं, एवं स यावता चिंतयति तावता कश्चित्साधुर्मासमुपोषितः पारणकार्थ संगमकस्य गृहे मूर्तिमान् धर्म श्व समागात, स चिंतयति ममाद्यायं फलितं यन्मम गृहे एष साधुः समागतः यतः - साधु साधु महासाधु - नाग्यैरयमा ययौ ॥ कुतोऽन्यथा वराकस्य । ममेदृक्पात्रसंगमः ॥ १ ॥ जाग्योदयेन केनापि । ममाद्य समप For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandini धर्म- द्यत ॥ चित्तं वित्तं च पात्रं च । त्रिवेणीसंगमो ह्ययं ॥२॥ इति शुधनावनां चावयन् संगमकः | मंजूषा पायससंभृतं स्थालं समुत्पाट्य समुत्तस्थौ, साधुरप्यनुग्रहबुट्या पात्रं दधौ, सोवि निस्तीर्णोऽस्मीति बुट्या साधवे सर्व ददौ, करुणापरो मुनिस्तदन्नं गृहीत्वा वने ययो, पारणकं कृत्वा च स्वस्थमना. १०० स्तस्थौ, समागता धन्या, मेने भुक्तमनेन, तत्पुनः पायसं ददौ, सोऽप्यतृप्तः पायसमाकंत्र यावद् बु. जुजे, परं तदन्नं तस्य यामिन्यां न जीर्ण, ततो विशूचिका जाता, स संगमः साधुदानं स्मरन् व्यपद्यत. तेन साधुदानप्रभावेण राजगृहे नगरे गोष्टिनो नाया नद्राया नदरे स पुत्रत्वेना. नवत. ततः सा शालिक्षेत्रं सुनिष्पन्नं स्वप्नेऽपश्यत्. तं स्वप्नं च सा नर्तुः शशंस. नोंक्तं तव वरी. यान पुत्रो जावी. ततः सा गदा गोभद्रष्टिना संपूर्यमाणदोहदा पूर्ण काले नष्करं तिद्योतितदिह मुख त. नयरत्नमसूत. सुनिष्पन्नशालिक्षेत्रस्वप्नानुसारेण तस्य सूनोः शुने दिने पितरौ शुजां शालिनद्र ३ त्यनियां चक्रतुः स पंचनिर्धात्रीनिः परिपाव्यमानः क्रमावृधे. क्रमाकिंचिदूनाष्टवर्षीयः पित्रा कला अध्यापितः. क्रमेण मित्रः सह कीमन् संप्राप्तयौवनो युवतीजनमनोनयनानंदकरो मेरुनुमौ क. For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः | पशाखीव स ववृषे. अर्थकदा तत्पुरश्रेष्टिनो निजा द्वात्रिंशत्कन्याः शालिनद्राय प्रदातुं गोन) । मंजूषः ष्टिनं ययाचिरे. तेषां श्रेष्टिनां वचनं श्रुत्वा प्रहृष्टो गोगः शालिगण सार्व ताः कन्यका महामहेन पर्यणाययत्. शालिनद्रो विमानसदृशे मंदिरे ताभिः सार्धं विललास. देववधूमिः समं देव श्व स शालिनद्रः सर्वानंदमन्नो रात्रिदिवसयोरंतरं न विवेद. यतस्तस्य जोगसामग्री स्वयं तत्पित रावपूरयतां. एकसिन दिने श्रीमन्महावीरवाणीं श्रुत्वा संजातवैराग्यः श्रेष्टी गोनद्रो वीरपादमूले व्रतं गृहीत्वा सम्यगाराध्य प्रांते विधिनानशनं कृत्वा देवलोकं जगाम. अधिज्ञानतो गोजद्रष्टिदेवः शालिनई निजात्मजं ज्ञात्वा तत्पुण्यावर्जितः पुत्रवात्सत्यतत्परोऽनृत्. तेन सोऽनुवासरं कल्पशाखीव दिव्यानि वस्त्रनेपथ्यसुगंधकर्पूरादीनि सनार्यस्य शालिनद्रस्यापयामास. दं पूर्वदत्तफलं, यतःश्रीनाजेयजिनेश्वरो धनमवे श्रेयः श्रियामाश्रयः । श्रेयांसः स च मूलदेवनृपतिः सा नंदना चंदना ॥ धन्योऽयं कृतपुण्यकः शुजमनाः श्रीशालिनद्रस्तथा । सर्वेऽप्युत्तमदानदानविधिना जाता जगदिश्रुताः ॥ १॥ अन्नदातुरवस्तीर्थ-करोऽपि कुरुते करं ॥ तच दानं नवेत्पात्र-दत्तं बहुफलं यतः । ॥२॥ एवंविधं सुपात्रे दत्तं दानं फलितं शालिनद्रस्य, यत्किंचिद् गृहोचितं कार्य गवति तत्सर्व For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः | भद्रकारिणी नद्रा करोति, शालिभद्रः केवलं पूर्वदानफलमेव भुक्ते. । अन्येाः केचन वणिजो रत्नकंबलवियार्थ श्रेणिक नृपाय तन्मृत्यं कययित्वादर्शयन्. श्रेणि मंजूषा कोऽपि तान महान झात्वा नाग्रहीत. ततस्ते वणिजः शालिजदनिकेतनं जग्मुः. तांश्च रत्नकंब लांस्तदुक्तमूख्येन जाग्रहीत्. एतद् वृत्तांत झात्वा श्रेणिकपट्टराझी चेल्लणा श्रेणिकपार्श्वे रत्नकंबलं ययाचे. स्वामिन् महामूल्योऽपि कंबलो मद्योग्य एको गृह्यतां? ततो राझा यथोक्तमूल्येन वणिजां पार्श्व एको कंबलो मार्गितः, तैरुक्तं ते सर्वेऽपि कंवला भद्रया गृहीताः, ततो राझा चिंतितं भाद्रया वाणिज्यार्थ गृहीता :विष्यति, यतोऽहं तत्पार्थादेकं गृहीतमूल्येन समानयामीति विमृश्य श्रेणि क एक प्रवीणपुरुषं मुख्यदानात्कंबलादानहेतवे नापार्श्व प्राहिणोत. तेन गत्वा नाडा याचिता. जो ज रत्नकंबलं देहि ? राझा मृत्यदानेन मार्गितमस्ति, नद्रोचे जो नद्र! ते तु रत्नकंबलाः षोमशापि विधा विधा कृत्वा शालिनद्रप्रियावादप्रोजनीकृत्य त्यक्ताः, तत्त्वं रातिके गत्वा कथय ? यदि तेन कार्य जवति तर्हि राजानं पृष्ट्वामून गृहाण? तेन गत्वा राझोऽग्रे तयैव विझतं. एतच 1नं श्रुत्वा चेल्बणा राजानं कथयति, राजन्नस्माकं वणजां चांतरं पश्य रीरीहेनोरिख ? चिंतितं राज्ञा For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | तं सालिनद्राकृतिं पश्यामि. ततो राझा तन्माता नद्रा समाकारिता, समागता नद्रा, प्रोक्तं रा झा जो न! तव पुत्र शालिभई दर्शय ? तयोक्तं राजेंद्र! ममात्मजः शालिनद्रः कदाचिदपि ब. हिन याति. गृहांतरे क्रीडति, यतो हे देव ! गृहागमनेन ममानुग्रहः क्रियतां ? श्रेणिकोऽपि को. तुकविलोकनकृते तत्तथा प्रत्यपद्यत, 'कियत्कालावधि विधाय नद्रा गृहं गता, ततः सा चदा स्वगृ. द्वापाजगृहं यावद्दिचित्ररत्नमणिमाणिक्यमंमितां हर्यश्रेणिं हट्टशोनां च विधाय राजानमाकारया. मास, तयाहूतो राजा मंत्र्यादिन्निः परिवृतो मार्गे गृहादृशोज मार्गशोभा चालोकयन शालिनद्रवे. श्म ययौ. तत्कीदृशं?-वर्णस्तंगोपरि पेंख-दिंद्रनीलाश्मतोरणं ।। मौक्तिकस्वस्तिकश्रेणि-दं. तरदार नृतलं ॥१॥ दिव्यवस्वकृतोसोच । सुगंधद्रव्यधूपितं । वि दिव्यविमानानां । प्रतिमानमिः व स्थितं ॥॥ वीशामीशः श्रेणिको विस्मयस्मेरलोचनम्तद्देश्म विवेश. क्रमेणैकां वृमिकां समा. रूढः, एवं द्वितीयां तृतीयां यावचतुर्थी नृमि गत्वा सिंहासने नपाविशत्. ततो ना सप्तम्यां भुवि शालिगडांतिके गत्वैवमवोचत्, हे पुत्र! श्रेणिक हायातोऽस्ति, त्वमागत्य तं विलोकय ? ततः शालिगः श्रेणिकनामकं क्रेतव्यं वस्तु भावोति मत्वा मातरमुवाच, हे मातस्त्वं यन्मूख्यं जानासि For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir धर्मः । तत्कास्य ? अत्रार्थ त्वमेव प्रमाणं, किं मम प्रश्नेनेति. ततो नद्राप्येवमुवाच, हे वत्सेदं वस्तु केतव्यं मंजूषा | नास्ति, किंत्वसौ सर्वलोकनायो विश्वविख्यात यावयोः स्वामी श्रेणिको राद, तत् श्रुत्वा सविपादः शालिनद्र एवमचिंतयत्, धिक् सांसारिकं मुखं! यन्ममाप्युपरि गजान्यो वर्तते, ततो मया किं त १०४ पस्तप्तं ? अथाहं श्रीवीरचरणांतिके दीदां गृहीष्यामि, अतं पारवश्य विवशैर्नोगादिभिः, दुःखानुवि. छैः सांसारिकैः सुखै रिति. एवं संवेगयुक्तोऽपि मातुरुपरोधतो नार्यासहितो राजानमन्येत्य विनयान्वितोऽनमत्, राझा श्रेणिकेन शालिजद्रों के निवेश्य सस्वजे, श्रेणिकोसंगसंस्थं बालं शालिनममिसंयोगे मदनपिं डमिव विलीयमानं वीक्ष्य राजानंप्रति ना जगाद देवायं मुच्यतां? यतोऽयं मनुष्योऽपि मानुष्य माव्यगंधेन वाध्यते, यतो देवमौ गतोऽस्य जनकः सचार्यस्यास्य दिव्यनेपथ्यवस्त्रांगरागादि प्रतिवासरं दत्ते. ततो राझा विसृष्टः शालिनद्रः सप्तम ऋमिकां ययौ. नव्या प्रोक्तो नृपः स्वामिन्नद्यात्रैव जोक्तव्यमिति. नद्रादादिण्यतस्तत्प्रतिपन्नवान्. ततस्तत्रैव गृहवाप्यां स्नानं कृतवतो नृपस्य हस्तादंगु |लीयकं वाप्यंचसि पपात, पतिस्तदितस्ततो यावदन्वेषयामास तावद्रा दासीं समादिशत, जो स For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १०५ धर्मः | खि! वाप्यंजोऽन्यत्र त्यज्यतां? यथा राझो मुद्रिका प्रकटीजवति, दास्या तथैव कृते दिव्याभरणम ध्यगमंगारानं स्वांगुलीयं वीक्ष्य राजा विसिब्मिये, किमेतदिति राझोक्ते दास्यवोचत्, यथा-न. तं देवदेवस्य । न नृतं यच्च चक्रिणः ।। सुवर्णमपि निर्माल्यं । नान्यस्य मत्प्रभु विना ॥१॥ हे राजेंड! सनार्यस्य शालिनऽस्येह निर्मात्यं निवीयते. तान्यानरणानि समालोक्य राजा चिंतय. ति, एष शालिन्नडो धन्यः, अहमपि धन्यो यस्य राज्ये व्यवहारिण ईदृशाः संति. ततः श्रेणिक स्तत्र सपरिवारो बुभुजे. जोजनानंतरं जद्रया स वस्त्रालंकरणादिभिः सत्कारितः, पुष्पादिन्निः पूजि. तः स्वगृहं ययौ. वैराग्यवासनया वासितः शालिनद्रो यावता गृहे निष्टति तावता धर्ममित्रेणागत्य विज्ञप्तं हे मित्र ! चतुझानधरः सुरासुरनमस्कृतो मूर्तिमान धर्म व धर्म द्योतयन् धर्मघोषाभिधो मु. निर्मयां विचरन्निहोद्याने समागतः. ततः शालिनद्रो हर्षादुन्न्वसितरोमकूपो रथं समारुह्य गुवैतिके गत्वा प्रदक्षिणां दत्वा वंदित्वा यथावग्रहे समुपाविशत्. धर्मघोषगुरुरपि तं शालिनई धर्माह झावा धर्मदेशनां करोति, यथा-अथिरेण थिरो समलेण । निम्मलो परवसेण साहीणो ॥ देहेण जविढप्प। धम्मो ता किं न पड़ातं ॥१॥ For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म- श्त्यादिदेशनां श्रुत्वा शालिनो धर्मघोषाचार्यमपृचत्. जगवन् ! केन कर्मणा अनुरन्यो न मंजूषा जायते ? नगवानुवाच गो महानाग! ये जना जगवद्दीदां गृहंति यथाविधि च पालयंति तेऽन्यजन्मन्यशेषस्यापि जगतः स्वामिजावं जति. यद्येवं तर्हि हे नाथाहं गृहे गवा निजां मातरमा च्च्य त्वदंतिके व्रतं ग्रहीप्यामीत्युक्त्वा यावता गृहे याति तावता मुनिनोक्तं नो ना! एतदर्थ नो प्रमादो विधेय इति निशम्य शालिजको गृहे ययौ. मातरं नत्वा च स विज्ञापयति हे मातर्मया ध मघोषाचार्यसमीपे विश्वदुःखविमोचको मोदसुखदायकश्च जिनोक्तो धर्मः श्रुतः. एतद्वचनश्रवणानं तरं नद्रा बनाये हे भ! त्वं साध्वकार्षीः, वं तस्य पितुर्नदनोऽसि. इति स्तुतिं कृत्वा जद्रा याव. ता स्थिता तावता पुनः शालिनको जगाद, हे अंध! मयि प्रसीद. तवाझ्याहं व्रतं ग्रहीष्यामि. साप्यवादीद्वत्स! तवैताक्तं यत्त्वं तातानुपदिको नवसि. परमत्र निरंतरं मदनदंतैर्लाहमयाश्चणका. श्चर्वणीयाः. अतः प्रकृत्यातिसुकुमारो दिव्यैर्नोगैश्च लालितस्त्वं वतभारं कथं वोढुं समर्यो नविष्यसि? तदा शालिनद्रो मातरंप्रत्युवाच हे मातर्नोगलातिताः कष्टासहाः कातरा एव, नेतरे, यतो मा. | मनुमन्यस्व ? यथाहं दीदाग्रहणाय सज्जो नवामि. पुनर्निद्रा बनाषे वत्स! यदि तव व्रतेबा नवा For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | ति तर्हि शनैः शनैरेकैकां पुष्पशय्यां सस्त्रीकां त्यज ? पश्चाद् व्रतं गृह्णीयाः. तहिनादारन्य शालि । जपा नद्रः प्रत्यहमे कैकां शय्यां नार्यासहितां त्यजति. | इतश्च तस्मिन्नगरे धन्यनामा महाधनः शालिनद्रकनिष्टनागिनीपतिर्वर्तते. सा शालिनद्रस्वसा ०७ साथूर्धन्यं स्नपयंती धन्येन पृष्टा, भोः सुच! किं रोदिषि? तव किं दुःखस्य कारणं? गद्दादरं सा जगाद हे स्वामिन ! मे जाता व्रतं गृहीतुकामो दिने दिने सतूलिकामेकैकां जार्या त्यजति. ध. न्येनोक्तं तव जाता फेरिख नीरुहीनसत्वश्च, यत्समंतात्सर्व न त्यजतीति. एतद्दचनं श्रुत्वा शालि. गदवसा धन्यं प्रत्याह हे नाथ! व्रतं चेत्सुकरं जयति तर्हि स्वयं किं न करोपि? एवं सहासमन्या. निरपि नार्यानिर्जगदे. धन्योऽप्यूचे अत्रार्थे जवत्य एव विघ्नरूपाः, पुण्ययोगतो भवतीनिश्चानुमतं, यथाहं पुतं प्रव्रजिष्यामि. ता अप्यूचुः स्वामिनिदमस्मानिर्नर्मणोदितं, मास्मत्त्यादीः श्रियोऽस्मां. श्च. धन्येनोक्तं स्त्रीधनाद्यनित्यं नित्यपदेवया त्याज्यमेव. अतोऽहमवश्यं प्रव्रजिष्यामीत्यालपन धन्य नचितः. ताः स्त्रियोऽपि धन्येन सार्धं प्रव्रजितुकामास्त्वया समं प्रवजिष्याम श्युक्तवत्यो धन्येनानु | मताः तस्मिन् समये वैनारगिरी श्रीवीरः समवासरत्. वीरं समवसृतं झात्वा धन्यः सनार्यो जगव For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- | दंतिके दीदामग्रहीत. तत् श्रुत्वा शालिनद्रोऽपि शिधिकारूढो दत्तदानः सचार्यः श्रीमहावीरपादमू मंजूषा ले नपेत्य व्रतमग्रहीत्. ततः सपरिवारः सिघार्थनंदनः श्रीवीरो विहरन्नन्यतो ययौ, तौ धन्यशालि नौ साधूपांते पठतो वहश्रुतौ जातो, खमधारासहोदरं व्रतं पालयंती चतुर्थषष्टाष्टमपदादपणमास१०७ दपणदिमासदपणत्रिमासदपणचतुर्मासदपणादितपः कुर्वाणो शरीरनिरपेदौ पारणं चक्रतुः. तो साधू तेन महत्तपसा निर्मासरुधिरांगको चर्मनस्त्रोपमो समजायतां. अन्येाः श्रीमहावीरस्वामिना सह विहरंतौ तौ महामुनी निजां जन्मनुवं राजगृहं पुरमाज ग्मतुः, ततो राजगृहपुरासमवसरणस्थितं जगत्पति नंतु जना ईयुः. श्रय मासदपणपारणके धन्यशालिनद्रा जिदार्थ गंतुकामौ जगवंत प्रणेमतुः, ततः स्वामिना प्रोक्तं मातृपावं तेऽद्य पारणं न विष्यतीति. श्वामीति भणन शालिनद्रो धन्ययुतो ययौ, तावुनाववि जागृहहारि गत्वा तस्थतुः, तौ तपः दामतया केनापि नोपलदितौ, भद्रावि श्रीवीरं शालिगाई धन्यं च वंदितुं गंतुमत्युत्सुका व्याकुला तो नाझासीत. तत्र तौ दणमेकमवस्थाय प्रतिजग्मतुः, तदानीं तस्मिन् पुरे प्रतोव्यामुखे | दधिसर्पिषी विक्रेतुं यांती शालिनद्रस्य प्राग्जन्ममाता पुरोऽनवत्, सा शालिन प्रेक्ष्य संजातप्रस For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandir मंजूषा धर्म- वस्तनी जक्या तचरणौ वंदित्वा हान्यामपि दधि ददौ, तौ च वीरस्यांतिके गतो. तदालोच्य शा- । | लिनद्रो मुनिखदत, स्वामिन् ! मातृतः पारणं कथं जातं ? पारणार्ह दधि वानीर्या दत्तमिति. स्वा. मिनोक्तं हे शालिभद्रमहामुने ! एषा तव प्राग्जन्ममाता धन्या, एतदेव सत्यं जानीहि? नान्यथे. ०५ | ति. एतदीरवाक्यं श्रुत्वा दध्न नजावपि पारणकं कृत्वा स्वामिनमापृच्च्य वैनारा ितौ धन्यशालि. भौ ययतुः, एकस्यां शिलायां प्रतिलेखितायां तौ धन्यशालिनी पुनर्वतारोपणालोचनपूर्व पा. दपोपगमं नामानशनमाश्रयतां, तदा भद्रा तन्माता श्रेणिकश्च नरेंद्रस्तावुनावविभक्तियुक्ती श्रोत्री. रचरणांतिके समाजग्मतुः, स्वामिनं नत्वा नद्रा बनाये, हे स्वामिस्तौ धन्यशालिगमुनी मद्गृहे निदार्थ कथं नागतो? सर्वझो बनाये, तो मुनी त्वद्देश्मनि समागतो, परं भवत्येहागमनव्यग्रचि तया तौ न झाती, प्राग्जन्ममाता धन्यानीरी पुरंपति यांती तयोर्दघि ददौ, तेन च तो पारणं च ऋतुः. ततन्तौ महासत्वौ नवं त्यक्तुकामौ सत्वरौ वैनारगिरिपर्वते गत्वानशनं चक्रतुः. मां वीर. गिरं श्रुत्वा नद्रा श्रेणिकेन समं वैजाराहिं ययौ. नद्रा शातिनजननी तौ तथास्थितौ पाषाणघ | टिताविव निश्चलावपश्यत् , नद्रा तत्पूर्वसुखानि स्मरंती पुत्रस्य तत्कष्टं च पश्यंती तरूनवि रोदयंत्यः । For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ११० धर्म- | रोदीत् , हे पुत्र! त्वं गृहमागतोऽपि मया मंदगाग्यया न झातः, अथैकवारं ममाभिमुखं पश्य ? एवं | बहु बहु प्रोच्यमानोऽपि शालिनद्रो माभिमुखं नापश्यत्. अयोचे श्रेणिको हे ज! हर्षस्थाने सृतं विषादेन, धन्या त्वं यतोऽसौ तव पुत्रो जगत्स्वामिशिदानुरूपं तपस्तपते. मुग्धे ! किं त्वया स्त्रीस्वजावतो मुधानुतप्यते ? एवं बोधिता नद्रा तावुन्नौ मुनिवरौ प्रपन्नानशनौ नत्वा विमनस्का निजं धाम जगाम, श्रेणिकोऽपि स्वस्थचित्तः स्वस्थानमागमत्. तावुनौ मुनिवरौ प्रपन्नावसानौ स. वार्थसिधिविमाने देवाव वृतां, त्रयस्त्रिंशत्सागरायुष्कौ तौ हावपि ततश्युत्वा मोदं यास्यतः. वं श्रीशालिनण। दोरदानप्रजावतः ॥ लब्धं सौख्यं महोत्कृष्ट-मिहामुत्र सुखप्रदं ॥१॥ यत्सुखं न हि देवस्य । देवदेवस्य यन्न हि ।। सुवर्णमपि निर्माब्यं । शालिगडं बिना न तत ॥२॥३. ति दानविषये शालिनद्रकथानकं समाप्तं. पुनर्दानफलमाह ॥मूलम् ।।-जम्मंतरदाणा । नल्लसियापुवकुसलमाणान ॥ कयवन्नो कयपुस्लो । जोगाणं जायणं जान ॥ १० ॥ व्याख्या- एकस्माऊन्मनोऽन्यजन्म जन्मांतरं, जन्मांतरे दानं जन्मां तरदानं, तस्मात् , कथंकृतात 'नल्लसियत्ति' नलसितमपूर्व कुशलध्यानं यत्र तस्मादिति. 'कय. For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मजपा धर्म- | वन्नोति ' कृतपुण्यनामा व्यवहारिपुत्रः, कथं नृतः? कृतपुण्यः, कृतं दानपुण्यं येन सः, 'मोगाणं- । ति' जोगानां नाजनमास्पदं जात नत्पन्न शति गायायः ॥ १०॥ यस्या बपि विस्तरः कथान: | कादवसेयः, तच्चेदं१११ मगधदेशममनं राजगृहं नाम नगरमस्ति, तन्नगरनायकः दायिकसम्यक्त्वधारकः श्रीवीरशासनोन्नतिकारको महाराजाधिराजः श्रेणिको नाम राजास्ति, स श्रेणिको न्यायमार्गेण पृथ्वीं पालयन विचरति. तस्य श्रेणिकस्य सुनंदेति नाना पट्टदेव्यस्ति. तयोबुद्धिसागरश्चतुर्दश विद्यापारगो द्वासप्त तिकलाकुशलश्चतुर्बुछिसागरोऽजयकुमारनामा पुत्रोऽस्ति. स एव मंत्रिश्रेष्टोऽप्यस्ति. तेन मंत्रिणा सुखसागरममः श्रेणिको राट् गतमपि कालं न जानाति. तस्मिन्नगरे रिधनो धनदोपमो धनेश्वरा निधानः सार्थवाहोऽस्ति. तस्य सार्थवाहस्य सबीलशालिनी दयादानतत्परा सुनोति नाम्ना प्रियास्ति. तयोः पुत्रो गुणरत्नरोहणगिरितुव्यः पुण्यात्मा कृतपुण्यनामास्ति. तन्नगरनिवासिश्रीदत्तश्रेष्टिनः पुत्रीं धन्यानानी महामहेन पितृभ्यां कृतपुण्यः परिणायितः. परं साधुसंगात्साधुवहिषयविमुखो धर्मपरायणो धर्मेणैव स कालं निर्गमयामास. ततो मातापितृभ्यां चिंतितमेष कदाचिद्दीदां ग्रहीष्यः For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। ति तदास्माकं का गतिर्भविष्यतीति विचिंत्य तान्यां पुत्रः कृतपुण्यको ललितगोष्टीमध्ये दिप्तः. त । मंजूषा तो नटविटपुरुषैः सर्वायपि व्यसनानि तस्य शिक्षितानि, यथा-गृतं १ च मांसं २ च सुरा ३ च वेश्या ४ । पाप ि५ चौरी ६ परदारसेवाः ॥ एतानि सप्त व्यसनानि लोके । घोरातिघोरे ११२ नरके नयंति ॥ १ ॥ स कृतपुण्योऽपुण्यकसंयोगात्तादृशो जातः, यतः-अंबस्स य निवस्स य । दुन्नपि समागयाई मूलाई। संसग्गीयविणठो । अंबो निवतणं पत्तो ॥ १ ॥ एवं कृतपुण्यकोऽपि तेषां विटपुरुषाणां संसर्गतो व्यसनी जातः. अथ तैर्मित्रैः स तन्नगरनायिकानंगसेनागणिकापार्थे नीतः. तया गणिकया च स तथा मोहितो यथा तस्याः समीपं दाणमपि मोक्तुं न शक्नोति. ग. णिकासक्तः सन् स मातापितरावविन स्मरति. मातापितरौ च धनादिकं यत्किंचिहिलोक्यते तत्सर्व प्रेषयतःस्म. तत्र तस्य तिष्टतो हादशाब्दानि क्षणवद्गातानि. मातापित्रादिनिराहायितोऽपि स नाया ति, अहो कीदृशं कामविलसितं! यतः विकलयति कलाकुशलं । हसति शुचिं मितं विमंवयति ।। अधरयति धीरपुरुषं । कणेन | मकरध्वजो देवः ॥ १।। एवं स कृतपुण्यको विमंषितः. मातापित्रोश्च धनं प्रेषयतोः सर्व धनं नि: For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | ष्टितं. व्यथाकस्मादुत्पन्नतीवज्वरी मातापितरौ मृत्वा स्वर्गे जग्मतुः अन्येद्युः साकुट्टिनी धनानयनार्थे स्वां चेटीं कृतपुण्यकगृहे प्रेषयामास चेटी तत्र गता तादृशं शक्तिं पतितं कथितं शून्यं तद्मंजूषा गृहं विलोक्य कृतपुण्यक प्रियांतिके गत्वा जगौ, हे कल्याणि ! तब कांतेन प्रेषितास्मि धनानयना११३, तो ममार्पय धनं तस्या वचनविलासं श्रुत्वा कृतपुण्यकपत्नी धन्यातीवप्रसन्ना जगौ, हे सुंदरि! त्वमल धनार्थं यदागास्तद्दरं, मया तस्याज्ञा मस्तके कृता, व्यद्याहं तस्य वार्तया कृतार्या जाता स्मि. परं तौ श्वश्रूश्वशुरौ स्वर्गे गतौ यथाहं मंदभाग्या किं करोमि ? कुतो वा धनं प्रेषयामि ? हा दशवर्षैश्च सर्वे धनं निष्टितं मम पार्श्वे किमपि नास्ति, परमधुना मत्पार्श्वे मस्पित्रार्पितमाचरणमेकं विद्यते तद्गृहीत्वा गछ ? तत्र तेन नृषणेन च मत्कांतं प्रमोदय ? तदाभरणमादाय दासी कृतपु एचकपार्श्वे व्यागता, व्यर्पितं तदाचरणं तस्मै प्रोक्तं च गृहस्वरूपं ततः कृतपुण्यकः खिन्नः तदान रणं च तेन तस्यै वेश्यायै दत्तं. चेट्या च कुट्टिन्या यपि कृतपुण्यक गृहस्वरूपं प्रोक्तं तत एकांते कुट्टिन्या नंदिषेणा गणिका प्रोक्ता. हे पुत्र । एष कृतपुण्यः केनचिदुपायेन गृहान्निष्कासनीयः. ततस्तस्याः कुट्टिन्या प्रदेशाद्दास्यादिभृत्यजतः कृतपुण्यकाभिमुखं धूलिप्रक्षेपादि कुरुते तदानीम For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा ११४ धर्मः | नंगसेना मातुरग्रे जल्पति हे मातरेष गुणवानेताति वर्षाप्यत्र स्थितोऽनृत्, अस्य बहु धनं चावा ज्या जदितं, कथमधुनैवंविधा विमंबना क्रियते ? कुट्टिनी जगावात्मनः कुलाचार एवंविधो वर्तते, यावत्कामुकस्य गृहे धनं भवति, मार्गितं च लन्यते तावत्स मन्यते नान्यथेति. एवंविधां तहाती निशम्य कृतपुण्यको दध्यो मनस्यन्यदचस्यन्यत् । क्रियायामन्यदेव हि ॥ यासां साधारणस्त्रीणां । ताः कथं सुखहेतवः॥ ॥१।। कुष्टिनोऽपि स्मरसमान । पश्यंती धनकांदया || तन्वती कृत्रिमस्नेहं । निःस्नेहां गणिकां त्यजेत् ॥ २॥ मांसमिश्रं सुरामिश्र-मनेकविटचुचितं ।। को वेश्यावदनं चुंबे-दुबिष्टमिव भोजनं ॥३॥ अनवाया तृणामिश्च । खले प्रीतिः स्थले जलं ॥ वेश्यारागः कुमित्रं च । षडेते बुबु दोपमाः ॥ ४ ॥ इत्यादि चिंतयन् कृतपुण्यको विमनस्कः स्वगृहगमनाय चवाल. यावता स गृहान्यर्ण समायाति तावता पतितप्रायं गृहं विलोक्य बहुखिन्नश्चिंतयति धिग्मम जीवितं, येन मया मातापित्रोर्महदुःखं दत्त, पितुर्धनं विनाशितं. अहो! मम गृहस्य कीदृगवस्था समागता? एवं चिं. | तयन स गृहमध्ये यावता याति तावत्तपत्नी कांतमागतं वीक्ष्य हृष्टचित्ता जलभृतनाजनं करे कृ. For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | त्वाचमनमादाय सन्मुखमागात. ततः कृतपुण्यको योजितकरकमलया तया वितीर्णमाचमनं गृहीगृहमध्येऽन्ये प्रियामुक्तासने उपविष्टः ततः प्रियया जोजनसामग्री कृता. कृतपुण्यकः कृतस्नानो देवर्गृहे जिनमर्चयित्वा वर्यपुष्पैः स्तोत्रेण स्तुत्वा च बुभुजे ततः कृतपुण्यस्य कांतस्य सवा ११२ ऽपि गृहवृत्तांतः प्रियया प्रोक्तः ततस्तेन चिंतितमोऽहमभाग्यशिरोमणिर्यतो मातापित्रोर्मया सुख न दत्तं तेन पुत्रेण जातेन च किं ? यो मातापित्रोः सुखं न ददाति मया तु पित्रोः कुलं विनाशितं यतः - ईक्षुक्षेत्र वंशजाली । कलीविषपादपाः । फले जाते विनश्यति । दुःपुत्रेण कुलं यथा ॥ १ ॥ पितरौ यन्मयागाधे | दिप्तो दुःखमहार्णवे ॥ धनं निधनमानीतं । पितृपर्यायसंचितं ॥ २॥ एवं स चिंतयन् प्रियया प्रोक्तः - यद्भावि तद्भवति नित्यमयत्नतोऽपि । यत्नेन वापि महता ॥ एवं विधातृवशवर्तिनि जीवलोके । किं शोच्यमस्ति पुरुषस्य विचक्षणस्य ॥ १ ॥ गते शोको न कर्तव्यो । जविष्यन्नैव चिंतयेत् ॥ वर्तमानेन कालेन । वर्तयंति विचक्षणाः ॥ २ ॥ इत्यादि प्रियावचः निशम्य स्वस्थः सन् शोकं त्यक्त्वा समाधिना कृतपुण्यो गृहेऽस्थात्. पत्न्या दत्तधनेन स किंचिद्व्यापारं करोति क्रमात्तया समं सुरतसुखमनुजवतः पत्न्याः कुदावाधानमत्. स For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्मः | यथावस्थं व्यापार कुर्वाणो लोकैरुच्यते स एष कृतपुण्यकः पुत्ररूपेण शत्रुसन्निनो येन जातेन मा. तापितरौ दुःखिनौ नृत्वा मृतौ, तथा धनं च निधनं गतं. एवंविधानि लोकवचनानि श्रुत्वा गृहे गत्वा स प्रियांप्रत्याह, हे प्रिये! तवाझयाहं वाणिज्या११६ थे देशांतरं यामि. प्रियावोचत हे प्राणेश त्वं खेदं मा कुरु?. दीनारसहस्रमेकं मेऽस्ति. तेन वं व्यवसायं कुरु ? तेनोक्तं स्वल्पद्रव्येणात्र व्यवसायं कर्तुं न शक्नोमि. अतोऽहं दूरदेशांतरे यास्यामि. नार्योक्तं तर्हि तव पंथानः कुशलिनः संतु. तस्मि. वसरे कश्चित्सार्थवाहो दृरदेशात्समागतः, दूरदेशं गंतुकामश्च तत्र स्थितः. अथ तेन दीनारसहस्रेण कृतपुण्यको बहुमूल्यं स्वल्पं क्रयाण लावा तस्मिन् साथै कचिद्देवकुले खट्वायां शंबलमोदकयुतः पत्न्या शायितः, स सुप्तस्ततो गृहं ग. ता पत्नी. श्तश्च तस्मिन्नेव नगरे बहुधनवान् धनदनामा व्यवहारी वसति, तस्य पत्नी रूपवती.त. योधर्म कुर्वतोः कालेन जिनदत्तान्निधः पुत्रोऽनृत. जिनदत्तो वृद्धिं गतो यौवनस्थः पित्रा धनदेन चतस्र इन्यपुत्रीमहामहेन परिणायितः, ततो धनदः कियता कालेनायुषः दयेण निधनं गतः. जि. | नदत्तः पितुरूर्ध्वदेहिकं कृत्वा नार्यान्निः समं विलसति, सुखेन च कालो याति. एकस्मिन दिने For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | विधौ विपरीते स्वल्पदुःखेनैव रात्रौ जिनदत्तोऽपि मृतः ततस्तया रूपवत्या स्थविरीतया सर्वा वमंजूषा धूराकार्य प्रोक्तं, हे वध्वो यदि युष्माकं नर्तारमपुत्रकं मृतं राजा श्रोष्यति तदात्मीयाः सर्वाः श्रियो ग्रहीष्यति, तेन जयंती जिर्न रोदितव्यं सौ गर्ता प्रन्नं जूमिमध्ये क्षेप्यश्च यथा कोऽपि न जा११ नाति, मपि न रुदिष्यामि तावच्चान्यः कश्चित्पुरुषो नवती निः सेव्यो यावत्पुत्रा भवतीनां - वंति ततस्ता वध्र्वः पतिं नृमिगतं कृत्वा स्नानं विधाय श्वश्रूसहिता गृहान्निर्गत्य देवकुलोपांतस्थक पुण्यकसमीपे गताः तडूपेण मोहिता वध्वः श्रश्रूवचनात्तथावस्थं तं शनैरुत्पाट्य स्वगृहे समानी य मुमुचुः कृतशृंगारास्ताश्चतस्रोऽपि वध्वः शय्यासन्नाः स्थिताः, स्थविराऽपि समीपे स्थिता, तावता जागरितः कृतपुण्यकः स्नुषाचतुष्टयस्यापि पश्यतो निस्त्रपा स्थविरा कृतपुण्यक कंठमालव्य रुदंत्येवमु वाच, यथा-दावत्स बहुवात्सव्यां । विहाय निजमातरं । एतावंति दिनानि त्वं क यातोऽसि क वा स्थितः ॥ १ ॥ निरालंबशयालुस्त्वं । तवांवास्मि न संशयः ॥ त्वं पुत्र जातमावोऽपि । हृतः केनापि पाप्मना ॥ २ ॥ इत्युक्त्वा रुदती जरती प्राह- इदानीं तावकीनस्य । ज्येष्टबंधुर्विपत्तितः ॥ तव संपत्तितश्चास्मि । शोकहर्षसमाकुला || १ || बंधुवध्वश्वतस्रोऽमृ-रमृश्च विपुलाः श्रियः ! रता For Private And Personal Use Only. Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंजूषा धर्म-। नद्य यांनोधि-मगाधं त्वामुपस्थिताः ॥२॥ अतः परं पुत्र त्वयान्यत्र कुत्रापि न गंतव्य स्वे. बयात्रस्थ आनिर्वधभिः समं त्वं नोगान भुंदव? कृतपुण्यो दध्यौ किं स्वप्नो लभ्यमानोऽस्ति ? अ थवा काचिद्देवमायास्ति, अथवा यद्भावि तद्भवतु, सांप्रतं तु स्वर्गसुखमेवमुपस्थितं. एवं ध्यात्वा कृ. ११० तपुण्योऽवग्मातर्मम सर्व विस्मृतं, अधुनात्रागां शुभकर्मोदयात्. एवमुक्त्वा मातुरानंदमुत्पाद्य स चि. ते चिंतयति-श्रीयोगः सुदृशां योगः । स्वयंवरमिव द्वयं ॥ नपस्थितमतो व्योम-प्रसृतैः किं वि. कल्पनैः ॥ १ ॥ मातर्मया त्वदीयाझा । देवशेषेव सुंदरा ॥ पालनीया सदा यत्ना-दिहामुत्र सु. खप्रदा ॥२॥ क्रमाञ्चतस्रो नार्यो गर्न दधुः, चतसृणां नार्याणां चत्वारः पुत्रा जाताः, तेषां जन्मो त्सवः कृतः, तस्य तत्र तस्थुषो हादशवत्सराः सुखनिममस्य द्वादशघटिका व गताः. ततोऽन्यदा वृष्या प्रोक्तं, अवतीनां चत्वारः पुत्रा बनूवुः, तेन राजात्मनः श्रियं न गृहीष्यति, ततोऽसौ यतः स्थानादानीतस्तत्र स्थाने मुच्यते, तानिरुक्तं मातः कयमयमात्मनां लदम्यादिवर्धको मुच्यते? वृष्योक्तं युष्माकं वरो रुचितो मोक्तुं न शक्यते. तानिरुक्तं हे मातस्त्वया कारापितोव. रः कथं मुच्यते? जरत्योक्तं जो मूढाः! न झायते पुरुषस्वरूपं, कदाचिदसावात्मनां श्रियं बलाद् For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म- ग्रहीष्यति तदात्मनां का गतिः? अतोऽयं स्वस्थाने मुच्यते यथावयोर्खदमीग्राहकोऽयं न जवति. ए. । .... तद्वचनं स्थविराप्रोक्तं श्रुत्वा वधूनिरनिष्टमपि तद्भयेन सर्व प्रतिपन्नं. ततस्तानिर्वधूचिस्तामेव खट्वां मंजूषा सज्जीकृत्य स शायितः, स्नेहतः शंबलार्थ मध्ये रत्नानि क्षिप्त्वा मोदकाश्चत्वारो वस्त्रांचले बघाः. ततो वृछा तं तत्र सुप्तं निडापरवशमुत्पाट्य निशि यतो गृहीतस्तत्रैव स्थाने मुमोच. अत्रांतरे स एव सार्थवाहो हादशवर्षाणि देशांतरे ब्रांत्वा तस्मिन्नेव दिने तस्मिन्नेव स्थानकेऽवततार. कृतपुण्य कप्रिया सार्थवाहं समागतं ज्ञात्वा प्राणप्रियविलोकनकृते सपुत्रा तत्रागता, यत्र देवकुले पूर्व कृत पुण्यकः तायितः. प्रजातं जातं, परं पतिं सुप्तं दृष्ट्वा सा पार्श्वे स्थिता, तावत्कृतपुण्यको जागरितः, तावदये स्थितां सपुत्रां स्वां पत्नीं ददर्श. कृतपुण्यकश्चिंतयति किमेतत् ? तद्गृहं क? ताः स्त्रियश्च क गताः? तघ्नं क गतं ? किमेतदिंद्रजालं? किं वा मे मतिभ्रमः? किं वा देवेनोत्पाट्यात्र स्थानेऽहं मुक्तः? इत्यादि चिंतयन् स जार्यया जाषितः स्वामिन्नेहि गृहं, तवैष पुत्रः, अतस्त्वमेनं सं. नाषय ? निजोत्संगे च स्थापय ? तेनापि पुत्रो निजोत्संगे आलिंगनं दत्वा स्थापितः. तत नबितः पुत्रमग्रे कृत्वा पत्नीसहितः कृतपुण्यकः स्वगृहे समागात्. स्त्रिया च नत्या गौरवितः स्नानाद्यन्नपा For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। नदानतः. पत्न्या च नर्तुः पुरतः पुत्रोत्पत्तिस्वरूपं प्रोक्तं, पृष्टं च स्वामिस्त्वया दूरदेशे गत्वा किमुपामंजूषा र्जितं? किमानीतं ? तन्निवेदय ? इति प्रियावचनं श्रुत्वा स ललितोऽवोमुखो नृत्वा स्थितः. तावता पुत्रः समागत्य पितुरुत्संगे निविष्टः. पुत्रेण पितुः पार्श्व मोदको मार्गितः, पित्रा दत्तः, पुत्रेण लेखशालायां गत्वा अदितः, तन्मध्यादत्नं निर्गतं, बालेनायं मम घुटको भविष्यतीति कृत्वा रदितं. तं घुटकमादाय कांदविकगृहे स पट्टिकामार्जनाय गतः, तत्र पट्टिका मार्जयतस्तस्य स घुटकोऽकस्माज्जलभृतजाजने पतितः, तदा तज्जलं विधा भूतं. कांदविकेन तत्तथा तं दृष्टं, कांदविको द. ध्यौ नूनमयं प्रस्तरो जलतरत्नं बहुमूल्यं, तेन कामपि सुखभदिकामस्मै विती येदं गृह्यते मया तदा वरं. एवं ध्यात्वा कांदविकस्तस्मै वर्यमोदकद्वयं दत्वान्यं घुटकं च दत्वा तं प्रस्तरं ललौ. स बालकस्तां सुखानदिकां नदयित्वान्यघुटकेन पट्टिका घुटयति. एवं दिनानि यांति. कांदविकेन तद्गुप्ती. कृत्य रदितं. कृतपुण्यकेनापि ते मोदका नदणार्थ कर्षिताः. तेन्यश्च बहुम यानि रत्नानि निर्ग तानि. तानि दृष्ट्वा मोहितः कृतपुण्यकश्चिंतयति. अहो! मे मंदनाग्यस्य नाग्यं फलितं! सुप्रसन्ना मे श्रीजिनपादाः, फलितं मे प्राचीनं कर्म, यतः For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म कर्मणो हि प्रधानलं । किं कुर्वति शुभा ग्रहाः ॥ वशिष्टदत्तलमोऽपि । रामः प्रवजितो वने ।। ॥१॥ यदुपातमन्यजन्मनि । शुभाशुभं वा स्वकर्मपरिणत्या ॥ तक्यमन्यथा नैव । कर्तुं देवा. मंजुषा सुरैरेव ॥२॥ एवं चिंतयन कृतपुण्यकस्तेन मोदकरत्नद्रव्येण पितुरधिको वनव. एकस्मिन् दिने ११ श्रेणिकपतेः सेचनको हस्ती गंगानद्या मध्ये जलं पिवन स्नानं कुर्वश्च तंतुजीवेन निरुतः. अ. नेके नपचाराः कृताः, गजो न बहिर्नियति. ततः खिन्न नृपतावनयकुमारो बुध्विानुवाच. तंतुजी. वेन हस्ती गृहीतोऽस्ति, यदि जलकांतो मणिजलधिमध्ये गजपाचँ मुच्यते तदा जलं दिया जव ति, तंतुजीवश्च गज मुक्त्वा जलमध्ये याति. ततो पेनोक्तं जांमागारादानीयतां जलकांतो मणिः, अनयकुमारस्ततो जांडागारं विलोक्य प्राह स्वामिन नांमागारे जलकांतमणि स्ति, तेन पुरमध्ये पटहो वाद्यते, यथा यः कश्चिकालकांतमणिमानयिष्यति तस्मै राज्यायुिता स्वपुत्री दास्यते मया. ततो पादेशादनुगैः पटव्हो वाद्यमानः पुरमध्ये स्थाने स्थाने ब्रमन् कांदविकगृहोपांते गतः, तदा तेन कांदविकेन स पटहः स्पृष्टः. ततः कांदविको राजपार्श्वे यानीतो राजपुरुषैः, राजा मुमुदे. बहु| लोकयुतो राजा नदीतटे गतः, स जलकांतमणिरानीय च गजपाा मुक्तः, तदैव तज्जलं विधान For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म तं, तंतुजीवश्च नष्टः, गजश्च मुत्कलोऽभूत. हृष्टेन राज्ञा नेरीमृदंगादीनि बहूनि वादिवाणि वादितानि. सन्मानितः कांदविकः. वाद्यमानेषु बहुषु वादित्रेषु सेचनकगजारूढो राजा तुरंगमारूढाजयकु· मारकांदविकसहितो नानाप्रकारं दानं याचकेन्यो विश्राणयन् स्वगृहमाजगाम. कांदविकश्च सन्मा१२२ नितः सन् स्वमणिमादाय गृहे गतः श्तो राजाजयकुमारमाकार्य रहस्यवक जोः पुत्राजयकुमार ! राजपुत्रवरयोग्यात्मनः पुत्री कां विकस्य कथं दास्यते मनोरमानाम्नी ? यनयोऽवग् स्वामिन खेदो नानेतव्यः, यस्य जलकांतरनमिदं विष्यति तं बुद्ध्या प्रकटीकरिष्यामि ततः सर्वे युष्मन्मनोऽभिमतमेव भविष्यति यत ई दृशं जलकांतरत्नं राजगृहे गवति, अथवा व्यवहारिगृहे जवति परं कांदविकादिनीचगृहे तु कदापिन जवति यतः- पीयूषं रजनीकरे वस्तरा जासश्च सूर्येबुधौ । रत्नानां निचयो मरुत्तरुगणो मेरो ग्रहा अंबरे ॥ स्वर्गे स्वर्गिगजस्तथा सुरइयो गीर्वाणगौर्मुजला । चक्रं चक्रनिकेतने जवति वै नान्यत्र तिष्ठेत दितौ ॥ १ ॥ तथा वर्याणि वस्तुनि । रत्नादीनि च भृतले । जवंति मेदिनीपा ल - महेन्यामा त्यसद्मसु ॥ २ ॥ तेन कस्यापि व्यवहारिणो रत्नमिदं नविष्यति यस्य नविष्यति For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्म तस्मै हि राज्याधं सुता च दास्यते, ततो राजा हृष्टः. बाजयकुमारेण स्वजनपरिवारपस्वृितः कां. मंजूषा दविकः समाकारितः. कांदविको हृष्टः स्वजनपरिवारपरिवृतो वयवस्त्राभरणानि परिचाय राजाग्रे समा. गात. अनयकुमारेण सन्मानितः पृष्टं च भो कांदविक! त्वयेदं रत्नं क प्राप्तं? तेनोक्तं मम गृहे १२३ क्रमागतमस्ति. ततोऽजयकुमारेण पूर्वशिक्षितान् स्वसेवकानाकार्य प्रोक्तमस्य राज्याधे कन्यायुतं दी. यतां? ततस्ते राजपुरुषा मंत्रिप्रेरिताः कंवादिनिस्तं तथाताडयन यथा दणमेकं स निश्चेष्टः कष्टीन. तः, पुनरपि क्षणेन स स्वस्थीनृतः, पुनरयनयोऽवग्नो कांदविक! सत्यं ब्रूहि त्वयेदं जलकांतरत्रं कलब्ध ? यदि सत्यं न कथयिष्यसि तदाधुनामुनिः कंबानिस्तामनान्मृत्युमवाप्स्यसि. मरणभयात कांदविकेनामूलचूलतो रत्नप्राप्तिवृत्तांतः सर्वः प्रोक्तः. ततो राकानयकुमारखचनेन कृतपुण्याय राज्या. र्धसहिता मनोरमा दत्ता. ततोऽनयकुमारो ग्रामैकसहितामेकां कांदविककुलोत्पन्नां कन्यां तस्मै कां. दविकाय पादेशादापयामास, यतो राझोक्तं निष्फलं न जवति. ततोऽसौ वर्येनारूढं कृतपुण्यं म. नोरमाप्रियायुतं वादित्रवादनपुरस्सरं गृहे प्रेषयामास. अजयकुमारं तदा खोकाः स्तुतिस्म, धन्य एषोऽनयकुमारो येन सदृशः संयोगो मिलितः. ! For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shin Kalassagarsun Gyanmand धर्मः | यथा कंदर्पस्य रत्या प्रीत्या वा, यथा शच्येऽस्य, यथा श्रिया कृष्णस्य, यथा गौर्या नवस्य, तथा मंजूषा मनोरमया कृतपुण्यस्येति. ततोऽभयकुमारेण सह कृतपुण्यस्य प्रीतिर्जाता. अथकदा रहस्य जयकु. माराग्रे कृतपुण्येन स्वसंनवपुत्रचतुष्टयोत्पत्तिस्वरूपं निरूपितं, अस्मिन् पुरे मम चतुःपुत्रसंयुताश्चत१२४ स्रः पान्यो वर्तते, परं तन्मंदिरं न वेद्मि. अन्यकुमारेण हास्यपूर्व प्रोक्तमहो तव चातुर्य ! यत्र हादश वर्षाणि स्थितस्तद्गृहं न झायते! कृतपुण्येनोक्तं सुप्त एव तया वृघ्या सप्तभूमिधवलगृहे ना. त्वा सप्तम म्यामहं स्थापितः, तत्र द्वादश वर्षाएयतीतानि, तत नत्तार्य पुनस्तस्मिन्नेव स्थाने मुक्तः. अतोऽहं तद्गृहं कथं जाने? यायकुमारेणोक्तं ये तव पुत्राः संति ते त्वामुपलक्ष्यति नवा? कृतपुण्य केनोक्तं ते मम श्मश्रु करेणाकर्षयंतोऽऋवन्. ममांके नपविश्य तात तातेति जल्पंतश्चानु. वन् , अजयोऽवदत्त्वं ताः पत्नीरुपलदायसि न वा ? तेनोक्तं सम्यगुपतदयामि, अन्योऽवक्तास्ते व स्नीः पुत्रयुता अहं प्रकटीकरिष्यामि. अथाजयकुमारेण विहारो महान प्रासादः कारितः, एकेन हारेण प्रविश्यते, द्वितीयेन हारे| ण च निर्गम्यते, तत्र कृतपुण्यकरूपतुल्या यदप्रतिमा स्थापिता. ततोऽनयो नगरे पटई वादयामा For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsun Gyanmandir १५५ धर्म | स, या या स्त्री सा सर्वाप्यपत्ययुता पंचपंचमोदकान्विता यदं नत्वा द्वितीयहारेण निर्गतु, तस्यामंजूषा श्च कुशलं नविष्यति, नो चेन्मरणं जविष्यति, अग्रेतनचतुर्दश्यां चागंतव्यं. ततश्चतुर्दश्यामचयक मारः कृतपुण्यकयुतः प्रासादपार्श्वेऽभ्येत्योपविष्टः, तदानीं सर्वा नगरनार्यः स्वापत्ययुता मोदकैः स्था. लं भृत्वा एकहारेण प्रासादमध्ये प्रविश्य मोदकांश्च दौकयित्य यदं प्रणम्य द्वितीयहारेण निर्याति. श्तश्च सा वृछा चतुर्वधूचतुःपुत्रयुता यदं नंतुमागात्, तदा कृतपुण्यकोऽजयंप्रत्याह, जो अन्य ! एषा सा वृक्षा, एताश्च मे वध्वः, एते च मे पुत्रा इति. यावता सा स्थविरा वधूयुता मोदकस्था लं पुरो मुक्त्वा प्रणमति तावता ते चत्वारः पुत्रा यदपायें गताः, यतः-तात तातेति जलपंतः। प्रमोदोत्फुल्ललोचनाः ॥ यदाकपालिपब्यंक-मध्यासुम्तनयास्तदा ।। १॥ तदा कश्चिद्यदस्य श्मश्रृणि विलमः, कश्चिदरे, कश्चिन्मस्तके च, तदानयेन तत्रैत्योक्तममी ते चत्वारः पुत्राः, एता च. तस्रस्तव पल्यः, एषा च सा वृति. ततः सा वृछा वधूसहिता गृहे गता, अनयेन पृष्टे स्वसेवकान मुक्त्वा तद्गृहं झातं. ततोऽजयकुमारेण सर्व तद्गृहसारं कृतपुण्यकाय दत्तं, किंचिघ्नं दत्वा वृक्षा च पृथकारिता. अथ सानंगसेना वेश्यापि तत्राकारिता. एवं कृतपुण्यकस्य सप्त प्रिया बनवुः. य. For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | न्येद्युर्जगद्दद्यः श्रीवीरस्वामी जन्यजीवान् प्रतिबोधयन् वैनार गिरौ समवासार्थात्, तदा श्रेणिक नृपतिमंजूषा जयकुमारकृतपुण्यका दिपरिवारयुक्तः श्रीवीरं वंदितुं ययौ, श्रीवीरोऽपि धर्मोपदेशं कथयति, यथाधर्मः कल्पः पुंसां । धर्मः सर्वार्थसिद्धिदः ॥ धर्मः कामदुधा धेनु - स्तस्मा विधीयतां ||१|| १२६ | धर्मदेशनांते कृतपुण्यः कृतांजलिः पपन्न, नगवन्! केन कर्मणांतरांतरा संपदश्च विपदश्च मेऽनवन? श्रीवीरेणोक्तं सर्व पूर्वनवार्जितमेतत्, तथाहि पूर्वगवे श्रीपुरेवं गोपालदारको वत्सपालकोऽनूः परं निर्धनः एकस्मिन् दिने परमानं गृहे गृहे निष्पाद्यमानं वीदय मातरंप्रति जगौ, हे मातर्मह्यं परमान्नं देहि ? यंत्रा रुदती जगौ हे पुत्र ! मम गृहे किमपि नास्ति, कथं परमान्नं ददामि ? यतः - पन्नं नास्ति जलं नास्ति । नास्ति मुद्गा युगंधरी || धान्यं सलवणं नास्ति । तन्नास्ति यच नुज्यते ॥ १ ॥ ततस्तां रुदंतों बालं च रुदंतं वीदय प्रातिवेश्मिकीनार्यस्तंरुलदुग्धघृतार्करादि तस्यै ददुः तेन च तया परमान्नं निष्पादितं पुत्राय च परमान परिवेश्य सा कस्मैचित्कार्याय प्रातिवेश्मिकीगृहे ययौ इतो मासपणपारण के साधुयं तत्र विहर्तुमागतं, साधुदयं कृपशरीरं चारित्रपालं च वीक्ष्य दध्यौ गोपालवालः, यथा - हो मे For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १७ धर्म- सफलं जन्म । दिनोऽयं रुचिरोऽद्य मे ॥ यामोऽयं सुंदरो मेऽद्य । वेलेयं मेऽद्य शर्मदा ॥१॥ यतोऽधुना समायातं । वर्य साधुवयं स्फुटं ।। प्रतिलान्य नविष्यामि । कृतार्योऽहं तमोहरं ॥२॥ मंजूषा एवं स गोपालबालको हृष्टचेताः स्वस्थानादुबाय प्रणम्य बनाये, हे जगवन ! मम भाग्यं फलितं, यशुष्मत्पादानामत्रागमोऽनुत्, ममानुग्रहं विधायायं शुकाहारोंगीक्रियतां, ततः स परमान्नस्यैकनागं ददी, पुनश्चिंतितमेकेन किं भवति? ततो द्वितीयन्नागं, ततस्तृतीयजागं, एवं त्रीन वारान कृत्वा प. रमानं तस्मै कृतपुण्यको ददौ, साधुदयं तदन्नं गृहीत्वान्यत्र ययौ. ततो गते यतिध्ये मात्रा तस्य पुनरपि परमानं परिवेशितं, ततः कालक्रमात्स गोपालको मृत्वा त्वं कृतपुण्यकोऽभूः, पुरा नवे त्वया तिरं विजज्य यतिन्यां यद्दानं दत्तं, तेन त्रिधा तवांतरांतरा सुखमत्, आकर्येवं स्वं पूर्वनवं कृतपुण्यकः समुत्पन्नवैराग्यो ज्येष्टपुत्रे गृहनारमारोप्य सप्तक्षेत्र्यां च स्वधनमुप्त्वा श्रीवीरपार्श्वे दी. दामादाय पंचमवर्गसुखन्नागत्. ततथ्युतः स्वर्ग गमिष्यति. च महामुनेर्दानं । देयं जो वि. का मुदा ॥ कृतयुएयकवद् दृष्ट्वा । जवांतरसुखप्रदं ॥ १ ॥ इति कृतपुण्यककथानकं समाप्तं ।। अथ | तपोलब्धिमाहात्म्यतो दानविशेषमाह For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। । ॥ मूलम् ॥-घयपूसवापूसा । महरिसिणो दोसलेसपरिहीणा ॥ लकी सयलगडो-वः । मंजूषा गहणा सुगपत्ता ॥ ११ ॥ व्याख्या-घृतेन कृत्वा सकलं ग पुष्णाति पोषयतीति घृतपुष्पः, एवं वस्त्रेण कृत्वा सकलं ग पुष्णाति पोषयतीति वस्त्रपुष्पः, ते घृतपुष्पवस्त्रपुष्पलब्धिधारका श्यर्थः, ' महरिसिणो' महर्षयः, किं लदाणाः ? दोषलेशेन परिहीना रहिता श्यर्थः. पुनः कीदृशाः? लब्ध्या सकलगडोपग्रहकाः सकलगडोपकारकारका इति यावत. तेन सुकृतेन 'सुगई पत्ता' . ति सदाति प्राप्तास्ते च श्रीधार्यरक्षितसूरिंग प्रसिधा इति गाथार्थः तत्र पूर्व तावदार्यरक्षितप्रबंधः कथ्यते, तदनंतरं तनिष्यघृतपुष्पवस्त्रपुष्पयोः संबंधः कथयिष्यते, तत्रार्यदितप्रबंधो यया-दशपु. रनगरे सोमदेवो नाम हिजोऽभूत, तस्य पत्नी रुषसोमा, सा च जिनधर्मजाक, तयोरुभौ सुता. वार्यरक्षितफल्गुरदितनामानावता. तो सुतौ पितुः पार्श्वे यावती विद्या वृत्तावतीं पठतःस्म. ततोऽधिकविद्यार्थी थार्यरक्षितः पाटलीपुरे ययौ. तत्र सर्वविद्याविशारदो नृत्वा स्वपुरसमीपे समागात. तं सर्व विद्यापारगं मत्वा तन्नगराधीशः संमुखमेत्य तं गजारूढं कृत्वा महोत्सवपुरस्सरं पुरमध्ये पानि नाय. तं राझा सन्मानितं ज्ञात्वा पंमितं च मत्वा सर्वे लोकाः पंडिताश्च मानयंति. सोडवि गृहहा For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा १२७ धर्म | देशे उपस्थानशालायां स्थितो वरासने बंदिनिः स्तूयमानः सुखेनास्थात तस्य स्वजनास्तमागतं ज्ञात्वा तोरणस्वस्तिकादीनि मंगलानि चक्रुः अन्येद्युरार्यरक्षितो दध्यावहो चतुर्दशविद्यापारगं मां मत्वा राजप्रभृतयः सर्वे लोकाः संतुष्टाः परं मम माता न तुष्टिमापन्ना यय तत्करोमि येन मम जननी तुष्टिमानोतीति मत्वा मध्ये गत्वा मातृपादौ नत्वा मातरं जगाद हे मातरहं शास्त्राण्यधीय समागतः परं तव तुष्टि जाता तत्किं ? जो वत्स ! त्वं दीर्घायुर्भवेत्याद्याशिषं दत्वा माता जगाद . हे वत्स ! नया महत्यपि विद्यया किं क्रियते ? येन संसारो वर्धते. यतोऽथ त्वं सकलशास्त्र पार गो यागान्नरकहेतून जीवहिंसादिकारकान् प्रवर्तयिष्यसि, छातोऽहं किं तोषं यामि ? ज्ञानस्य त्वेतदेव प्रामाण्यं यत्परपीडा न कर्तव्या, यतः -- किं ताए पढियाए । पयकोमीए पलाल न्याए || जं इत्तियं न नायं । परस्स पीडा न काया ॥ १ ॥ तत् श्रुत्वा पुत्रो मातरं प्राद, हे मातस्तव केन शास्त्रेण पठितेन हर्षः स्यात् ? माताह हे वत्स ! यदि मातुतोऽसि तदा दृष्टिवाद मुक्तिसुखदम? पुत्रेण दृष्टीनां वादो दृष्टिवाद इति शब्दार्थमात्रं विचार्य चिंतितं यद् दृष्टिवादः स्वल्प एव नविष्यति, अतोऽहं स्तोकैरेव दिनैस्तमधीत्य मातरं तोषयामि पुनर्मातरं प्रत्याह हे मातस्तास्त्रं For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsur Gyanmandi मंजूषा धम- कुत्र लन्यते ? कस्य वा पार्श्वे पठ्यते ? मात्रा प्रोक्तं मम भ्राता तव मातुलस्तोसलिपुत्रनामाचार्यों ऽस्मिन्नगरोपांत ईक्षुवाटकेऽस्ति, स त्वां पारयिष्यति, त्वं तत्र याहि? तत्र गत्वा च पठनं कुरु ? तत् श्रुत्वा स प्रातर्मातापितरावापृच्च्य चचाल. स पुरान्निर्गबन्नार्यरक्षितः केनचिद्विप्रेण पृष्टः कोऽसि त्वं? सोऽवगहमार्यरदितः, ततस्तेन पुरुषेणालिंग्येदमुक्तं, शाखापुराश्रयोऽहं त्वपितृमित्रं महादिजो गृ हचिंतानरमम एतावंति दिनानि नागां, अथ प्रातरिमा ईक्षुयष्टीः सार्धा नव गृहीत्वा तव मिलनायागतोऽस्मि, तत्त्वमिमा गृहाण? ततस्ता ईक्षुयष्टीगृहीत्वा जगौ, अहमग्रतः कार्यार्थी यातास्मि, अ त श्मा गृहीत्वा त्वयेक्षुयष्ट्यर्पणवृत्तांतो मम मातुरग्रे प्रोक्तव्यः. एममुक्त्वार्यरक्षितोऽग्रतश्चचाल. वि. प्रेणागत्येक्षुयष्टीः पुरो मुक्त्वार्यरक्षितस्वरूपं प्रोक्तं. रुद्रसोमा माता दध्यौ मत्सुतः सार्धानि नव पू. र्वाणि लप्स्यते, साधनवेक्षुयष्टिप्राप्तेरिदमेव फलं. ___ अथार्यरदित ईक्षुवने गुर्वासन्ने गतः. गुरुभिः पाठ्यमानानां साधूनामालापकं श्रुत्वा तत्र गुरूणां मंऽतारं मधुरस्वरं श्रुत्वार्यरक्षितो मुमुदे. विधिनोपाश्रये प्रविश्य यावता स विलोकयति तावता महाधार्मिको ढवरो नाम श्रावकस्तत्रागात. स चागत्य नैषेधिकीत्रयनणनपूर्व मध्ये प्रविश्य ३ For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्मबामि खमासमणो' इत्युक्त्वा गुरून वंदित्वा परान् साधूश्च बंदित्वा वृमि प्रमार्य पुरो निषप्तः. ढ. जी हुरश्रावककृतं वंदनकं वीदयार्यरक्षितस्तथैव गुरून वंदित्वा सर्वान साधु त्वा गुर्वतिके वस्त्रांचलेन भूमि प्रमाप पुरो निविष्टः. पृष्टं च गुरुणा तव को गुरुः? सोऽवक् ममायमेव श्राको गुरुर्येनास्य पार्था न्मयैवं सर्व शिक्षितं. ततः पृष्टं गुरुणा त्वं कः कस्य पुत्रः? किमर्थ चागतोऽसि ? तेनोक्तमहमार्य: रदितनामा सोमदेवरुष्सोमापुत्रो नवदंतिके दृष्टिवादमध्येतुं चागतोऽस्मि. तोसलिपुत्राचार्यः प्राह दृष्टिवादः परिवज्यां विनाध्येतुं न शक्यते, सोमदेवसूनुः प्राह तर्हि मह्यं संयमं देहि ? संयम द. त्वा च दृष्टिवादं पाठय ? गुरुस्तं योग्यं झाला पात्रं च मत्वा दीदां दत्वाग्रतो विजहार. आर्यरक्षि तमुनिर्गुरुपायें पठन् स्तोकैरेव दिनै रेकादशांगीमंगीचकार, तथा यावान दृष्टिवादो गुरुपाद्ये वर्तते तावानेष गुरुन्निः पावितः, ततः प्रोक्तं वत्स ! यद्यधिकयष्टिवादनणनेबास्ति तदा वज्रस्वामिपाच ग. त्वा दृष्टिवादमधीष्व ? तत आर्यरक्षितो महापुरी प्रत्यचलत्, मार्गे चोज्जयिन्यां नद्रगुप्ताचार्यसन्नि धौ गतः, तत्र गुस्खो वंदिताः, गुरुधिरुपलक्ष्योक्तं वत्स ! वयं कृतं यद्राह्मण्यमुन्मुच्य श्रामण्यं गृही. तं, अहं वृक्षोऽनवं, तेनाद्यवानशनं ग्रहीष्यामि, वं मम निर्यामको जव? श्युक्त्वा श्रीनदगुप्तगुरु For Private And Personal use only Page #133 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा स्वामिमम धर्म- णानशनं गृहीतं. गृहीतानशनः श्रीचंद्रगुप्तसूरिवादीत् . नो अार्यरक्षित! वज्रपार्श्व गत्वा दृष्टिवादं पठता त्वया पृथगुपाश्रये स्थेयं, पृयगुपाश्रये भोक्तव्यं च, येन तत्र कारणमस्ति, येन मुनिना व. ज्रस्वामिममस्यां भुक्तं तेन वज्रस्वामिना सार्धमनशनं गृहीतव्यमेव, अतो मंडव्यां न नोक्तव्यमिः ति. गुरुवचः प्रतिपद्य निर्यामणां च गुरोः कृत्वार्यरक्षितो वज्रस्वामिपाचँ दृष्टिवादं पठितुमचालीत. तदानीं वज्रस्वामिना स्वप्नो दृष्टो यथा वज्रः स्वामितोऽद्रादीत् । कोऽप्यागत्य मदंतिकात् ॥ पपौ रितरं दीर-मवशिष्टं किमप्यभूत् ॥ १ ॥ स्वप्नस्यार्थ प्रगे वज्रः शिष्याणामधे प्राह, नोः साधवः! कोऽप्यपूर्वस्तादृदः शिष्यः समेष्यति यः किंचिन्यूनां दशपूर्वीमस्मत्पार्श्व गृहीष्यति. अस्मिन्नवसरेऽकस्मादार्यरदितो नैषेधिकीकरण: पूर्व वसतिमध्ये प्रविश्य श्रीवज्रस्वामिनं ववंदे, स पृष्टः श्रीवज्रस्वामिना किमागमनकारणं? आर्यरक्षितः सर्व जगौ श्रीभऽगुप्ताचार्योक्तं, पृथगुपाश्रये स्थित्यादि च निवेदितं. श्रीवज्रस्वामिनोक्तं वरं. ततः पृथगुपाश्रये स्थित आर्यदितो वज्रस्वाम्यंतिके पठति, वज्रस्वाम्यपि तं पाठयति. एवमार्यरदि. तो नवपूर्वी पाठित्वा दशमपूर्वस्य विषमं यमकवज पठति. तस्मिन् समये तस्य मातापित्रोर्लेखः स. For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १३३ धर्मः | मागतः, तस्मिन् लेखे एवं लिखितमासीत् हे वत्स ! त्वां विना वयं दुःखिता जातास्तेनात्रागमनेमंजूषा नास्माकं सुखं कुरु ? तपितृलेख झावार्यरदितस्त्वरितमध्येतुं प्रवृत्तः. एवं लेखप्रेषणेऽप्यनागतं पुत्रं झात्वा तमाहातुं पित्रा लघुपुत्रः फल्गुरदितः प्रेषितः. ज्ञः फल्गुरदितोऽनुजोऽन्येत्यार्यरक्षितं सहो. | दरंप्रति जगौ, यदि तव मातापितृविषये वात्सल्यमस्ति तदा तत्रागत्य मातापित्रादिवंधून प्रमोदय ? केचित्स्वजना बांधवाश्च प्रव्रज्यार्थिनो वर्तते, तेषां स्वजनानां तत्रागत्य दीदां देहि ? तत् श्रुत्वार्यरक्षितोऽवगहं स्तोकदिनांते तत्रागमिष्यामि, तथापि कथ्यते हे बांधव ! यदि तव दीदा रोचते त. हि दीदां गृहाण ? संसारे हि किमपि सुंदरं नास्ति, यतः-जी जलविंसमं । संपत्तीन तरंग लोलान ॥ सुविणयसमं च पिम्मं । जं जाणिसु तं करिज्जासु ।। १ ।। गयामिसेण कालो। स. यलजियाणं लं गवसंतो ।। पासं कहविन मुंच। ता धम्मे नाम कुणह॥॥ श्यादि. धर्मोपदेशं निशम्य फल्गुरदितोऽपि दीदां जग्राह. गृहीतदीदः फल्गुरक्षितः पुनर्घातरंप्रत्याह, जो बांधव! मातापितृमिलनाय त्वरितं गम्यते, सो भव ? विलंब मा विधेहि? फल्गुरदितेन वारंवारमित्युक्त श्रार्यरदितो वज्रस्वामिनंप्रत्याह हे स्वामिन ! दशमपूर्व मया कियदधीतं कियदवशिष्यते For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandini १३४ धर्म- चेति कथ्यतां. गुरुनिरुक्तं जो वत्स! त्वया दशमपूर्वाबुधेरेको विंदुस्थीतोऽस्ति, ततः स विशेष प. उन् दशमपूर्वाध यावत्पपाठ, महद्यत्नेऽपि ततोऽधिकं नायाति. नतश्चिंतितमार्यरक्षितेन पुरान्निावतो मम जनक मित्रेण सार्धा नवेयष्टयो दत्ताः, तेनाधिकं नायास्यनीति, अय किं मुधा प्रयासः कि यते ? ततः पठने मंदादरं मातापितृमिलनोत्सुकं च तं झात्वा श्रीवज्रस्वामिना स सृरिषदे स्थापि. तः. प्राप्तसूस्पिद आर्यरदितो बातृयुतो गुरुं प्रणम्य चलितः. क्रमाद्दशपुरं च समागात् , महामहेन च स पुरी प्रविवेश. अार्यरक्षितो नृपादिसर्वलोकपुरतो धर्मोपदेशं दत्तवान. यया- . संबुनह किं न बुनह । संबोही खबु पेच दुलहा ।। नो हू वणमंति राईन । नो सुलहं पु. णरावि जीवियं ॥ १॥ महरा बुढा य सहा । गजलावि चयंति माणवा ॥ सणे जह वह्वयं ढरे । एवं थानकं न खयंमि तुट्ट॥५॥ श्यादिदेशनां गुरुमुखात् श्रुत्वा सर्वलोका राजादयन्तं वा. रंवार प्रशंसंतिस्म, अहोऽस्मानिरीदृशो धर्मोपदेशो न कुत्रापि श्रुत इति. राजा श्राको जातः, तथा बढ़वो लोका अपि श्राघा जाताः. ततः स्वकुटुंवं प्रतिबोध्य तेन श्रामीकृतं. रुदसोमा माता चगि न च बहुपरिवारयुता संयमं ग्राहिता. सोमदेवो जनको दीदां पालयितुमशक्तः श्रीअार्यरक्षितादि For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १३५ धर्म:| कुटुंबस्यानुरागेण तेन समं ग्रामे ग्रामे पुरे पुरे वने वने च गति, न पुनः सोमदेवो लज्जया मंजूषा रजोहरणादि गृह्णाति. यदा श्रीअार्यरक्षितो दीदार्थ पितुः कथयति तदा सोमदेवो वक्ति, पत्र म. म स्वजनाः संति तेनाहं स्वजनमध्ये लो. ततो ममांवरयुगं कुंडिकां बत्रकोपानही यझोपवीतं च यद्यनुजानीथ यूयं तदाहं दीदामंगीकरोमि. गुरुनिरुक्तमेवं गवतु. ततो विप्रवेषयुतः प्रव्रज्यां ग्रा. हितः सोमदेवः, ततो गुरुभिरनुझातो धौतिकांवरादिसहितोऽसौ दीदां पालयामास. अन्यदा गुरखो देवानंतु चैत्यालये गताः, तत्र पूर्वशिक्षिताः शिशवः सोमदेवं विना सर्वान साधून ववंदिरे. तदै. केन शिशुना प्रोक्तमेष साधुः कथं न बंद्यते ? तदापरैरुक्तं नैष साधुहस्थवेषधारकत्वात्. ततः सो मदेवजुवन्नावः सर्वान् श्राधान प्रति प्राह यूयमेतान साधून वंदध्वे, मां च कथं न नमय? किं नाहं साधुः? तैरुक्तं त्वं कथं साधुः ? तव तु वस्त्रयुगं गृहस्थतुव्यं वर्तते. ततस्तेन शिरस्त्राणं पृथु प्रावरणपटी चेति यं तेन त्यक्तं. ततस्तैः श्रावैः स वंदितः, एवं कुंडिकोपानबत्रकं यज्ञोपवीतं चे. ति सर्व त्याजितं. परं स सोमदेव विप्रो धौतिकमेकं न मुंचति, बहुशो बालकपार्थापितोऽपि न | त्यजति सोमदेवः. ततो गुरुभिरनुझातोऽसौ धौतिकं परिधानवस्त्रं दधाति. For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मंजूषा धर्मः। इतस्तत्रैकः साधुस्तीत्रतपस्कारी भक्तप्रत्याख्यानं चकार. तदानेके जनाः श्राघाश्च तस्य साधोः । स्नशनमहोत्सवं चक्रुः, साधुनिश्च तस्य सम्यनिर्यामणा कृता. स साधुर्जिनेऽध्यानपरो मृवा स्वर्ग जगाम. तदा सोमदेवस्य धौतिकमोचनार्थमाचार्यनणितं य एनं मृतं साधुं वहते तस्यासंख्यपुण्यं १३६ मुक्तिगमनयोग्यं जवति. तदानीं पृथक्पृथक सर्वेऽपि साधवो जल्पंत्यहमेनं साधुं वहामि. तदा सो. मदेवोऽपि जगादाहमपि साधुमेनं वहामि. तदा गुरुनिरुक्तं मृतं साधु वहतां साधूनां देवा विघ्नं कुर्वति, यदा ते साधवो न क्षुन्यति तदा तेषां देवाः प्रसन्ना नवंति. तदा पुनः सोमदेवो जगाव. हमेनं साधुं वहामि यथा ममासंख्यं पुण्यं भवति. पुनर्गुरखो जगुस्त्र बालकादिकृता विघ्ना बहवः समुत्पद्यते तेऽपि सोढव्याः, सोमदेवेनोक्तमहं सर्वानुपसर्गान सहिष्ये. गुरुभिरुक्तं तर्हि सज्जो चव? सोमदेवः साहसं विधाय तमुत्पाटयितुं सो जातः. तदानीं गुरुचिः शिदिता बालकास्तवान्येत्याकस्मात्तस्य सोमदेवस्य साधोः परिधानांशुकं धौतिकं कर्षयामासुः. तदा गुरुन्निः प्रोक्तं नो साधवः ? एकं चोलपट्टवस्त्रमानयत ? तदा सोमदेवो जगी यस्मिन् दृष्टे त्रपाभूत तत्तुष्ट मेवेति. एवं जल्पतः सोमदेवस्य चोलपट्टे परिधापयामासुः साधवः. ततः सोमदेवः सत्यः साधुर नृत्. तस्य सा. For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandit मंजूषा धर्म: | धोरमिसंस्कारे कृते यदा गुखो देवगृहे देवानंतुं समागतास्तदा सर्वान साधून सोमदेवं च श्राघा वंदंतेस्म. अय सोमदेवो लज्जया जिदार्थ श्रागृहे न गलति. एकदा श्रीगुरुनिरासन्ने ग्रामे ग. बद्भिः साधनामुक्तं नोः साधवः ! युष्मानिरेव शुद्यान्नमानीय जादितव्यं, परं सोमदेवस्य न दातव्यं. अथ श्रीगुरुषु ग्रामं गतेषु साधुनिर्गुरूक्त कुतं. ___ एवं द्वितीये दिने गते तृतीये दिने गुरवः समागताः. गुरु निरुक्तं सोमदेवेन किं कृतं ? शिध्यैर्यथा तथोक्तं. गुरवः प्राह भो शिष्याः! यस्मत्पितुर्थ भक्तं कथं नानीतं? ते पूर्वशिक्षिताः सा. धवो जगुस्यं स्वयमेव विहर्तु कथं न याति ? गुरुनिरुक्तं नोः सोमदेव! त्वमत्रासन्नगृहे गत्वाहारा दिकं कथं नानयसि ? किं परलानेन? परलानात् स्वलाभो महान, अतः स्वयमेवाहारार्थ गम्यते. एवं गरनिरुत्साहितो नाजनानि गृहीत्वा कस्यापि महेन्यस्य गृहचिंडिकायां प्रविश्य गृहांगणे ग. तः. श्रेष्टिन्योक्तं हे यते! वंचिंडिकायां कथं प्रविष्टः? साधुः प्राह लक्ष्मीखिमिकायामपि प्रविष्टा वरा. हृष्टः श्रेष्टी सोमदेवस्य मुने त्रिंशन्मोदकान ददौ. हृष्टः सोमदेवोऽहं लब्धिमानिति तान् गु. | रूणामदर्शयत्. गुरुनिरुक्तं साधुन्य एतान मोदकान ददस्व ? सोऽवक्साधुभ्यो न ददामि, यैरहं वि. For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा वहत्यागात १३० धर्म- गोपितः. गुरुन्निरुक्तं नोः स्थविर ! मैवं वादी, एते साधको महांतः पूज्याः, अमीषां पादरजोऽपि । हि वंद्य. एवं गुरूक्तं श्रुत्वा साधुन्यस्तान मोदकान ददौ. दत्वा पुनर्ताजोदयकर्मयोगात्स परमानं विहत्यागात, पारणं च चके. एवं लड़ां मुक्त्वा स सदा विहृत्यायाति. ततः स सोमदेवसाधुः षष्टाष्टमादिपारणके स्वयमानीतानिनिदानिः पारणकं करोति. श्रीधार्यरक्तिसूरयो भव्यजीवान प्रति. बोधयंत एकस्मिन् समये पाटलीपुरपत्तने समाययुः. तत्र चंद्रनरेश्वरो जैनधर्मपरायणो धर्म श्रोतुं समागात. पंचविधाभिगमेन गुरून वंदित्वा स समीपे समुपाविशत्. गुरुभिरपि धर्मोपदेशो दत्तः, यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात् ॥ तस्योत्पत्तिर्मनुजाः । सारं ते नैव मानुष्यं ॥१॥ इत्यादिधर्मोपदेशं निशम्य स विशेषतस्तदंतिके धर्म प्रपेदे. ततस्ते आर्यरक्षितसूरयो बहुपरिवारा मह्यां विहरंतः शत्रुजयोङयंतादियानां कृत्वा पुनः पाटलीपुरमाजग्मुः. आयुरंते चाराधनां कृत्वा स्वर्गलोकं ययुः. इत्यार्यरक्षितः सूरिः । सर्वसूरिगुणालयः ॥ यो गुरुः साधुधौरेयः । सह. स्त्रघृतपुष्पयोः ॥ १॥ इति श्रीधार्यरक्षितसूरिसंबंधः समाप्तः. श्रीयार्यरक्षितसूरिंगजे घृतपुष्पवस्त्रपुपौ जातो, अतः श्रीपार्यरक्षितसूरिसंबंधः प्रोक्तः, अथ प्रस्तुत एव घृतपुष्पवस्त्रपुष्पयोः संबंधः क. For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म: थ्यते, यथा - घृतेन कृत्वा गबपोषकः साधुघृतपुष्पमित्रो घृतमुत्पादयति, कोऽर्थः? जिदया स घृतमानय. | ति, तस्य चेदृशीलब्धिः--द्रव्यतो घृतमुत्पादयति जिदया १, क्षेत्रतोऽत्यां गतस्तत्र घृतं फुःप्रापं १,कालतो ज्येष्टाषाढमासयोः, यतस्तस्मिन् काले विशेषतो धृतं दुःप्रापं नवति ३, जावत एका दि. जातिगृहिणी गर्नवती, तस्या चर्चा भिदया स्तोकं स्तोक मेलयित्वा पनिर्मासैघृतस्य गरुमुको भृ. तः, यदासौ पुत्रं प्रसविष्यति तदैतघृतस्योपयोगो नविष्यतीति स्थापितः. एवं दुःप्रापमत्यंत सोपयोगमपि तस्य विप्रस्य गृहे निदार्थ घृतपुष्पे गते सत्यन्यघृतानावे तद् घृतं हृष्टा सती सा दद्यात्, यदि सापि तद्दुःप्रापं घृतं दद्यात्तन्येषां धनवतां घृतदाने किं कथ्यते? ते तु ददत्येव परि. माणतो यावन्मात्रं सकलगबस्योपयोगे समेत तावन्मात्रं समानयति. यथा सच साधुनिवार्य निर्गबन पृथति जो साधवः ! भवतां कियन्मात्रेण घृतेन कार्य? ते यावन्मानं मार्गयंति तावन्मात्र गृहस्थगृहादानीय स यति. घृतपुष्पस्यै पैव लब्धिः, इत्येको घृतपुष्पसाधुः. अथ वस्त्रपुष्पलदाणमाह-तथा वस्त्रेण कृत्वा गबपोषकः साधुर्वस्त्रपुष्पमित्रो वस्त्रमुत्पादयति. उव्यतो वस्त्रमुत्पादयति १, For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १४० धर्म- क्षेत्रतश्चेदिदेशे तथा मथुरायां वा १, कालतो वर्षाकाले शीतकाले वा ३, नावतो यथा कयापि वृः । न घ्या, रंडिकया, क्षुधया म्रियमाणयातिदुःखेन स्तोकं स्तोकं सूत्रं प्रत्यहं कर्त्तयित्वैका शाटिका नि| 'पादिता, तया चिंतितं कल्ये एषा शाटिका परिधास्यते, यतोऽहं नमास्मि. एतस्मिन्नवसरे सा शाटिका वस्त्रपुष्पेण मुनिना याचिता, सा स्थविरा हृष्टा तुष्टा सती तां शा. टिकां तस्मै ददाति, ईदृशी नि या यदि वस्त्रपुष्पमुनये वस्त्रं ददाति, तर्हि धनवतां किमुच्यते ? ते तु विशेषतो मार्गितं वस्त्रं ददत्येव, वस्त्रपुष्पः साधुभिदार्थ निर्गबन साधूनां पृति, जो साध. वः! भवतां कियन्मात्रेण वस्त्रेण कार्य? यावन्मानं ते मार्गयंति तावन्मात्रं गृहस्थगृहादानीय स य. बति, वस्त्रपुष्पस्यै षैव लब्धिः . एवं घृतपुष्पवस्त्रपुष्पौ सकलगबस्योपग्रहकारको चक्तिकारको च. घृ. तपुष्पवस्त्रपुष्पौ । महामुनी प्रवरलब्धिसंपन्नौ ।। श्रीरक्षितगुरुशिष्यो । देयास्तां परमसौख्यानि ॥१॥ इति घृतपुष्पवस्त्रपुष्पयोः संबंधः समाप्तः ॥ अथ जिनक्तिपूजाकृते दानमाह ॥ मूलम् ।।-जीवंतसामिपडिमा । सासणं विधरिऊण भत्तीए ।। पवश्ऊणं सिको। न. | दाश्णो चरमरायरिसी ॥ १२ ॥ व्याख्या-जीवत्स्वामिप्रतिमायै, जीवति स्वामिनि श्रीवीरे विद्य For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir जधा। धर्मः | माने सति तत्प्रतिमा जीवत्स्वामिप्रतिमा, तस्यै श्त्यर्थः, 'सासणंति ' ग्राम. विचरिणत्ति' | वितीर्य दत्वेत्यर्थः, 'नत्तीएत्ति' क्तितः, “पवळणंति ' प्रव्रज्य दीदां कदीकृत्य सम्यक्परिपा ब्य सिको मोदं गतः, 'नदाश्णोत्ति' नदायननामा चरमराजर्षिः, यत नदायननाम्नो राज्ञः प. १४१ श्चात्केनापि राज्ञा दीदा नांगीकृता, अतश्चरमराजर्षि रिति गाथार्थः ॥ १॥ विशेषार्थस्तु कथान. कादवसेयः, तच्चेदं सिंधुसोवीरदेशे वीतनयं नाम पुरम स्ति, त गराधीश नदायननामा राजास्ति, वीतजयादित्रिषष्ट्यधिकत्रिशतिनगरनायकः सिंधुसोवीरप्रभृतिषोडशदेशाधिपो महासेनादिदशकिराटिनृपनायको महाराजाधिराजो महीं पालयन्नस्ति, तस्य राज्ञः सकलांतःपुरमुख्या प्रजावतीनाम्नी पट्टदेव्यस्ति, त. स्य राज्ञः प्रनावतीजन्मा यौवराज्यधुरंधरोज्जीचिनामा पुत्रोऽस्ति, तथा तस्य राज्ये राज्यधुराधरणधौरेयः केशीत नामा जागिनेयोऽप्यस्ति. इतश्चंपायां नगर्यामाजन्मस्त्रीलंपटो धनवान कुमारनंदि. नामा स्वर्णकारोऽस्ति, स स्वर्णकारो यां यां चारुरूपां कन्यां शृणोति पश्यति वा तां तां स्वर्णपंचशती दत्वा परिणयति. एवं तस्य क्रमात्पंचशतानि पत्नीनां बवुः, स ईर्ष्याबुरेकस्तंनसौधे तान्निः For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | सहारस्त, तस्य सुवर्णकारस्यातिवनो नागिलो नाम मित्रमस्ति स नागिलः पंचाणुव्रतधरः शुरूमंजूषा श्रमणोपासको वर्तते. एकदा पंचशैलीपवासिन्यौ व्यंतरस्त्रियौ शक्राज्ञया नंदीश्वरद्वीपयात्रायै प्रास्थिषातां तत्पतिः पंचशैलद्दीपनायको विद्युन्मालीनामा तदानीं मार्गे च्युतः, ततस्तस्य पत्न्यौ से १४२ दासापहासानाम्न्यौ दध्यतुरथास्मान्यां कोऽपि पुमांस्तादृग्युद्ग्राह्यो यादृगस्माकं पतिर्भवेत् ततस्तान्यां स्वेया प्रांतीयां चंपापुर्या पंचशतैः पत्नीनां सह कीमन स कुमारनंदी स्वर्णकारोऽदृश्यत. ततस्ते पती या व्युद्ग्राहार्य तत्समीपेऽवातरतां, कुमारनंद्यपि ते दृष्ट्वा प्रोचे, के युवां ? किमर्थ चागते ? ते प्रोचतुर्देव्यावात्रां दासाप्रहासानाम्न्यौ जवदर्थ समागते, ते पश्यन कुमारनंदी मोहमा - प, काममोहितच स जोगार्थ प्रार्थयांचक्रे ते ऊचतुस्त्वं पंचशैले द्वीपे समागच्छेः, तत्रावयोः संयोगोवा तृपते. स्वर्णकारो भृभुजे स्वर्ण दत्वेति पटहोद्घोषणा मकारयत्, यो मां पं शैले दीपे नेता स द्रव्यकोटिं लप्स्यते, एकेन निर्यामकस्थविरेण स परहो घृतः, कोटिधनं चाददे, तनं पुत्रेभ्यो दत्वा यानपात्रं सज्जीकृत्य जोजनादिसामग्रीं गृहीत्वा कुमारनंदिना सा स स्थविरो यानारूढोऽब्धिवर्त्मनि दूरदेशे गत्वा कुमारनं दिनमित्यूचे, जो कुमारनं दिन् ! पश्यसि त्वं For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा १४३ धर्मः | किंचित्सन्मख ? तेनोक्तं कंचिदवृदं पश्यामि, नाविकेनोक्तमब्धिकूले शैलपादजातोऽयं वटो दृश्यते । । यदास्याधो यानपात्रं याति, तदास्य शाखायां त्वं विलगेः, तत्र जारंडपक्षिणो निशायां पंचशैलदीपाहासार्थ समेष्यति, तेषां स्थानं तत्रास्ति, तेषु सुप्तेषु वं तस्य पादे पटेन खं बध्वा दृढमुष्टिना विलगेः, पश्चात्ते त्वां पंचशैलहीपे नेष्यति, तव पश्यतश्चैतद्यानपात्रं महावर्ते पतित्वा विनंदयति, जरयाचितोऽहमविलमो वटे निनंदयामि, अहो जरा पुरुषं विमंवयति, यतः गात्रं संकुचितं गतिविगलिता दंताश्च नाशं गता । दृष्टिग्रस्यति रूपमेव इसते वकं च ला. लायते ॥ वाक्यं नैव करोति बांधवजनः पत्नी न शुश्रूषते । धिकष्टं जरयान्निनुतपुरुषं पुत्रोऽप्यवझायते ॥ १॥ स्वर्णकृतथा चक्रे, पदिपादे च विलमः, पदिणा तत्र निन्ये, पंचशैले गतः कुमारनंदी हासाप्रहाताभ्यां दृष्टः, तेनापि ते दृष्टे, नोगार्थ प्रार्थिते च, तान्यां प्रोचेऽनेनांगेनावयोः सं. गमो न भवति, किंवमिप्रवेशादिना कृतनिदानेन पंचशैलाधिपत्वं लभ्यते, तेन चिंतितमय किं करिष्ये ? यमपि गतं. एवं स्वर्णकारं चिंताममं दृष्ट्वा तान्यां पाणिपुटे कृत्वा स चंपोद्याने विमुक्तः, स स्वर्णकारो सोकेनोपलदितः, पृष्टं च त्वं कुत्र गतोऽनुः ? तत्र गत्वा च त्वया किं कृतं ? त For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | दा तेन स्वर्णकारेामूलचूलतः स वृत्तांतः कथितः परं देवमायया मोहितः स्वर्णकारः कुलपि र तिं न प्राप्नोति यतः - संमोहयंति मदयंति विमंत्रयंति । निर्भर्त्सयति रमयंति विषादयंति ॥ एमंजूषा ताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ १ ॥ हासाप्रहासा स्नेहमो१४४ | हितो विस्मृतस्वग्रह स्नेहोऽसावमिसाधनं प्रारेने नागिल मित्रेण स एवं प्रबोधितो जो महाभाग ! दुःप्रापं मानुष्यं जन्म तु भोगफलार्जनकृते मा मुधा हारय ? कापुरुषोचितं तव न युक्तं, को रत्नं दत्वा वराटिकां क्रीणाति ? यदि तव जोगेा वर्तते ताई जैनधर्मे रतो भव ? जगवदीक्षां चांगीकु· रु? येन हासाप्रहासादिभ्योऽप्यधिका देवस्त्रिय ऋष्यश्च ते नविष्यति, यो धर्मश्र जवांतरे मोद सौख्यप्रदोऽपि भविष्यति. एवं वारंवारं नागिल मित्रेण वार्यमाणोऽपि कुमारनंद) स्वर्णकारो न विरराम, किंलिंगिनी मरकृत्वा पंचशैलाधिपोऽनवत्. नागिलोऽपि स्वमित्रस्यापं मितमरणमालोक्य निर्वेदमापन्नः सर्वसंग परित्यागं कृत्वा परिव्रज्यामुपाददे. सम्यक्परिव्रज्यां पालयित्वाऽच्युते कल्पे हाविंशतिसागरोपमायुः ससुरोऽनृत. स देवस्तं सुवर्णकारसुहृदं पंचशैलाधिपमवधिज्ञानेन ददर्श तस्मिन् समये श्रीनंदी For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | श्वस्यावायै प्रस्थितैर्देवैः सह ते दासाप्रहासे चलिते, देवानामाझ्या च ते पुरो गातुं प्रवृत्ते तदा पदग्रहणे ताज्यां विद्युन्माली देवः प्रवर्तितः यहं किमेतेषां देवानां सेवकोऽस्मि ? ममापि किं मंजूषा कश्चिन्नायकोऽस्ति ? यस्याग्रेऽहं पटहं वादयामि इत्यहंकार हुंकारपूरितस्यापि पूर्वकृतकर्मेव पटहस्तस्य १४९ | गले व्यलगत्. हस्तपादादिवदंगे सहखि तेन गलादुत्तार्यमाणोऽपि नोत्तारयितुं शेके. तदानीं दासा महासाभ्यामूचे हे प्राणेश ! त्वं त्रपां मा कुरु ? कंठे पटदं स्थापय ? इह जन्मिनामिदमेव फ लमिदमेव च कर्म, कुलोचितं कुर्वतां काचिल्ला नास्ति, त्वमपि मा लकस्व ? ततो दासाप्रदा सान्यां मार्गे गायंतीभ्यां समन्वितो विद्युन्मालीदेवो गले पटहं धृत्वा पटहं वादयन् त्रिदिवौकसां पुरश्च चाल. स देवो यात्रायां संगतो दासाप्रहासापतिं विद्युन्मालिनं निजं पूर्वजव मित्रमवधिना द दर्श. नागिलदेवेन विद्युन्माली देवो भाषितः, जो न जानासि त्वं मां ? तं द्युतिद्योतितदिहमुखमवानुमंतमिव तेजसा दीप्यमानं समालोक्य स जगौ जो तेजस्विन्नाहं जाने को 5सि? तेनोक्तं जो पाटहिक ! त्वं किं मां नोपलक्षयसि ? इत्युक्त्वा स नागिलश्राव करूपं कृत्वा दा साप्रहासारमप्रत्यबोधयत, हे सखे! मयोक्तमर्दधर्ममनाश्रयन्त्रमिमृत्युं च कृत्वा त्वमनयोः पतिर्जा For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धम मंजूषा तः, यहं तु जिनधर्मेज्ञस्तदैव जैनीं प्रवज्यां खात्वा सम्यगाराधनापरी मृत्वाच्युत देवलोके महामह को देवो जातः सोऽहं देवोऽस्मि तत् श्रुत्वा पंचशैलेश्वरः सुरो नागिलसुरेश्वरमेवमवदत, जो मित्र ! किमाहं करोमि? नागिलदेवेनोक्तं गार्हस्थ्ये चित्रशालायां कायोत्सर्गस्थितस्य श्रीमहा १४६ वीरस्य मूर्ति एवं कारय ? प्रतिमायां कारितायां च तवान्यस्मिन् जन्मनि महाफलं बोधिवीजमुत्पत्स्यते यतः -- रागद्वेषमोदजितां । प्रतिमां श्रीमदईतां ॥ यः कारयेत्तस्य हि स्या – कर्मः स्वर्गापवर्गः ||१|| जिनाकारकाणां न | कुजन्म कुगतिर्न च ॥ न दारिद्र्यं न दौर्भाग्यं । न चान्यदपि कुत्सितं || ॥ २ ॥ विद्युन्माली देवस्तस्याज्ञामुररीकृत्य क्षत्रियकुंमग्रामे श्रीवीरजिनं प्रतिमास्थमपश्यत ततः स देवो महादिमवति पर्वते गत्वा गोशीर्षचंदनं जित्वा यथादृष्टां तन्मूर्ति सालंकारां चकार. जात्यचंदनदारुचिः स्वयं घटितामेकां पेटीं कृत्वा विद्युन्माली देवस्तां प्रतिमां कपिलके व लिपार्श्वे प्रतिष्टाप्य निधानमिव तस्यां चिक्षेप तदानीं पयोराशौ कस्यचित्सांयात्रिकस्य पोतस्योत्पातयोगतो भ्रमतः प एमसी गता, विद्युन्माली देवश्च तं ददर्श ततस्तमुत्पातं संहृत्य सांयात्रिकाय तं प्रतिमागर्ने समुद्र For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | कमर्पयित्वैवमुवाच ध्यथ तव निरुपद्रवं सुखं जातं, त्वं सिंधुसोवीरदेशे वीतभयपत्तने चतुष्पथे स्थिघोषणामिमां कुर्वीथाः, इमां देवाधिदेवप्रतिमां गृह्यतां गृह्यतामिति ततः स सांयात्रिकः प्रतिमाजात नदीमिव नदीनाथं समुत्तीर्य तटमासदत्. स सांयात्रिकः सिंधुसोवीरदेशे वीतये पुरे १४७ गत्वा चतुःपथे स्थित्वा तथैवोघोषणां चक्रे तामुदघोषणां श्रुत्वानेके ब्राह्मणास्तापसाश्च समागताः, तदायिनृपोऽपि तत्रागात्. ते विष्णुक्ताद्या लोकाः स्वेष्टदेवान स्मृत्वा स्मृत्वा उद्घाटयंति, परं दिव्यानुभावतः सा पेटा नोटति ततो राज्ञा कुठारेणापि स्फोट्यमाना लोहनिर्मितेव नास्फुटत. एवं दिनमुखादान्य मध्याह्नं यावदुद्घाटिता, तथापि सा पेटा नोदघटत. राज्ञो नोजनातिक्रमं ज्ञा वा प्रभावती राशी पतिनक्ता दासी संप्रेष्य भोजनाय राजानमाह्वयत् राज्ञापि यथास्थिते प्रोक्ते प्रजावती तत्रागात. देवाधिदेवो भगवान परमेश्वरो जिनोऽर्छन्, न त्वन्ये ब्रह्मादय इति झाला. स्त्रा नं कृत्वा निर्मलधौतिकान् परिधाय चंदनादिनिस्तत्संपुटमनिषिच्य पुष्पांजलिक्षेपपूर्व प्रभावती प्र म्योचे, यथा- गतरागदेषमोहः । प्रातिहार्याष्टकावृतः । देवाधिदेवः सर्वज्ञो ऽन देयाद्दर्शनं म. म || १ || इति प्रजावत्योक्ते स प्रतिमास्थान संपुटः स्वयमेवोद्घटितः प्रगे कमलकोशवत, तन्मध्ये For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः | अम्लानमाल्या सर्वांगसंपूर्णा देवनिर्मितां गोशीर्षचंदनमयों सर्वालंकारसंपूर्णा कायोत्सर्गस्थां जिनप्र तिमां प्रजावती मुदैवत. ततः प्रत्नावती राझी सम्यक्त्वपूतात्मा तां प्रतिमां पूजयित्वास्तवी दिति, य. मंजूषा था-सोमदर्शन सर्वझा-पुनर्नव जगजुरो ॥ पहन जव्यजनानंद । विश्वचिंतामणे जय ॥१॥ १४] इत्यादिश्लोकः स्तुत्वा सा तं सांयात्रिकं सत्कृत्य बंधुवच सन्मान्य विसर्जयामास. थय सा प्रजावती तां प्रतिमामंतःपुरे नीत्वा चैत्यगृहं कारयित्वा तत्र च तां प्रतिमां न्यस्य स्नानपूर्व त्रिसंध्यं पूजयामास. तां प्रतिमा पूजयित्वा प्रजावती तदने गीतनृत्यादि प्रचक्रे, प्रगावती प्रेमानुविछो राजा च वी. णामवादयत. एवं काले यात्येकस्मिन् समये जिनपूजाकरणानंतरं कृतश्रृंगारा प्रजावती देवी प्रीता जिनपुरतो लास्यतांडवपूर्वकं ननर्त, राजा च तत्प्रेमानुवित्रो वीणामवादयत्. तदा महीपतिः प्रजावत्या नृ. त्यंत्याः दणाबिरो न ददर्श, किंतु नृत्यंतं तत्कबंध ददर्शाजिकबंधवत्. अरिष्टदर्शनात् कुनितो म. हीपतिः, तेन तत्करावीणागलत्, तदानीं तालच्युता राझी कुपितावदत्, हे प्राणेश! तब करावी. णा कथं गलिता? सत्यमाख्याहि ? स्त्रीकदाग्रहो बलवान् . वारंवार पृष्टो महीपालः सत्यमाख्यत्, हे For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः प्रिये ! तव नृत्यंत्या मया तव कबंध दृष्टं, तेन व्यग्रत्वान्मम करावीणा गलिता. रायूचे हे प्राणे...श! अनेन दुनिमित्तेन ममायुररूपमेव झायते. पुनरन्यदा कृतस्नानविलेपनांगरागा प्रनावती देवा र्चाहा॑णि श्वेतानि वासांसि दास्या हस्तेनानाययत्. दास्या समानीतानि श्वेतवासांसि, परं नाव्य निष्टवशात्तानि राझी रक्तान्युदैदत. ततः कोपावेशवशाजाशी तामादर्शन जघान, सा तु मर्मणि हतत्वान्मृता, मृत्योर्विषमा गतिः. ततस्तानि वस्त्राणि प्रजावती श्वेतान्येव ददर्श. ततः सैवमचिंतय. त्, धिग्मम जीवितेन, मया व्रतं खंमितं, अन्यस्यापि पंचेंद्रियस्य वधो नरककारणं. किं पुनः स्त्रीविघातः? अनेन पुनिमित्तेन ममायुररूपमेवास्ति, अतो मे व्रतमेव श्रेय इति विचिंत्य सा राजे जगौ, हे नाथ! ममानुजानीहि ? तवाझ्याहं दीदामंगीकरोमि, यतस्त्वं माममौलिमद्रादीः, अहम वि वस्त्रवर्णपरावर्तमाद, ततो ममायुरल्पमेव संजाव्यते, अतः प्रसन्नो मृत्वा प्रव्रज्याग्रहणे ममांतरायं मा कृथाः. एवमुक्तो वसुधाधवस्तदाग्रहं मत्वेत्युवाच, हे देवि! देवत्वमाप्तया वयाहं सम्यग्धर्मो बोधनीयः, मत्कृतोऽपराधस्त्वया सोढव्यः. ततः सा सर्वविरतिरूपं सम्यक् चारित्रं प्रपद्यानशनं कृत्वा सम्यगाराध For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। नां विधाय विपद्य प्रथमे कल्पे महर्डिको देवोऽनृत. अथ तामंतःपुरचैत्यगां देवाधिदेवप्रतिमां दे. मंजूषा वदत्ताख्या कुब्जिका दास्यपूजयत. प्रभावतीदेवेन बोध्यमानोऽप्युदायनो राट नाबुध्यत, ततस्तेना. वधिज्ञानेन झात्वायमुपायो व्यधीयत, यथा-तापसीजय सोऽन्येय-रुदायननृपंप्रति ॥ दिव्या. मृतफलापूर्ण-पात्रपाणिरुपाययी ॥ १॥ तानि फलानि भुक्त्वा सोऽवर्णयत, यहो! ईदृशानि म्वादुफलानि काप्यदृष्टपूर्वाण्यश्रुतपूर्वाणि अस्वादितपूर्वाणीति. एवं तैः फलमाहितो महीपालस्तं मुनिमपृच्छत् , जो मुने। केदृशानि फलानि संति ? मह्यं तत्स्थानं दर्शय ? तपस्व्यूचे हे राजन्नस्य पुरस्य नातिदुरे ईहरफलजन्मभृष्टिविश्रामो ममाश्रमो वर्तते, राझोक्तं मुने! तमाश्रमं मम दर्श य? मुनिनोक्तं मया सहहि? दर्शयामि तमाश्रम, देवो राजानमेकाकिनं कृत्वा किंचिद्गत्वा तादृग्फलमनोरममनेकतापसाकीर्ण नंदनोपममुद्यानं विचक्रे, तमाश्रमं दृष्ट्वा मोहितो राजा एते मम गुरवोऽहमेतेषां जक्तोऽतोऽहं फलदाणेबां पूरयिष्ये, इति चिंतयित्वा फलादानहेतवे राजा कपिबद्द धावे, तावता क्रोधारुणलोचनास्तापसाः करे दमं धृत्वा राजानं कुट्टयामासुः, तैः कुट्यमानो राजा तस्करवत्पलायिष्ट, पलायमानो राजाग्रे साधूनवस्थितानपश्यत्, राजा तेषां शरणं प्रपेदे, तेः साधुः | For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्मः | निः स्वांतिके निवेश्याश्वासितो नृपतिः स्वस्थी नृतश्चिंतयति, अहो ! आजन्मक्रूरकर्मनिस्तापसचिः । जा तोऽस्मि. ततस्ते तापसा राजानं साधुसमीपे समुपविष्टं दृष्ट्वा प्रणष्टाः, स्वस्थचित्तो राजा गुर्वतिके धर्म शृणोति, यथा१५१/ देवोऽष्टादशन्निर्दोषै-मुक्तो धर्मो दयान्वितः॥ गुरुश्च ब्रह्मचार्येव । निरारंपरिग्रहः ॥१॥ श्त्याापदेशेन पार्थिवः प्रत्यबुध्यत, तस्य राझो हृदि जिनधर्म नत्कीर्ण व स्थिरोऽनुत्. एवं पार्थि. वं जिनधर्म संस्थाप्य प्रजावतीदेवः प्रत्यदीबच्व, राजानं देवतत्वगुरुतत्वधर्मतत्वाधिवासितं कृत्वापदि स्मर्तव्योऽहमिति कथयित्वा देवः स्वस्थानं गतः, तत्प्रभृति सम्यक्त्वाधिवासितो राट् सम्यग्जिनधर्मः माराधयामास. इतश्च गांधारदेशजन्मी गांधारो नाम श्रावको विद्यारलेन शाश्वतीरहपतिमा विवं दिषुर्वैतादयेऽगात, तत्र वैताब्यमूले गत्वा तस्थौ, त्रिनिरुपवासैस्तुष्टा शासनसुरी तदीप्सितमपूरयत्, तं कृतकृत्यं शासनसुरी समुत्पाट्य वैताब्यतलेऽमुंचत, तस्मै गांधारश्रावकाय शासनसुरी कामदमष्टो. त्तरं गुटिकाशतं ददौ, एकां गुटिकां वदने दिप्त्वा स दध्यावहं देवाधिदेवप्रतिमां वंदितुं वीतनये पत्तने यामि, मां तत्र पत्तने प्रापय ? इति चिंतितमात्रेण स श्राको देवतया देवप्रतिमांतिके नीतः, For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म | गांधारश्रावको विधिवत्ता प्रतिमां संपूज्य तत्र सुखेनास्थात्, तत्र सुखेन तस्थुषस्तस्य गांधारश्रावक | मंजूषा स्यान्यदा शरीरं सामयं वनव, देवदत्ता कुब्जिकैष मे धर्मबंधुरिति विचिंत्य तं प्रतिजजागार, गां धारोऽपि सज्जीनतः सुधीर्महाश्रावकः स्वमासन्नमवसानं विंदन कुब्जायै ताः पूर्वोक्ताः कामितप्रदा गुलिकाः प्रादात् , स्वयं च प्रव्रज्यामाददे. सा कुब्जिनी रूपार्थिन्येकां गुलिकां मुखे क्षिप्त्वा कणे. न सुवर्णवर्णा दिव्याकारधारिणी बनव, अतो राझा लोकेनापि च तस्याः सुवर्णगुलिकेति नाम द. तं, तया चिंतितं रूपेन किं ? यदि मम सहग्नर्ता नास्ति, अयं तु नृपतिर्मम पितेव, अतोऽन्यो मम पतिः प्राणप्रियश्चंडप्रद्योतोऽस्तीति कथयित्वा द्वितीयां गुटिकां मुखे दिप्त्वा नपं चिंतयंत्यास्ते, तावता गुलिकाधिष्टायिका देवी चंडप्रद्योताग्रे तपं वर्णयामास, चंडप्रद्योतोऽपि कुब्जिकारूप मोहितः कुब्जिकायाः प्रार्थनाकृते दूतमादिशत् . दृतोऽपि तत्र गत्वा तां कामार्थमर्थयांचके, सा दुः तंप्रत्याह जो दूत ! प्रथमं मम प्रद्योतं दर्शय? दर्शनानंतरमुनयोः सर्व समीहितं भविष्यति, सोऽपि गत्वा सर्व तथैवाख्यत्, तदैवैरावतारूढो वासवैवानिलवेगगजसमारूढो निशि प्रद्योतो बीतनयपत्तनं | समाययौ, वने च द्वयोः संयोगो मिलितः, प्रद्योतस्य सा रुचिता, तस्याः प्रद्योतोऽपि च रुचितः. For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १५३ धर्म एवमन्योन्यमुजावलि मिलितो. चंडप्रद्योतेनोक्तं हे प्रिये! त्वं मत्पुरीमेहि? ययावयोः संगो भवति । तदानी सा कुब्जिकावोचत, हे नाथ! यां देवाधिदेवप्रतिमां विनाहं न जीवामि तां मुक्त्वाहं क. मंजूषा चिन्न यामि, अतोऽमुष्याः प्रतिमायाः प्रतिकृतिस्त्वया कृत्वा समानेतव्या, यथा तामिह मुक्त्यैषा सहैव नीयते, अवंतीपार्थिवस्तत्पतिमारूपं निरूप्य तां रजनी तया सह रत्वा रजन्यंते पुनः स्वस्थान ययौ, प्रद्योतः क्षेमेणावत्यां समागत्य यथादृष्टां देवाधिदेवप्रतिमां जात्यश्रीखंडदारुमयीं तामकास्यत्, प्रद्योतो मंत्रिणः प्रत्युचे, हे मंत्रिमुख्या श्यं मया चंदनमयी देवाधिदेवप्रतिमा कारिता, परमिमां कः प्रतिष्टास्यति? मंत्रिणः प्रोचुः स्वामिनिहास्मिन्नगरे कपिलनामा केवली स्वयंबुलः श्वेतांबरो मु. निपंचशतयुतः सांप्रतं समागतोऽस्ति, तव पुण्योदयेन च स एनां प्रतिमां प्रतिष्ठास्यति. ततोऽवंतिनाथेन प्रार्थितः कपिलो मुनिः प्रतिमाशिरसि मंत्रपूतचूर्णान्यक्षिपत्, तां प्रतिमां च प्रत्यष्टात, त. तश्चर्चयित्वा तां प्रतिमां दोभ्या चोधृत्य पार्थिवोऽवंतीशोनिलवेगस्य करिणः स्कंधे सुखासनस्थः स्वकीयोत्संगेऽधारयत. ततः सोऽवंतिनाथः करिराजसमारूढो बीतन्नये शीघमागत्य तां प्रतिमां दास्यै | समर्पयत्. सा सुवर्णगुलिका तां नवीनां प्रतिमां गृहचैत्ये न्यस्य पुरातनी प्रतिमां समादाय समा. For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म- गता. ततो राजा दासी सुवर्णगुलिकामनिलगिरिंगजस्कंधे समारोप्य स्वयं व गजस्कंधमारुह्य ह. तमवंती प्राप. मंजूषा तश्च वीतन्नयपत्तने नित्यकर्मरत नदायनः प्रातर्देवतालयं ययौ, देवगृहे गत्वा यावता प्रति१५४ मां नत्वा स्तुत्वा च सन्मुख विलोकयति तावता तां प्रतिमां स म्लानमाव्यां पश्यति. तया दृष्ट्वो. दायनश्चिंतयति नूनमियं प्रतिमा काप्यन्या, सा न भवति म्लानमाध्यत्वात् , तस्यां तु पुष्पाण्यारो पितान्यपरेऽहि तत्कालोत्तीर्णानीव दृश्यंते. एतानि च सांप्रतं म्लानानि दृश्यंते, पुनः स्तंनलमा पांचालिकेव सा सुवर्णगुलिका देवदत्तापरनाम्नी या दास्यासीत सापि न दृश्यते, निदावे मरुवारीव करिणां मदश्च निष्टो दृश्यते, तन्नूनमनिलवेगेनेह चम्प्रद्योतः समागादिति झायते, सदेवदतां तां प्रतिमां च गृहीत्वा चौरवातः, यतोऽसौ कामांधः, काममोहितः पुमांश्च किमकार्य न करोति? यतः-विकलयति कलाकुशलं । हसति शुचिं पंमितं विझवयति ॥ अधरयति धीरपुरुषं । कणेन मकरध्वजो देवः॥१॥ लोकेशकेशव शिवत्रिदिवपळणां । चूमामणिः प्रणयिनी प्रथते यदाझा ।। निःशेषविश्वविजयी विषमेषुरेषु । कं नावधीरयति धीरमपि प्रवीरं ॥२॥ ततः प्रयोतोपरि कुपित For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १२५ धर्मः | नदायनो जयनं नामिव प्रयाणनंगामवादयत, कठमुकुटा दश राजानो तमन्वगुः, रुद्रा व एकाद शापि ते राजानो महौजसावंतींप्रति चेयुः, मार्गे संचरत्सेन्यं यावन्मरुस्थव्यां समागतं, तावदुषण कालः समायातः, तस्मिन् समये जलानावे तृषाक्रांता लोका भूमौ बुति, परस्परमास्फलंति. तां. स्तृषाक्रांतान लोकानालोक्योदायनो राजा प्रजावतीदेवं सस्मार, स्मृतमात्रोपस्थितेन तेन देवेन वारिपूर्णास्त्रयस्तटाकाः कृताः, तत्पयः पायं पायं तत्कटकं सुस्थितमत्, यतोऽन्नेन विना जाव्येत, परं जीवनीयं विना तु दणमेकं न जीव्यते, ततः प्रजावतीदेवो राज्ञः साहाय्यं कृत्वा स्वमालयं ज. गाम, क्रमेण राजोदायन नऊयिनी पुरी प्राप, ततस्तयोईयोः सैन्ययोमियः संगरोऽनृत, तस्मिन संगरे द्वयोः सैन्ययोः सैनिका निधनं गताः, ततश्चंडतेजसा चम्प्रद्योतेनोक्तं जो नदायन ! श्राव योर्वैरं वर्तते, तावयोः संग्रामो जवतु, किमन्यैर्लोकैनिधनं नीतैः? नदायनेनोक्तमेवं भवतु, प्र. द्योतेनोक्तं रथे स्थित्वा प्रहर्तव्यं. ततः प्रजाते प्रद्योतोऽनिलवेगेभं सजीकृत्य तदारूढः संगरे समा. गात, नदायनश्च रथारूढ एव समागात्, गजस्थं प्रयोतं दृष्ट्वा चेत्युवाच, हे पाप्मन्नसत्यसंधत्वात्त्वं नष्टोऽसि त्वं न जवसीत्युक्त्वा मंडलिकया वेगेन स्वं रथं भ्रामयर दोष्मानुदायनः शुचिमुखैः शि For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म- लीमुखधनुर्धरधुरंधरोऽनिलवेगस्य विष्वक्पादतलानि विव्याध, अनिलवेगगजेंद्रस्य चत्वारोऽपि पादा । | बाणैः संभृताः, ततश्चलितुमशक्तो दिपः पृथिव्यां पपात, नदायनेन प्रद्योतः कुंजरात्पातयित्वा ह. स्तेन धृत्वा बठः, निजयशोराशिखि प्रद्योतस्य ललाटपट्टे मम दासीपतिस्त्यिदारावली लिलेख, न१५६ दायनस्तप्तलोहशलाकया तमंकितं निजदासमिव कृत्वा गुप्तिगृहेऽक्षिपत्. ततो दिव्यं प्रतिमारने स मानेतुं स प्रद्योतस्य गृहजिनालये गतः, तां प्रतिमां नत्वा पूजयित्वा स्तोत्रेण च स्तुत्वोपादातुमु पास्त, परं सा प्रतिमा ततः स्थानानिस्विन्न चचाल, पुनर्देवाधिदेवप्रतिमामचयित्वा स इत्युवाच, हे नाथ! मम किं नाग्यं नास्ति ? किं कोऽपि मयापराधः कृतो विद्यते यत्परमेश्वर ! त्वं मया सह नैषि, तदानी प्रतिमाया अधिष्टायको देवोऽप्युवाच, हे महाजाग! त्वं माशोचीः, यहीतजयपत्तनं पांशुवृष्ट्या स्थलं नावि, तत्कारणान्नाहं तत्र समेष्यामि, हे महानाग! वं निवर्तय? तं देवतादेश मासाद्योदायनोऽवंतीदेशान्यवर्तत, मार्गस्यांतराले प्रयाणवारिणी प्रारूबव, राजा तवैव शिविर न्यधात, राजानो यत्र तिष्टंति तचैव नगरं, दश राजानो धूलिवप्रं कृत्वोदायननृपं परितः परिवेष्ट्य तस्थुः, तेन कारणेन तत्र दशपुरं नाम नगरं जातं, नदायनः प्रद्योतं नोजनादिनात्मानमिव बहु For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir धर्मः | मेने, ईदृशः क्षात्रधर्मो वर्तते. यन्यदा पर्युषणापर्वणि नदायने पौषधिके सूदः प्रद्योतमपृचत्, किमद्य नृप नोदयसे ? तत् मंजूषा श्रुत्वावंतीनाथो दोनादिदमचिंतयत्, अहो मम कदापि न पृष्टं, अद्य च स जोजनेबां पृति, त१५७ दकिंचित्कारणमिति मत्वा प्रद्योतः सूपकारमपृचत्, नो सूपकृत् ! त्वया मम कदापि न पृष्टं, अद्य पृष्टं तत्किं कारणं? सूदोऽप्युवाच हे राजन! अद्य पर्युषणोत्सवः, अद्य सांतःपुरपरिवारो मम स्वा. म्युपोषितोऽस्ति, सदा तु राजार्थ रसवती क्रियते, तया रसवत्या च त्वं जोजितोऽसि, अधुना तु त्व. दर्थ तां रसवती करिष्यामीति गमि. प्रद्योतः सूदं स्माह, जो सूद ! त्वया वरं कृतं यत्पर्युषणादिनं झापितं. ममाप्युपवासोऽद्यास्तु, यतो मम पितरौ श्रावको बनवतुः. सूदोऽपि तत्प्रद्योतस्य जाषितमुदायनायाख्यत्, नदायनोऽप्येवमचिंतयत्, अयं यादृशस्तादृशो वा भवतु, परमस्मिन् कारागार निवासिनि मम पर्युषणा साध्वी न स्यात्. एवमवधार्य प्रद्योतं कारागारान्मुक्त्वा दामयामास, दमः यित्वा च तस्य नालांकगोपनं स्वर्णरत्नमणिपट्टबंधेन विदधे. तदादि वैनवसूचकः पबंधो राझा | जातः, पूर्व किरीटमेवाभृत् तेषां मौलिममनं. नदायनो राठ प्रद्योतायावंतिदेशं ददौ. वर्षारात्रे व्य For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंजूषा धर्म तिकांते नदायनो वीतभयं ययौ. दनिबंधमकटे राजनिर्वासितं पुरं दशपरं नाम नगरं पृथिव्यां प्रथितं जातं. बीतनयप्रतिमायै विशुध्धीः प्रद्योतो नृपतिर्दशपुरं दत्वा स्वयमवंतिपुरीमगात. नुदाय नो राट विद्युन्मालिकृताय प्रतिमाय हादशग्रामसहस्रान पूजार्थ प्रददौ... १५७ अत्रांतरे वीतचयस्थितमुदायनं प्रभावतीदेवः स्नेहेन प्रत्यबोधयत्, हे राजनिह जीवतः स्वा मिनो या प्रतिमा नूतना कपिलकेवलिना श्वेतांवरेण प्रतिष्टितास्ति सापि त्वया पुरातनीव प्रभावती ज्ञेया तथैव पूजनीया च. समये च त्वया महाफला सर्व विरतिरपि ग्राह्या, नदायनोऽपि राट् देव तावचनं प्रतिपेदे. ततः स देवः स्वस्थानं गतः. नदायनस्तद्दिनादारभ्य विशेषाधर्मपरायणो जातः. अन्यदा स्वपौषधागारे स पादिकमहोरात्रिकं पौषधं जग्राह. तत्र राझो धर्मजागरिकायां शुनध्या नेन तस्थुष ईदृगध्यवसायोऽत्ते नगरपामादयो धन्या ये श्रीवीरेण स्वचरणरेणुन्निः पवित्रिताः, ते राजाप्रजादयो धन्या यैस्तन्मुखार्मोऽश्रावि, तथा तत्पादपद्मसान्निध्याद् गृहिधर्म द्वादशधा शिश्रियुः. पृथिव्यां ते श्लाघ्यास्ते वंदनीयाश्च ये स्वाम्यंतिके जावतः सर्वविरतिं प्रपेदिरे. यदि स्वा. मी श्रीवीरो विहारेण विचरनिह वीतगायपत्तनं पुनाति तर्हि तत्पादमूले प्रवज्यामादाय संसारपार For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir मंजूषा धर्म- प्राप्नोमि. श्रीवीरो नगवांस्तन्मनोगतं नावं झात्वा चंपापुर्याः प्रचलितः, क्रमेण महीं पावयन वीत. अयपत्तने समागात्. जगवंत समागतं ज्ञात्वोद्यानपालकेन विझप्तो राजा, तस्य वर्धापनिकां दत्वा स वंदनाय निर्गत,, स्वामिनं वंदित्वा च पुरो निषाः. स्वामी श्रीवीरो गंभीरमधुरगिरा वैराग्योत्पा१५ए दिनी देशनां विदधे. राजा तां देशनां श्रुत्वा स्वामिनं नत्वा गृहे गतवान्. मनसि चैवं चिंतयामा स, अहो यद्यहमनीचये सूनवे राज्यं दद्यां तन्मयैष संसारनाटके नटः कृतो भवेत्, यतो नीतिवि. दो वदंति नरकांत राज्यमिति. तत्सूनवे राज्यमहं न ददामीति मत्वा स केशिनि नागिनेये राज्य श्रियं संक्रमयामास निशि सूर्यस्तेजः पावक श्व. जीवंतवामिदेवाय पूजानिमित्तं ग्रामाकरपुरादि करि धनं च स शासनेन ददो. ततः केशिनरेंडेण कृतनिष्क्रमणोत्सव नदायनः परिवज्यामुपात्तवान्. स व्रतदिनादारभ्य षष्टाष्टमादिमहातपोन्निः स्वात्मानमशोषयत्. एकदोदायनमुनेः पृथिव्यां विहरतो महाव्याधिरुत्पन्नोऽकालापथ्य जोजनैः स मुनिबंधन दृष्टः, कथितश्च नो मुने त्वं देहे निस्पृहोऽपि मोदसाधनं देहं दधिजदणेन रद ? तत् श्रुत्वा स मुनि दध्यर्थ गोष्टे विचरति, यतस्तत्र दोषविवर्जिता दधिनिदा सुखना नवति. अन्यदा स नदायनराज For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- पितिनयं पत्तनं गतः. तं महामुनि समागतं झात्वा केश्यमात्यैणितं नो राजेंड! एष तव मा. मंजूषा तुल तुलस्तपसा निर्विलो राज्यं त्यक्त्वा पश्चात्तापेनेह समागतः, स तव राज्यं ग्रहीष्यति, त्वमस्य विश्वा सं मा कार्षीः. केशिनोक्तं राज्यमस्यैवास्ति, अनेन दत्तं. एल एव राज्यं गृह्णातु, अत्र मम किमपि १६० नास्ति. तत् श्रुत्वा मंत्रिणः प्रोचुः, हे राजन् राज्यं तु पुण्येन लन्यते, तर्हि लब्धं कथं दीयते? तै. र्वचनर्मुदितो राजा केशी नदायने गक्तिं त्यक्त्वा मंत्रिणं पाहाय किं कार्य ? मंत्रिणः प्रोचुः खा. मिन्नस्य मुनेर्विषं देयं. ततो मंत्रिणा प्रेरितः केशी राट् मातुलमुनये एकया पशुपालिकया सविषं दधि दापयामास, अहो परप्रेर्यस्य का मतिः? दध्यंतर्गतं विषं देवता जहार. उवाच च नो मुने! सविषं दधि मा भुदव ? दधिस्पृहां च मा कृथाः? मुनिना दधिनदणं परिहतं, रोगो वर्धितः, रोग निग्रहणार्थ मुनिः पुनर्दधि जग्राह. सा देवतैवं त्रीन वारान् विषापहारं चकार. अन्यदा देवताप सादेनोदायनो मुनिः सविर्ष दधि खादतिस्म. ततो विषवीचिनिरात्मनः शरीरं व्याप्तं ज्ञात्वा मह पिरनशनं प्रपेदे. समाधिना शिदिनान्यनशनं पालयित्वोत्पन्नकेवलझानो विपद्य स शिवं गतः. शिवं गते नदायने देवता समागत्य कोपावेशात्तनगरं पांशुवृष्ट्या पूरयतिस्म. तदा सा कपिलर्षि For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १६ . धर्म-प्रतिष्टिता जीवत्स्वामिप्रतिमा निधानमिव जूगता बभूव. तत्रैकं कुंभकारं शय्यातरं निरागसं समुत्पा. | ट्य सिनपल्यां नीत्वा तन्नाम्ना कुंजकास्कृतमिति तत्र स्थानं चकार. इतश्चोदायने गृहीतवते प्रजावतीकुदिजोऽनीचिनामा नंदनश्चिंतयति, अहो मपितुः कोऽयं विवेकः ? यो मयि पुत्रे सत्यपि जगिनींवंदनाय खं राज्यमदात्. यदिवा मत्तातो राज्याधिकारी य. दिवति तदेव करोति, राजानं को निवारयति? अयाहं केशिनः सेवां कथं करिष्ये? यतोऽहमुदा. यनपुत्रः, इति पित्रापमानितः स कुणिकराट् सेवाय जगाम, यतोऽनिमानवतां परानवे विदेशः श्रे यान. अथ मातृस्वस्रेयेन कोणिकेन सगौरवं वीक्ष्यमाणः स तत्र सुखेनास्थात. महाश्रावकः सोऽजीचिः श्रावकधर्म यथावदपालयत् . परमुदायने पराजवं स्मरन वैरं न तत्याज. प्राणांते पाक्षिकान शनेन मृत्वा तदनालोच्यासुरोतमोऽसौ वनपतिदेवो बच्व. तत्रैकपव्योपमायुः परिपाब्य महाविदेहेषूपद्यानी चिजीवः शिवं गमिष्यति. या जीवत्स्वामिप्रतिमा चम्प्रद्योतकारिता कपिलार्षप्रतिष्टिता वीतये पशुपूरेण तिरोहितास्ति तस्या एवमुघारो नविष्यति. श्रीवीरनिर्वाणात पोडशशतनवषष्टि| वर्षाणि १६६० यदा यास्यति तदा पत्तने कुमारपाल पालो जविष्यति, सोऽन्यदा वज्रशाखायां मु. For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | निचंद्रकुलोद्रवमाचार्य हेमचंद्रं वदति, तस्य समीपे जैनं धर्म समासाद्य स महाश्राघो नविष्यति, मंजूषा सतां प्रतिमां महाप्रयत्नेन दिव्यानुभावाच्च पांशुपूरात्कर्षयिष्यति. कुमारपालन पालो महामहेन तां प्रतिमां समानीय स्वगृहासन्नं स्फटिकमयं प्रासादं कारयित्वा तत्र तां संस्थाप्य प्रत्यहं स्वयं पूजयि१६२ व्यति. उदायनेन यद्ग्रामनगरादिशासनं जिनप्रतिमापूजाकृते दत्तं तत्सर्वं कुमारपालः प्रमाणीकरिष्यति स कुमारपालो पालो महाश्राघो देवनच्या गुरुनम्या श्रेणिकसदृशो जारते नविष्यति वं तृणमिव त्यक्त्वा । राज्यलक्ष्मीमुदायनः ॥ श्रीवीरशासनस्यात्यो । राजर्षिः परमोऽजवत || ॥ १ ॥ इत्युदायननृपकथानकं समाप्तं यथानुकंपाच क्तिदानफलमाह - || मूलम् ॥ - जिल्हर मंडियवसुहो । दानं यणुकंपनतिदाणाई || विपनावगरे । संपत्तो पराया || १३ || व्याख्या - जिनगृहेण जिनप्रासादेन मंडिता शोभिता वसुधा पृथिवी येन स तथा, ' दार्जति दत्वानुकंपाजक्तिदानादि, अनुकंपया दीनदुः स्थितेभ्यो यानि दानानि तान्यनुकंपादानानि, तथा नक्तिदानानि संवेन्यो यानि दानानि तानि नक्तिदानानि, 'तिछेत्ति' तीर्थप्र नाव पुरुषाणां मध्ये रेखामद्दितीयजावं ' संपत्तोत्ति ' संप्राप्तः संप्रतिराजेति गाथार्थः ॥ १३ ॥ वि For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म- स्तरार्थस्तु कथानकादवसेयः, तत्कथा चेयंमंजूषा स्वामिना स्थूलनण । शिष्यो हाववि दीक्षितौ ॥ आर्यमहागिरिरार्य-सुहस्ती चान्निधानतः ॥ १॥ श्रीस्थूलभद्रदीक्षितावार्यमहागिर्यार्यसुदस्तिनामानौ तौ हावपि यदार्यया बाब्यादपि मा. त्रेव पालितौ खजधारोपमतीवव्रतधारिणौ निरतीचारवास्त्रिचारिणौ परीषहेभ्यो निर्भीको महावतधुराधौरेयौ श्रीस्थूलनद्रस्वामिपादपद्ममधुकरौ श्रीस्थूलनण सांगानि दशपूर्वाणि पाक्तिी महापाको स्वामिना स्वपदे स्थापितो. ततः स्थूलभद्रो महामुनिरनशनेन कालं कृत्वा देवत्वं प्रपेदे. अथ तावार्यमहागिरिसुहस्तिनौ जविकान् प्रतिबोधयंतो धर्मदेशनां कुर्वाणौ पृथिव्यां विचरंतो स्तः, महागिरिरन्यदा निजं गबं सुहस्तिनेऽदात, स्वयं जिनकल्पेन विहर्तुमेकोऽनृत, परं जिनकल्पव्युबेदात स गबनिश्रया स्थितः. एवं स आर्यमहागिरिर्जिनकल्पाहया वृत्त्या चिजहार, थार्यसुहस्तिसूस्योधर्मदेशनावारि वर्षतो वारिदा श्व विचरंतः पाटलीपुत्रपतनं जग्मुः, तत्रार्यसुहस्तिनिर्वसु तिनामा श्रेष्टी प्रतिबोधितः, स जीवाजीवादिविन्महाश्रावकोऽवृत्. श्रय स वसुतिः स्वान् स्वजनान् प्रत्यहं धर्मकथानकैः प्रतिबोधयति, परं बहुलकर्मत्वात्ते स्वजनाः प्रतिबोधं न प्राप्नुवंति. ततो वसुतिश्रेष्ठी For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir १६४ धर्म | गुरोराख्यत्, हे जगवन् ! मत्स्वजना मया धर्मोपदेशेन भृशं प्रतिबोधिताः परं प्रतिबोधयितुं न शक्यते, तस्तान् प्रतिबोधयितुं मद्गृहे पादाववधार्यतां वसुनतिश्रेष्ट्याग्रहेण श्रीसुहस्ती तद्गृहं यमंजूषा यौ, तत्र सुस्थानस्थितः सर्वेषां वसुभृतिस्वजनानामन्येषां च सुधातरंगिणीं धर्मदेखना प्रारेने, भो एवंविधं मानुष्यमवाप्य धर्मे यत्नो विधेयः, इत्यादि यावत्कथयति तावत्तत्र देशनासझन्यामहागिरिर्नार्थ प्राविशत, तं गुरुं समागतं ज्ञात्वा सुहस्ती स्वकीयासनात्समुच्छाय परमप्रेम्णा वंदम, श्रेष्टयुवाच युष्माकमपि गुखः संति ? यतो युष्माभिरेते वंद्यंते. सुहस्ती स्माह जो श्रेष्टिन् ! ममैते गुखः, एते सदा त्यागाक्तपानादिनिदामाददते, एतेषां पादरजोऽपि दि वंद्यं एवमार्य महागिरिं स्तुत्वा तानखिलान् वसुनतिश्रेष्टिकौटुंबिकान् प्रतिबोध्य सुहस्ती जगवान् पुनरपि निजं स्थानं ययौ स श्रेष्टी स्वजनानेवमूचे, एनं महागिरिमुनिं यदा भिक्षार्थमागतं यूयं पश्य तदा य ज्यमानं मक्तपानादि दर्शयित्वैतस्मै देयं एतद्दानाद्भवतां महाफलं स्यात्. वसुनतिश्वजनैस्तथैव क मारे, द्वितीयेऽह्नि महागिरिस्तेष्वेव गृहेषु निदार्थमागात्, महागिरिं समागतं ज्ञात्वा ते श्रेष्टिबांधवास्तथैवारेनिरे यथा वसुरतिश्रेष्टिना पूर्वमुक्तं यार्यमहागिरिणोपयोगेन तदन्नाद्यशुषं ज्ञात्वा For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir १६५ धर्मः नादायैव वसति गत्वा सुदस्तिनमूचे, हे आर्य ! त्वया विनयं कृत्वा महत्यनेषणा कृता, ते हिव. मंजषा दुपदेशेन निदां सहायित्वा मह्यं ददति, नैवं यः करिष्येऽहमित्युक्त्वा पादाग्रे बुटन सुहस्ती व्यवबिन्नजिनकल्पतुलनाकारिणं महागिरि दमयामास, यथा-वुबिन्ने जिणकरपे । काही जिणक प्पतुलणमिह धीरो ॥ तं वंदे मुणिवसनं । महागिरि परमचरणधरं ॥१॥ जिणकप्पपरिकम्मं । जो कासी जस्स संघचमकासी ॥ सिछिघरम्मि सुहबी । तं अङमहागिरि वंदे ॥२॥ वंदे अ ज्जसुहत्थिं । मुणिपवरं जेण संपराया ॥ रिहिं सवपसिडिं। चारित्तं पाविन परमं ।। ३॥ को संबीए जेणं । दमगो पछापिन थ जो जान ॥ नोणीए संपर-राया सो नंदन सुहबी ॥४॥ तश्च जीवंतखामिप्रतिमारथयात्रां निरीदितुमवंतीपुर्यामार्यमहागिरिसुहस्तिनावायातो, तोच सपरिबदौ पृथक्पृयक वसत्यां तस्थतुः. अथ जीवंतवामिरथस्तान्यामाचार्याभ्यामन्त्रीयमानः समः स्तसंवेन सार्धमवंतीपुर्या त्रिकचतुष्कचत्वरादिषु बमन तूर्यनिर्घोषैः संचरन् लोकर्मा पूज्यमानो गतो राजकुलदार. संप्रतिराट गवादस्थो रथयात्रान्वितं श्रीसुइम्झिन दुराहदर्श. दृष्ट्वा चैवं दध्यौ, किमेष यतीशः शांतात्मा पुण्यमूर्तिर्मया पूर्व कुत्रापि दृष्टो वर्तते? येनास्मिन दृष्टे ममातीवमोहो For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म- जायमानोऽस्ति, यतः- यस्मिन् दृष्टे भवेन्मोहो। द्वेषश्च प्रलयं व्रजेत् ॥ स विज्ञेयो मनुष्येण ।। बांधवः पूर्वजन्मनः ॥ १॥ इत्येवं विमृश्य प्राप्तमूर्गेऽसावनितले पपात. याः किं जातमिति वदन परिबदो दधावे, व्यजनैज्यिमानश्चंदनैश्च सिच्यमानोऽवनिशासनो जातिस्मरणमासाद्योदस्थात्. स राजा जातिस्मृत्या तं प्राग्जन्मगुरुं झात्वा सुहस्तिनं तदैव वंदितुमागात्. त्रिःप्रदक्षिणीकृत्य पंचां. गप्रणतिपूर्वकमार्यसुहस्तिनं गुरुं नत्वा स जिनधर्मस्य फलं पप्रब. सुहस्ती जगवानाख्यत् , अहो संप्रतिनरेश! जिनधर्मस्य फलं मोदः स्वर्गश्च, पुनः पृथ्वीशः पप्रज, सामायिकस्य किं फलं ? गुरु राह सामायिकस्य यत्पुण्यं भवति तस्य संख्यां कर्तुं न शक्यते, हे नगवन्नव्यक्तसामायिकस्य किं फलं? राजन् ! राज्यादिकं फलं. एतचनं श्रुत्वा राज्ञः प्रत्ययो जातः, जातिस्मृत्याऽव्यक्तसामायि कफलं झात्वा सुहस्तिनं नत्वा पार्थिवः प्रोवाच, हे जगवन् ! यूयं मामुपलदयध्वे किं वा नोपलदा यध्वे ? झानोपयोगेन झात्वार्यसुहस्त्याह, हे नरेश्वर ! त्वामहं सम्यगुपलदाये, त्वमात्मीयपूर्व गवच रित्रं सावधानो नृत्वा शृणु ? हे राजन ! वयमार्यमहागिरिणा साध गबेन सममेकदा कौशांब्यामागताः, साधुबाहुल्यादसतेः For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषाययः.तदक धर्म: | संकीर्णत्वाच्च पृथक्पृथक स्थितावावां, तदानीं दुनिक्षे प्रवर्तमाने महर्डिकाः श्राघा अस्मभ्यमशन पानखादिमस्वादिमादि बहुधा वितरंतिस्म. अन्यदा कस्यापि श्रेष्टिनो गृहेऽस्मदीयाः साधवो भिदा. यै ययुः, तदैको रंकस्तेषां पृष्टस्थोऽनं बहुप्रकार वितीर्यमाणं वीदय मार्गे मुनीन जगौ, नो मुनयः ! अहं बुदितोऽस्मि, दीनो दुःस्थो पुर्नगश्चास्मि, म्रियेऽहं, तेन मे किंचिनोजनं दीयतां? साधवो जगुर्गुवो जानंति, वयं तु तदधीनाः स्वयं दातुं किमपि नेश्वराः. ततो मुनिभिः सार्च को गुर्व तिके गतः, गुरुपार्श्व गत्वा च भोजनमयाचत, तदा गुरुभिरतिशयझानव निस्तस्यातनं नवं दृष्ट्वा प्रोक्तं, भो निक्षुक ! वं चेद् व्रतं नजसे, तदास्मत्पाद्भिक्तं लगसे, तदा स रंकोचिंतयद्यथाअचिंतयदयं रंक-श्चिरं कष्ट सहाम्यहं ॥ तहरं व्रत कष्टं । यथेष्टं यत्र जुज्यते ॥ १॥ रंकः प्रा. ह मम संयमै ददतु, ततो गुरुचिस्तस्मै संयमश्रीविश्राणिता, अल्पायुमत्वा तस्यानपानदानेन नो. जयित्वा भाववृष्ये साध्वीप्रतिश्रये साधुयुतः स रंकसाधुः प्रेषितः, साध्वी निर्महेन्यप्रियापुत्रीयुतानि. श्व वंदितः स रंकमुनिः, तदा ध्यातं तेनाहो धर्मस्य साम्राज्यं ! मया यत्कदाचिद् दृष्टं नान्नं तद्नु. | तं, एवंविधाः साध्व्यादयो मामद्यदीक्षितं वंदंते. For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १६० धम एवं वर्धमाननावः स रंकः पश्चादुपाश्रयमागतः सुखेन सर्व दिनं निनाय, रात्रौ वकस्मादलि. जाटाहाराजीर्णत्वादूधिोवमनादिनिर्विशचिका जाता, ग्लानीनृतो रंकसाधू रात्रौ गुरुजिनियमितो निधनं गतः, पुनर्यत्र स नत्पन्नस्तदाह-अवंत्यां श्रेणिकराजपट्टे कूणिकः १, तत्पट्टे नदायनः २, तत्पट्टे नवनंदाः ३, तत्पट्टे चंगुप्तः ४, तत्पट्टे बिंदुसारः ५, तत्पट्टेऽशोकश्रीः ६, तस्य सुतः कुणा. लः , स कुणालो बालत्वेनांधः, तत्पत्नी धारिणी, तस्याः कुदौ समुत्पन्नोऽसौ रंकसाधुजीवः, जा. तमात्र एव पितामहेन दत्तराज्यस्त्वं संपतिनाम राजाभूः, वयं ते रंकदीक्षादातारो मुनयः, पुनपो. ऽवग्जगवन्नेता राजसंपदो जवत्प्रसादतो मया लब्धाः, नगवन् ! यदि तदा युष्माकं दर्शन नाभवि प्यत्तदा मम क्वेडर राज्यसंपदोऽनविष्यन् ? युष्मानिः पूर्वजन्मनि संयमो दत्तः, तेन यूयं मम गु. रवः, यस्मिन्नपि नवे नवंत एव मम गुरखो भवंतु, श्रीसुहस्तिकसूरिसह. राजन्नाजन्मस्वर्गापवर्गसु. खदं जिनधर्म ज? येन धर्मेण संसारानिस्तारो जवति, ततो राजा बहुपरिवारयुतो गुर्वतिके धर्म शृणोति, श्रीसुहस्तिकसूरयो धर्म कथयंति, यथा-वर्गः स्यादपवर्गो वा-मुत्राईधर्मशालिनां ।। श्ह हस्त्यश्वकोषादि-संपदश्चोत्तरोत्तरा ॥१॥ प्रत्यग्रहीदथ नृप-स्तदने तदनुझ्या ॥ बहन For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म | देवो गुरुः साधुः । प्रमाणं मेऽहतो वचः॥॥ श्रावतगुणवत-शिदात्रतपवित्रितः ॥ प्रधान मंजूषा श्रावको जज्ञे । संप्रतिस्तत्प्रभृत्यपि ॥ ३ ॥ स तद्दिनादारभ्य संपतिराम जीवदयां पालयति. दीने भ्यो दानं ददाति, प्रत्यहं नवीनजिनप्रासादवर्धापनिकया दंतधावनं करोति, संध्यात्रये जिनार्चा १६ करोति, प्रतिदिनं साधर्मिकवात्सत्यं करोति, सप्तक्षेत्र्यामत्यर्थ धनं वपति, मनागवि निष्फलां वेलां न निर्गमयति, यतः अवाप्य धर्मावसरं विवेकी। कुर्याहिलंब न हि विस्तराय ॥ तातो जिनस्तदाशिलाधिपेन । रात्रिं व्यतिक्रम्य पुनर्न नेमे ॥ १॥ अतो धर्मकार्ये राजा विलंब न करोति, स संप्रति पो दिग्यात्रां कुर्वाणोऽखंडां त्रिखमां जरतनुवं साधयित्वा जिनायतनमंमितां करोतिस्म, क्रमासंप्रतिपतेस्त्रि खमाधिपतेरष्टौ सहस्राणि राजानः सेवां कुर्वति, तथा संप्रतिराजस्य पंचाशत्सहस्रमिता मतंगजा बनवन्, एककोटिमितास्तुरंगमा जाताः, स्थानां नवकोटयोऽनवन् , कोटिसप्तमिताः पादात्यसेवकाः, तस्यानेके देवाः सान्निध्यं कुर्वति, सुवर्णरूप्यमणिमाणिक्यकोशस्य तु प्रमाणं तस्य नृपतेर्न झाय. ते, श्रीसुहस्तिगुरूक्तं धर्म सदा कुर्वन् संप्रतिराम बहुपुण्यमर्जयामास. श्रीसंवेन सह वर्षे वर्ष चैत्र For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा धर्म- यात्रोत्सवः संपतितपेन तन्यते, ततः संप्रतिपोऽप्यष्टकर्माणि बेत्तुमेवाष्टप्रकाराभिः पूजानि नीं प्रतिमामपूजयत, स संप्रतिराम् वैताढ्यं यावत्स्वसेवकान सामंतांश्च समाहूयेत्यवोचत, जो सामंता यूयं यदि मयि भक्तास्तदा श्रमणोपासका गवत? इति संप्रतिराजादेशाते नृपाः श्रावकीय स्व. खदेशेषु जैन धर्म प्रवर्तयामासुः. तथा राजादेशाद्रहवः श्राघा ग्रामे ग्रामे नगरे नगरे गत्वा ध. मकथाः कथयति. एवमार्यदेशस्थान पान जिनधर्मकारकान् कृत्वा शुध्धीः संप्रतिनूप इति दध्यौ, अनार्यदेशेषु मया कथं जैनधर्मः कारयितव्यः ? साधून विना लोकानां धर्मोपदेशं को ददाति ? तेन प्रथम श्रमणोपासकाः प्रेष्यंते, यथा तत्र ते धर्मोपदेशं दत्वा श्रावकान कुर्वते. ततः संप्रतिन पेन बहवः श्रावका यतिवेषधारकास्तत्र प्रेषिताः, तेषां प्रोक्तं च तत्र भवनिचित्वारिंशद्दोषवर्जित थाहारो गृहीतव्यः, साधुनिखि नवनिः स्वाध्यायादि सर्व साधुकृत्यं कर्तव्यं, यद्येवं च न करिष्य थ तर्हि भवतां सर्वोऽपि ग्रासो मया ग्रहीष्यते, यद्येवं च करिष्यथ तदा द्विगुणो ग्रासो दास्यते. अनार्यलोकांश्च राजेत्युवाच, जो जो जनाः! एते यथा ययानपानादि याचंते तथा तथा नवनि यमिति, मम करश्च न देयः. तैरपि तत्प्रतिपन्नं. For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म मंजूषा ततः संप्रतिपतिनिर्देशात्ते श्रमणोपासका गृहीतसाधुषा निर्वाहमात्रगृहीतधना नार्यदे शेषु ययुः तत्रत्यलोकास्तान साधून्नत्वा तदंतिके धर्मोपदेशं शृएवंति, यथा—- हिंसा सत्यमस्तेयं | त्यागो मैथुनवर्जनं ॥ एतेषु पंचसूक्तेषु । सर्वे धर्माः प्रतिष्टिताः ॥ १ ॥ प्राज्यानि राज्यानि स१११) जोजनानि । सौनाम्यनैरोग्यसुयोग्यवयः ॥ रामा रमारम्ययशोविलासः । स्वर्गापवर्गाः प्रजवंति धर्मात् ॥ २ ॥ इत्यादिधर्मदेशनां श्रुत्वा ते लोकाः प्रतिबोधं प्राप्तास्तेषां साधूनां नित्यं शुछान्नपानदानेन प्रतिखाजयंति क्रमात्तर्यविनिस्तादृशैस्ते बहवो जना जिनधर्म ग्राहिताः, जिननवनादिषु च ते श्रियं वपतिस्म तैः साधुचिस्तेनार्यदेशवासिनो जनाः श्रावकाः कृताः संतो जल्पतिस्म, ज ari को गुरुरस्ति ? तैरुक्तमस्माकं गुरुः श्रीमुहस्तिकसूरिः क्रमात्संप्रतिराज्ञा तस्मिन् देशे गुर्वाज्ञया विहारितास्ते साधवस्तत्र तेज्यो जैनं धर्म कथयतिस्म एवं ते लोका जैनधर्मपरायणा जैनधर्म मे वारायंत. एकस्मिन् दिने वंदनार्थमागतः संप्रतिराट, गुरुणा च धर्मोपदेशो दत्तः, जो संप्रतिनरेंद्र ! श्रूयतां ? चतुर्धा धर्मः श्री जिनैरुक्तः, तव दानधर्मो मुख्यतयोक्तः, यतो दानं विनापरे धर्माः कर्तुं न शक्यंते, यतः - निखिलेष्वपि धर्मेषु । दानधर्मो विशिष्यते ॥ दानधर्मे विना यस्मा For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषाधर्म श्रुत्वा । १७२ धर्म- न्मुक्तिनैवाप्यते कचित् ॥ १॥ तथा सप्तक्षेत्र्यां धनं वपेत्, यथा-जिणनवण १ बिंब ५ पुनय ३ । संघरूवेसु सत्तखित्तेसु ॥ ववियधणंवि जाय। सिवफलयमहो अणंतगुणं ॥ १॥ ततो राजा | धर्म श्रुत्वा विशेषतो धर्मासक्तो बनुव. पुरे पुरे जिनप्रासादान कारयन, अनेकशो जिनबिंधानि कारयन्, पुस्तकानि लेखयन, चतुर्विधसंवेभ्यो दानं ददन दापयंश्च स जिनधर्ममाराधयन विचरति. ततो ग्रामे ग्रामे पुरे पुरे नृपः सत्रागारानकारयत्. पुनर्गुझिया संप्रतिराजेन त्रिखंडां महीं सुंदर जिनमंदिरमंडितां कुर्वता, पटत्रिंशत्सहस्रनवीनजिनप्रासादकारापणसपादकोटिजिनवित्रयस्त्रिंशत्सहस्रजोर्णाघारप्रासादकारापणपंचनवतिसहस्रपित्तलमयविकारापणसप्तशतदानशालाकारापणादिभिः स्थाने स्थाने धर्मोन्नतिः कृता. राझा प्राग्जन्मरंकत्वं स्मरता चतुषु पुरबारेषु महासत्रागारा अकार्यत, तत्र सर्वेषां नोजनार्थनां नोजनं दीयते. दानानंतरमवशिष्टमन्नादिकं यत्किंचिनवति तत्ते महानसनियोगिनो विनज्यो. पाददिरे. एकस्मिन दिने राझोक्तं जो महानसिकाः सर्वेषां लोकानां दानानंतरं यदन्नमवशिष्यते तत्साधुन्यो देयं, नवतां च व्यं दास्यामि, एवं ते सुखिनो जाता महानसिकाः, तदिनादारभ्य । For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्मः | महानसिका अवशिष्टान्नपानादि राजाझया साधुन्यो ददिरे. साधवोऽपि तवेषानं तैर्दीयमानं शुघाः । नमिति झात्वा समाददिरे. राजा कांदविकानयादिशत् नोः कांदविकाः! गवद्गृहे साधवो यत्किं. चिन्मार्गति तद्देयं, दाने विलंबो न विधेयः, तन्मूख्यं युष्माकमहं प्रदास्यामि, प्रत्रार्थ काचिका १७३ न विधेया. एवं राझोक्ते ते तथारेनिरे. विशेषतो जातहर्षास्ते साधून दानार्थ भृशमाह्वयंति, यतो लाने सति को न तुष्यति ? तथार्यसुहस्ती शिष्यानुरागेण दोषयुक्तं जानन्नपि न निषेधयति, अ. हो शिष्यानुरागो बलीयान ! महांतोऽपि मोहमा नुवंति. एकस्मिन् दिने आर्यमहागिरिः सुहस्तिनमन्नापत नो महात्मन्ननेषणीयं राजानं जाननपि किमादत्से ? सुहस्युवाच नगवन्नेते पौराः समर्पयंति, पौराणामन्नपानग्रहणे को दोषः? जगादार्यमहागिरिरहो मायया किं जल्पसि ? यथ चाव योर्विसंभोगो भवतु, महागिरेरेतद्वचनं श्रुत्वा कंपमानशरीरो बाल श्व सुहस्ती थार्यमहागिरिपादान वंदित्वा कृतांजलिरेवमुवाच, हे अगवनहं सापराधोऽस्मि, अयं ममापराधः दम्यतां, मम मिथ्या. पुष्कृतमस्तु, न पुनरीदृशं करिष्येऽहं. थार्यमहागिरिरूचे जो महात्मन् ! को नाम ते दोषः? पुरा | स्वामिना श्रीवीरेणैतदिनापित, यदीयशिष्यसंताने श्रीस्थूलनद्रमुनींद्रात्परं साधूनां सामाचारी पृथग For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १४ धमः | जविष्यति, स्थूलनद्रमुनेश्च पश्चादावां तीर्थप्रवर्तकौ जातो, अतस्त्वया स्वामिवचः सत्यापितं. एवं सु. मंजूषा हस्तिसूरिं संबोध्य श्रीमहागिरिसूरिजर्जीवंतस्वामिप्रतिमां नत्वावंत्या विनिर्ययो. पूर्व हि दशार्णगिरिसमवसृते श्रीमति चरमजिने श्रीवीरे यथाशक्त्या वंदनाय विनिर्गते श्रीदशार्णन सानिमाने, त. निरासार्थ दिवस्पतावैरावतारूढे तत्रायाते गजेंऽस्याग्रपादे ग्रावणि मने. ततश्च जाते कुंडे तत्र जि. नप्रतिमा कारिता. ततस्तत्र गजेंद्रपदनामकं महातीर्थ जातं. तस्मिन् गजेंद्रपदनाम्नि तीर्थ गत्वार्यमहागिरिसूरिणानशनेन देहस्स्यक्तः. एवं त्यक्तदेहो महागिरिः स्वर्ग ययौ, ततथ्युत्वा च मोदं यास्यति. संप्रतिपार्थिवः संपूर्ण श्रावकवतं पालयित्वा संपूर्णायुः शतवर्षी तेऽनशनेन विपद्य देवोऽनृत्, ततश्युत्वा मोदं यास्यति. अथ श्रीसुदस्तिकसूरिविहारं कृत्वा तीर्थयात्रां च कृत्वा पुनरुज्जयिनी पुरी जीवंतस्वामिप्रतिमावंदनार्थ समाययौ, तत्रोऊपिन्यां नद्राष्टिन्याः पुत्रमवंतिसुकुमालं प्रतिबोध्य नलिनीगुल्मवि. मानसुखसंगिनं चक्रे, मह्यां विहरन् जगवानार्यसुहस्त्यपि गलभारं समये शिष्याय समर्प्य विहिता. नशनो देहं त्यक्त्वा सुरलोकातिथित्वं प्रपेदे, ततश्च क्रमान्मुक्तिं यास्यति. सश्रीकार्यमहागिरि For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७५ धर्मः सुदस्तिनौ स्थूलभदवर शिष्यो । निर्मलदशपूर्वधरौ । संप्रतिनृपवंदितो वंदे ॥ १॥ अव्यक्तसंयममंजूषा फलः । सुहस्तिकरदीक्षितो द्रमकजीवः ॥ संपतिनाम नरेंडो। जातो दानेन कल्पतरुः ॥॥३. त्यार्यमहागिरिसूरिश्रीसुहस्तिकसूरिसंप्रतिनरेंडकथानकं समाप्त. ॥ पुनर्दानफलं दर्शयन्नाह ॥ मूलम् ॥-दानं सघासुके। सिके कुम्मासए महामुणिणो ॥ सिरिमूलदेवकुमारो । र ऊसिरिं पाविन गरुयां ॥ १४ ॥ व्याख्या- दानं' दत्वा, कान् ? ' कुम्मासपत्ति' कुल्माषका न, कथंभूतान ? 'सित्ति' सिघान पक्कानित्यर्थः, पुनः कथंन्तान् ? 'सासुति' श्रध्या शु. छानित्यर्थः, कस्य ? महामुनेः, सिरिमूलदेवकुमारोति' श्रीमूलदेवनाम्ना कुमारो राज्यश्रियं पा. वित्ति' प्राप्तः, कचित्स्वार्थे विणिग्विधानात. कथंनृतां राज्य श्रियं 'गुरुयांति' महतीमिति गा. थार्थः ॥ १४ ॥ विस्तरार्थस्तु कथानकादवसेयस्तत्कथा चेयं गौडदेशे विख्यातं पाडलीपुरं नाना पत्तनं विनासते, तत्र राजपुत्रो धियां निधानं कलाकलापकुशलो मूलदेवो नाम बनव, स कीदृशः?-चौरे चौरः, साधी साधुः, वके वक्रः, जौ जुः, ग्राम्ये ग्राम्यः, के कः, विटे विटः, नटे नटश्च. तथा-]तकारे द्यूतकारो। वार्तिके वार्ति For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्मः कश्च सः॥ तत्कालं स्फटिकस्येव । जग्राह पररूपतां ॥ १॥ चित्रैः कौतूहलैस्तत्र । लोकं विस्माप यन्नसौ ॥ विद्याधर श्व स्वैरं । चचार चतुराग्रणीः॥२॥ सोऽन्यदा तव्यसनासक्तो मूलदेवः पि. त्रा निजराज्यानिष्कासितः, स्वपुरान्निर्गत एकाकी स इतस्ततो भ्राम्यन्नुऊयिन्यां जगाम, तत्र गु१७६ टिकाप्रयोगेण वामनो जूत्वा पौरान विस्मापयामास. इतश्च तत्रैव पुरे लावण्यकलाविझानगुणैः कु. शला देवदत्तानाम गणिकागवत, सा च कलावती गणिकागुणोपेता रूपगुणगर्विता चान्त, मूलदेवेन श्रुतमेषा गणिका सामान्यपुरुषेण केनापि न रज्यते, ताहमेनां रंजयामीति कृत्वा तस्या गणिकायाः दोनार्थ तद्गृहांतिके प्रजाते तुंबरुखि मधुरगीतेन गातुमारेने, तं मधुरध्वनिमाकर्य देवदत्तापि दध्यौ, कस्यैष मधुरध्वनिरिति विस्मयातं झातुं दासी प्रेषयामास, गृहादहिः स्थित्वा सा दासी तं दृष्ट्वा पश्चादेत्य स्वामिनीप्रति जगौ, हे स्वामिनि! एष कोऽपि गांधर्वः सर्वकलाकुशलो मृत्यैव वामनो न पुनर्गुणेन वामनः, तत् श्रुत्वा विस्मिता देवदत्ता द्वितीयां दासी माधवानाग्नी मू. लदेवमाह्वातुं प्रेषयामास, सा दासी तत्र गत्वा जगाद, अहो महात्मन् ! हे महानाग! मम स्वा. मिनी देवदत्तागणिका त्वामाह्वयति सगौरखं, तत श्रुत्वा मूलदेवेनोक्तं न प्रयोजनं मे गणिकाजः | For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मजघा टायनातागराताटा। धर्मः | नसंसर्गेण, बुधैर्निवास्तिो विशिष्टानां वेश्याजनसंसर्गः, यतः शास्त्रेऽप्युक्तं-या विचित्र विटकोटिनि. मंजूषा घृष्टा । मद्यमांसनिस्तातिनिकृष्टा | कोमला वचसि चेतसि दुष्टा । तां भजति गणिका न विशि शः ॥ १॥ यावि तापनपरामिशिखेव । चित्तमोहनकरी मदिरेव ॥ देहदारणकरी चरिकेव । ग. १७७ हिता हि गणिका सलिकेव ॥ ॥ श्रतो मे नास्ति गणिकानिलाषः, तयानेकाचिनगीभिराराध्य मूलदेवचित्तं विस्मयं प्राप्यात्याग्रहेण करे गृहीत्वा स देवदत्तागृहे नीतः, मार्गेण गबता मूलदेवेन सा कुब्जिकादासी कलाकौशलेन विद्याप्रयोगेण पाणिनास्फाव्य सरलीकृता देवदत्तागणिकाविस्मयार्थ, स प्रविष्टो देवदत्तागृहे, देवदत्तया वामनरूपधार्यत्युत्कृष्टलावण्यवानपि स विरूपो दृष्टः, तस्य प्रवरासनं दत्तं, स तत्रासने निषाः, देवदत्तया तांबूलं दत्तं, तदानीं तया सा माधवोदासी सरला सुंदररूपा च दृष्टा, देवदत्तया पृष्टं किमेतत् ? तया सकलः स्वकीयो वृत्तांतः कथितः, तदा मृतदे. वोपरि विशेषतो मोहिता देवदत्ता, मधुवचनैश्च जाषितस्तया देवदत्तः, मूलदेवेनापि सा जाषिता, नगयोरपि स्नेहो जातः, यतः मृगा मृगैः संगमनुव्रजति । गावश्च गोनिस्तुरगास्तुरंगैः ।। मूर्खाश्च मूर्खः सुधियः सुधीनिः ।। For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा १७० धर्म- समानशीलव्यसनेषु योगः ॥ १॥ तस्मिन् समये देवदत्तांतिके कश्चिहीणावादकोऽचलानिधः सः । मागात, तेन वादिता वीणा, कि. रस्वरेण गानं कृतं, मोहिता देवदत्ता, प्रशंसितो वीणावादकः, तदानीं मूलदेवः किंचित् स्मित्वावमहो महानिपुण नज्जयिनीजनो गुणागुणयोर्विवेचनं जानाति हंस व दुग्धपयसोः! इति वक्रोक्तिं श्रुत्वा वेश्यावग्नो मूलदेव ! किमत्रास्ति झूणं, यत्त्वं ममोपहासं करोषि? यदि किमपि क्षुणं नवति तहक्तव्यं, मूलदेवेनोक्तं श्रूयतां? अशुधो वंशः, सग. | तंत्री, वेश्ययोक्तं त्वया कथं झातं? ततो मूलदेवो वल्लकी करे कृत्वा वंशे पाषाणखमं, तंत्र्यां केशं चादर्शयत्. ततो मूलदेवो वीणां सज्जीकृत्य स्वयमवादयत्, तेन वीणानादेन देवदत्ता परा. धीनमानसा कर्णपरवशा कृता, यतः-सुखिनि सुखनिधानं दुःखितानां विनोदो । हृदयश्रवणहारी मन्मथस्याय्यदूतः ॥ अतिचतुरसुगम्यो वल्लनः कामिनीनां । जयति जगति नादः पंचमश्चोपवेदः ॥१॥ अतिविस्मिता देवदत्ता, वीणावादकोपि विस्मितः, ततश्चिंतितमुन्नान्यामहो एतस्य कलाकौशलं सकललोकचमत्कारकारकं ! ताभ्यां पूजितो मूलदेवः, अागता भोजनवेला, विसर्जितो वीणावादकः, देवदत्तया गणितं नो माधवीसखि! कंचिदंगमर्दकं समानय ? येन मृलदेवेन समं For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः | मकानं करोमि, तदानी मुलदेवेन जणितं ममानुझां देहि ? यथाहं तवांगमर्दको जवामि, देवदत्त योक्तं, किं जानासि त्वमभ्यंगकर्म सम्यक ? सम्यमाहं जाने, किंतु झातृपायें स्थितोऽस्मि, समानी. मंजूचा तं चंपकतैलं, बघ्परिकरो मूलदेवो देवदत्तायास्तैलमर्दनं चक्रे, तेन मर्दनेन देवदत्ता विस्मयं ग१७॥ ता चिंतयत्यहो एतस्य विज्ञानातिशयः! अहो कोमलः करतलस्पर्शः! ततोऽत्र किंचित्कारण वर्त ते. न ह्येष वामनः, किंत्वेष सिधपुरुषो वामनरूपेण जनानेवं विस्मापयति, अथाहं विनयेनास्य रूपं प्रकटीकारयामीति विचिंत्य मूलदेवपादौ निपत्यैवं सा विझपयति, नो महात्मन्नसदृशगुणेन वं मया झातो यत्त्वं महानसि, जनवत्सलोऽसि, श्रतो मय्यनुग्रहं विधाय स्वरूपं दर्शय? तदर्शनाया. त्यर्थ मम मानसमुत्कंठते, एवं पुनः पुनर्देवदत्तया प्रोक्ते हास्यं विधाय तेन खास्यादृषपरावतिनी गुलिकाकर्षिता, तत्दणादेव मूलदेवो देव व दिव्यरूपो बनव, अनंगतुल्यरूपं लावण्यैकसागरं च तं वीक्ष्य विस्मिता देवदत्ता प्राह हे प्राणेश! स्नानीयं वस्त्रं परिधेहि ? यथा ते स्नानं का. स्यामि, मूलदेवेन स्नानवस्त्रं परिहितं, प्रीता देवदत्ता सानुरागा स्वपाणिना तदंगान्यंगं रचयामास, यथा-खलीप्रदालनापूर्व । पोष्टांतकसुगंधिनिः ।। कवोष्णवास्धिारानि-स्ततो दावनि सस्मतुः ।।। For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १०० धर्म- ॥१॥ देवदुष्यं देवदत्तो-पनीतं पर्यवत्त सः॥ सुगंधाज्यानि भोज्यानि । बुद्धजाते समं च तो मंजूषा ॥२॥ रहः कलारहस्यानि । वयस्यीनूतयोस्तयोः ।। मियः कथयतोरेकः । क्षणः सुखमयो ययौ ॥३॥ ततः सा व्याजहार त्वया लोकोत्तरैर्गुणैर्मम हृदयं हृतं, अद्यप्रभृत्यहं दणमपि त्वां विना स्थातुं न शक्नोमि, मूलदेवोऽवगस्मादृशेषु निर्धनेषु विदेशिषु युष्मादृशानामनुबंधो न युज्यते, देवदत्ता जगौ को विदेशो नवादृशां ? गुणिनां कोऽपि परदेशो नास्ति, सर्वोऽपि स्वदेश एव, अतो नो महात्मन् ! सर्वथा त्वया महचः प्रतिपत्तव्यं, ततो मूलदेवेनोक्तमेवमस्तु, नवदचो मे प्रमाणं, ततस्तयोः क्रीडतोः स्नेहाद्विविधैर्विनोदैर्दिवसाः सुखेन यांति. एकस्मिन् दिने राजहाःस्थः समागत्य देवदत्तामेवमब्रवीत, यागब जो देवदत्ते! सांप्रतं प्रे. दादणो वर्तते, यतस्त्वामधुना राजा समाह्वयति, सापि मूलदेवं सह नीत्वा राजवेश्मनि गत्वा रं. नेव राजा नृत्यमारेजे, तदा मूलदेवोऽपि निपुणः पटहमवादयत् , तदा राजा तस्या नृत्यकरणेन रंजितो जगौ, मार्गय वांवितं ददामि, तयोक्तमयं प्रसादः कोशे तिष्टतु. ततो राजा तुष्टः स्वांगलमं विऋषणं तस्यै ददौ, राज्ञः पुरतो नृत्यं कृत्वा सा देवदत्ता मूलदेवेन सहिता गृहे गता सुखेन ति. For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- ति, परं मलदेवोऽतीवातप्रसंगी तेन परिधानांशुकमपि तस्य शरीरे न तिष्टति, तदपि गते हा. मंजूषा स्यात स्यति, तदानीं देवदत्तया प्रोक्तं, हे स्वामिन् ! महतां कलंककारणं हातव्यसनं त्यज? यतः-शृतं सर्वापदां धाम । गतं दिव्यंति दुर्धियः ॥ तेन कुलमालिन्यं । द्यूतं च श्लाघतेऽधमः॥१॥ एवं १०१ वारंवारं विनयेन वेश्योक्तोऽपि स व्यसनं न तत्याज. तश्च देवदत्ताया गाढानुरक्तः पूर्वप्रसंग्यचल. नामा सार्थवाहपुत्रो दानप्रसंगी धनवान देवदत्ताजननी वस्त्राभरणादि यन्मार्गयति तत्सर्व समर्पयति, स च मूलदेवोपरि द्वेषं वति, तथा बिदाणि विलोकयति. सोऽपि मूलदेवस्तस्य जीन्या सति तस्मिन् गृहे न प्रविशति, यत एकस्मिन् करवाले दो प्रतीकारी न स्तः. एकस्मिन दिने मात्रा प्रोक्तं हे पुत्रि देवदत्ते! एनं निर्धनं द्यूतव्यसनिनं मूलदेवं परिहर ? अचलं श्रेष्टिपुत्रं दानकल्पतरूं चांगीकुरु ? तया नणितं हे मात हमेकांतेन धनानुरागिणी, किं त्वहं गुणानुरागिणी, मम गुणेब्वेव प्रतिबंधः. जनन्या प्रोक्तं कीदृशास्तस्य द्यूतकारस्य गुणाः? तया जणितं हे मातः केवलं गुएवाने वैषः, यतः-धीरो जदारचित्तो । दक्षिणमहोयही कलानिनणो॥ पियवासी अकया । गुणाणराई विसेसा ॥१॥ अतो न त्यजाम्येनं. ततः सा कुट्रिनी दृष्टांत देवदत्तां बोधयति, य. For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धम मंजूषा था - लक्त के मार्गिते सा नीरसमलक्तकं ददाति, ईक्षुदंडे प्रार्थिते ईत्वचां ददाति, कुसुमे या चिते कुसुमविटं ददाति, कुंने याचिते च ढंकनिकां ददाति इति कृत्वा च वदति हे पुत्र ! यत एनं पुरुषाधमं निर्धनं व्यसनिनं त्यज ? धनदोपममचलं च गज? यथा ते सर्वसमीहितं कल्पवृक्ष१०२ वत्पूरयति. देवदत्तया चिंतितमेषा किमपि न जानाति, अतोऽहं जनन्या दर्शयामि द्वयोर्विवेकं. एकदा तया मात्रे प्रोक्तं हे मातस्त्वमचलपार्श्वे ईकु मार्गय ? तया तस्य कथितं, तेनापीष्टीनां श कटं भृत्वा प्रेषितं, मात्रोक्तं हे पुत्र ! यथेया दवे यष्टीः तयोक्तं हे मातः किमहं करिणी ? य. देता ईष्टयामि तया भणितं पुत्रि ! एष उदारचित्तः, तेनेदमेतावत्प्रेषितं. तयोक्तं हेमातर मूलदेवचातुर्य तव दर्शयामि, एवमुक्त्वा माधवीनामदासी समाकारिता, नक्तं च-नो माथवि! मूलदेव गत्वा वद ? यथा देवदत्तेनुं याचते, माधविकया याचितो मूलदेवः, मूलदेवेन गृहते है ईक्षुयष्टि, निस्वचीकृते च. ततस्तयोर्ग्रथिहीनांगुलक्ष्यमिता खंडाः कृताः, ते चोर्ध्वं दिर्भिन्नाः, पश्चात्तान् किंचित्किंचि चलानिर्जित्वा कर्पूरवासितान् कृत्वा नवशरावद्दये चिक्षेप. ततस्तलाईवाससा विधाय वातायना For Private And Personal Use Only. Page #184 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म-भिमुख संस्थाप्य देवदत्तायै प्रेषयामास. माधवी तानीभुखंडार देवदत्ताय चार्पयामास. तया जननी जणिता, हे मातः प्रेदस्व पुरुषयोरंतरं. अतोऽहं मूलदेवगुणानुरक्ता, न त्वहं धनानिलाषिणी, अ. मंजूपा | क्वया चिंतितं. मम पुत्री देवदत्ता मूलदेवेऽत्यंत रक्ता तं न त्यजति, ततोऽहं केनाप्युपायेन त्याज. यामि. यथापमानेन स देशांतरं याति, ततश्च सुस्थं नवति. एवं विचिंत्यैकस्मिन् दिनेऽकयाचलो गणितः, जो अचल ! त्वमलीकं ग्रामांतरगमनं देवदत्ताग्रे कथय ? तेन देवदत्ताग्रे कथितमहं ग्रामांतरं यामि. तं ग्रामांतरगतं झात्वा गृहाभ्यंतरे तया मूलदेवः प्रवेशितः, तस्या जनन्याचलस्य झा. पितं, समागतोऽचलो महासामय्या, अचलो गृहान्यंतरे प्रविशति यावत्तावद्देवदत्तया मूलदेवस्योक्तमन्यत्र कुत्रापि गोप्यस्थानं नास्ति ततस्त्वं पव्यंकस्याधः दाणमेकं तिष्ट? यावदेषोऽचलोऽन्यत्र याति. इत्युक्त्वा तया मूलदेवः पव्यंकाधः स्थापितः, अकया संशितोऽचलः समागत्य पढ्यकोपरि निषामः, अचलेनोक्तं स्नानसामग्री कुरु ? देवदत्तया चणितं पव्यंकादुत्तिष्ट ? स्नानोचितं वस्त्रं च प. रिधेहि ? येनाहमभ्यंगं करोमि. अचलेनोक्तं मया दृष्टोऽद्य स्वप्नो यथा परिहितवस्त्रः पथ्यंके स्थित | एवाहं स्नातः. तत्सर्वं मम स्वमदृष्टं वं सफलं कुरु ? देवदत्तया कथितं स्वामिन् किमर्थ महा तू. For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi धर्म- लिका विनाश्यते ? घचलेनोक्तमितोऽपि विशिष्टतरां तूलिकां ते दास्यामि, किमनया तृलिकया? | मंजूषा - जनन्योक्तमेवं भवतु, देवदत्ता तूष्णीका स्थिता. अचलस्तस्यामेव शय्यायां स्थित्वा तैलान्यंजनो हर्तनखलिदालनादिकं तथा चक्रे यथा पल्यंकाधःस्थो मूलदेवः खव्याद्यशुचिखरंटितोऽनृत्. जन१४ न्या संझया मूलदेवः पयंकाधोनागे दर्शितः, अचलेन स्वपुरुषैाहितः, चौखद्रको जणितश्च नो मूलदेव ! निरूपय यदि कोऽप्यस्ति शरायः, मूलदेवेन चतुर्दिक्षु विलोकितं, दृष्टाश्चतुर्दिक्षु सायुधा अचलपुरुषाः, तैर्वेष्टितं खं दृष्ट्वा तेन चिंतितमेते सायुधाः, अहं च निरायुधः, अतः पौरुषस्यावस. रो नास्ति, इति विचिंत्यापदि स्थितेन मूलदेवेनोक्तं नो अचल! यत्ते रोचते तत्कुरु? अचलेन चिंतितमाकृत्या झायते एष कश्चिदुत्तमपुरुषः, सुलनान्येव महापुरुषस्यापि व्यसनानि, यतः-को एल सया सुहिन । कस्सवि लबी थिराइं पेमाइं॥ कस्सवि न होइ खलियं | जण कोविन खं. डिन विहिणा ॥१॥ इति विचिंत्याचलेनोक्तं जो मूलदेव! सांप्रतं वं मया मुक्तः, कदाचिदवसरेऽहमपि त्वया मोच्यः. ततो विमनस्को नगरानिर्गतो मूलदेवश्चिंतयति-नटविटभटसक्तां सत्यशौचादिमुक्तां । क For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर विद्यार। १०५ चलतः, किं करोमि न सरोवरे गत्वा मि, यथानेन धर्म | पटशतनिधानं शिष्टनिंदानिदानं ।। धननिधनविधानं सजणानां पिधानं । परनवविपदानां कः प. मंजूषा णस्त्री भजेत ॥ १॥ विणघा मुहरसिया । नेहविहूणा विलग्गए कंठं ॥ पडा कर विधारं । व. लहमसारिबिया वेसा ॥१॥ अहो अचलेनाहं छलितः, किं करोमि ? प्रथमं सरोवरे गत्वा स्ना. नं करोमीति चिंतयता तेन सरोवरे गत्वा स्नानं कृतं, कस्मिंश्चिद्देशे गत्वैतस्य काचिहिपत्ति करो. मि, यथानेन मम विरूपमाचरितं तथाहमपि तस्य विरूपमाचरामि. एवं वैरनिर्यातनं च कृत्वा स्वस्थो नवामि, ततश्चलितोऽसौ बेनातटानिमुख, मार्गे ग्रामनगरादि मुंचन प्राप्तोऽसौ हादशयोजनमा नामेकामटवी. तत्र प्रविशन मूलदेवाश्चिंतयति यदि कश्चिद् द्वितीयः सखा लन्यते तदा सुखेनाटवीपारो लन्यते. तावतैवागतः कश्चित्सुंदराकृतिः शंबलसक्थुकग्रंथिधारकष्टकब्राह्मणः, अनेन पृष्टं नो विप्र! त्वं कुत्र यासि ? तेनोक्तमस्या बटव्या अंते, कांचिद्वं गत्वाग्रे वीरनिधाननाम ग्रामो वर्तते, तत्राहं गमिष्यामि. ततो विप्रेण पृष्टं त्वं कुत्र यासि ? मृलदेवेनोक्तमहं बेन्नातटे गमिष्यामि. ततो हावप्येकीनृयाटव्यां प्रविष्टौ, मार्गे वार्ता कुर्वाणौ तौ गलतश्च, एवं गलतोस्तयोर्मध्याह्नसमयो | जातः, मार्गे गबदुभ्यां ताभ्यां जलपूर्णमेकं सरो दृष्टं, ब्राह्मणेनोक्तमावामस्मिन् सरोवरे क्षणमेकं For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kalassagarsur Gyanmandiri धम- विश्रामार्थ तिष्टावः. ततस्तत्र गत्वा तौ हावपि निर्मलनीरे लातो. पालिस्थितवृदाबायायां च स्थिः । - तो, टक्कविश्रेण शंक्लग्रंथिकातः कर्षितं नाजनं, तस्मिन् जाजने सक्थुकं जलमिश्रं कृत्वा स खादितुं लमः, मूलदेवश्चिंतयति विप्रजातय ईदृशा एव कुधार्ता नवंति, नदणानंतरमेव मम किंचिदास्य १०६ ति, विप्रोऽपि तदनं मुक्त्वा शंबलग्रंथिकां वबंध, ततोऽग्रे हावपि चलितो, मृलदेवेन चिंतितमपराह्ने दास्यति, अग्रे गत्वा तथैव चुक्तं, परं किंचिदपि न दत्तं, मूलदेवेन पुनश्चिंतितं कल्ये दास्यति, श्त्यालाया च मार्गे स तेन सह गबति. एवं गबतोस्तयो रजनी समागता, ततो मार्ग मुक्त्वा हावायेकस्य वटस्याधः सुप्तौ. प्रत्यूषे त. थैवोडाय मार्गे चलितो, मध्याह्ने तथैव जुक्तं विप्रेण, परं मूखदेवस्य तथैव किमपि न दत्तं, एवं तृतीये दिने चिंतितं मूलदेवेन सांप्रतं निस्तीर्णप्रायाटवी, तेनावश्यमेवाद्य किंचिद्दास्यत्येष विप्रः, त. थापि किमपि न दत्तं, एवमटवीमुलंध्याग्रे गलता विप्रेणोक्तं नो नष तव मार्गोऽनेन मार्गेण त्वं यादि? बहमनेन मार्गेण यामि, एवमुक्त्वा यावता स विप्रो याति तावता मूलदेवेनोक्तं नो ना जाहं तव प्रसादेनैतावती मिमागतः, मूलदेवनामाहं दत्रियो बेन्नातटे यामि, यदि तब प्रयोजनं | For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १०७ धर्म:| किमपि भवति तदा समागळेईनातटे, पुनः कुमारेणोक्तं तप किं नाम? तेनोक्तं सिघजटो जनः । मंजूषा कृतनिघृणशर्मेत्यपरनामाहं, एवमुक्त्वा विप्रः स्वग्रामे गतः, मूलदेवो बेन्नातटनगरानिमुख चलितः, मार्गे कश्चिद् ग्रामः समागतः, तत्र प्रविष्टः क्षुधार्तोऽसौ निदायै नमति, तेन मुलदेवेन निदायै भ्रमता कुल्माषा लब्धाः, नान्यक्किमपि लब्धं, तान गृहीत्वा स गतो जलाशयानिमुख. ___ तस्मिन् समये कश्चिन्महामुनिस्तपःशोषितशरीरो महानुनावो महातपस्वी मासोपवासपारणके निदार्थ तस्मिन ग्रामे प्रविशन मूलदेवेन दृष्टः, तं मुनिवरं दृष्ट्वा हर्षवशोत्पन्नरोमांचकंचुकितशरीरो मूलदेवाश्चंतयति, धन्योऽहं कृतपुण्योऽहं येन मयास्मिन कालेऽस्मिन्नवसरे एष महातपखी साधः कल्पवृदोपमो मया प्राप्तः, ततो ममावश्यं महानुदयो कल्याणं च भविष्यतः, यथा-मरुबलीए जह कप्परुको । दरिहगेहे जह हेमवुठी ।। मायंगगेहे जह हबिराया । मुणीमहप्पा तह सम्ह ए. सो॥१॥ किंच-दसणनाणविसुर । पंचमहत्वयसमाहियं धीरं ॥ खंतीमवश्याव-जुत्तं मत्तिपहाणं च ॥ १ ॥ सशायशाणतवो-वहाणनिरयं विसुब्लेसागं ॥ पंचसमियं तिगुत्तं । अकि| चणं चत्तगिहिसंग ॥५॥ सत्तमुखित्ते ववियं । विसुघसघाजलेण संसित्तं । निहियं तु दवसस्सं For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- ।। इह परलोए य ंतफलं ॥ ३ ॥ तेनास्मिन् काले एतान कुल्मापानस्य महामुनेर्दत्वा पार कं कारयामि, यतोऽयं में दायको ग्रामः, एष महामुनिरेकवारं दर्शनं दत्वा निवर्तयति, यहं तु चित्रमंजूषा वारं जांवा जांवा पुनः कुल्माषानानयिष्ये, ग्रामोऽप्यासन्नोऽस्ति, एवं चिंतयित्वा तस्मै मुनयेऽत्याग्र हे ते कुल्माषा मूलदेवेन समर्पिताः, भगवता मुनिवरेण परिणामप्रकर्षेण व्यादिशुष्मन्नं ज्ञात्वा जो धर्मशील! स्तोकं देहीत्युक्त्वा पात्रं घृतं मूलदेवेनापि जावेन दानं दत्तं वर्धमानपरिणामेनेदं पठितं च, यथा-धन्नाणं खु नराणं । कुम्मासा हुति साहुपारणए । तस्मिन् समये मूलदेवनक्तिं वीच्याकाशगामिस्थदेवतया गणितं, जो पुत्र मूलदेव ! त्वया सुंदरं कृतं यन्मुनिन्यो दा नं दत्तं, तेनादं तुष्टा पूर्वोक्तगाथार्धेन यत्तुभ्यं रोचते तद्याचख ? मृलदेवेनोत्तरार्धेन चलितं यथा -गणियं च देवदत्तं । दंतिसहस्सं च र च ॥ १ ॥ पुनर्देवतया नणितं हे पुत्र ! निश्चिंतो विचर? प्रवश्यं ते मुनिचरणानुजावतोऽहं स्तोकेनैव कालेन तव मार्गितं सर्वे संपादयिष्ये, मूलदेवेन भणितमेवमेवास्तु त्वयोक्तं सर्वमहं लप्स्ये मुनिवरस्तां निदां खात्वा पुनरेवोद्यानं गतः, मूलदेवोऽपि साधुं नत्वा निवर्तितः, पुनरेव गतस्तं ग्रामं, तब तेन लब्धापरा त्रिका, नोजनं कृत्वा चा For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir १ धर्म | ग्रेचलितो बेन्नातटानिमुखं, एवं क्रमेण प्राप्तो बेतिटनगरं, तत्र रात्री सुप्तः पथिकशालायां मृत. .... देवः, तेन यामिन्याः पश्चिमे पहरे स्वप्नो दृष्टः, प्रतिपूर्णमंडलो निर्मलप्रनानासुरो मृगांको ममो| दरे प्रविष्ट इति. ईशः स्वप्नः केनचित्कार्पटिनापि दृष्टः, कथितस्तेन कार्पटिकानां, तत्रैकेन कार्पटिकेनोक्तं ल. प्ससे त्वं घृतखरंटितं गुडेन संयुक्तं महदेकं ममकं. तत् श्रुत्वा हर्षितः कार्पटिको गतो निदार्थ ग्रा. मे. केनापि गृहस्थेन गृहप्रवेशादिमहे क्रियमाणे तादृशो मंडकस्तस्मै दत्तः. स तं गृहीत्वा समा. गतो दर्शितश्च स कार्पटिकानां, नक्तं च नो नो कार्पटिकाः! मया यथोक्तो ममको लब्धः, एवंस तेन तुष्टः. अथ मूलदेवोऽपि गतो वाटिकायां. श्रावर्जितो मालाकारः, दत्तानि तेन पुष्पफलादीनि, तानि पुष्पफलादीनि गृहीत्वा शुचिर्तृत्वा च स गतः स्वप्रपाठकगृहे, कृतस्तस्य प्रणामः, सोड. पि तुष्ट नवाच जो नद्र ! त्वं मद्गृहे किमर्थमागतोऽसि ? योजितकरकमलयुगलो विनयावनम्रदेहो मूलदेवः पुष्पफलभृतकरयुग्मं विधाय पूर्वोक्तस्वामफलं पप्रब. तं स्वप्नं श्रुत्वा हर्षित नपाध्याय नवा| च, नो महात्मन् ! तवाहं शुभमुहूर्ते स्वप्रफलं कथयिष्ये, त्वं स्वस्थो नव ? इत्युक्त्वा तेन विप्रेण For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | मूलदेवो गृहान्यंतरे नीतो मतिः प्राचूर्णकरीत्या जोजितश्च भोजनानंतरमुपाध्यायेनोक्तं जो पुमंजूषा त्रक ममैषा पुत्री गुणसुंदरी नाम्नी प्राप्तयौवनास्ति, त्वमेनां परिणय ? मया तुभ्यं दत्ता, त्वमेव तस्याः पतिर्भव? मूलदेवेनोक्तं तात ! कथमज्ञातकुलशीलं मां जामातृकं करोषि ? उपाध्यायेनोक्तं तवा१०० चारेण ज्ञायते त्वमुत्तमकुलो वर्तसे, यतः - याचारः कुलमाख्याति । देशमाख्याति नाषितं ॥ संग्रमः स्नेहमाख्याति । वपुराख्याति जोजनं ॥ १ ॥ को कुवलयाण गंधं । करे महुरत्तणं च Goa || वरीय लीलं । विषयं च कुलप्पसूयाणं ॥ २ ॥ उक्तं च-ज हुंति गुणा ता किं | कुत्रेण गुणिणो कुलेण न हु करूं ॥ कुलमतुलं गुणवद्धि - याण गुरुपि सकलंकं ॥ ॥ ३ ॥ इत्यादिवचनैस्तोषितो मूलदेवस्तदचनमंगीकरोतिस्म ततः स्वप्नपाठकविप्रेण सुमुहूर्ते सपाणिग्रहणं कारितः, ततः स्वप्नफलं प्रोक्तं, जो मूलदेव शृणु? त्वं सप्तदिनान्यंतरेऽस्यैव नगरस्य राजा नविष्यसि तत् श्रुत्वा प्रहृष्टमना मूलदेवस्तत्र सुखेन तिष्टति एवं पंचमे दिवसे गते मूलदेवो न गरपरिसरे क्रीडितुं गतः, रंत्वा च परिश्रांतः सुप्तः स चंपकच्छायायां तस्मिन् समये तस्मिन्नगरेऽपु. लोरा निधनं गतः प्रकटितानि पंच दिव्यानि दस्ती १ व २ श्वत्रं ३ चामरौ ४ कलश र For Private And Personal Use Only. Page #192 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः श्चेति. प्रतिष्टितानि मंत्रेण तानि दिव्यानि वादित्रसहितानि सपरिकराणि सर्वत्र नगरे ब्रांत्वा भ्रां मंजूषा त्वा बहिर्निर्गत्य यत्र मूलदेवश्चंपकपादपनिश्चलबायायां सुप्तोऽस्ति तत्रागतानि. तं मूलदेवं दृष्ट्वा हा स्तिना गुलगुलायितं, हेषितं तुरगेण, गजकरस्थ गारेणाभिषिक्तो मूर्ध्नि, वीजितं चामरान्यां, स्व. ए१] यमेव विकसितं तस्य मूर्ध्नि उत्रेण. एवं मूलदेवस्य राज्यं जातं, गगनस्थदेवतया प्रोक्तं नो नो लोकाः ! एष मूलदेवो महानुनागः समस्तकलापारगो देवताध्यासितशरीरो विक्रमराजापरनामा न. वतां नूपो ज्ञेयः, एतस्याझ्या यो न वर्तयिष्यति तस्य शिदां दास्यामीत्युक्त्वा देवता स्वस्थानं म. ता. तदानीं ताज्याधिष्टायिमंत्रिमहामंत्रिपुरोहितादिन्निः परिवृतो हस्तिस्कंधाध्यासितशरीरो महामहेनागतो राजमंदिरं, सर्वेरनिषिक्तो राज्याभिषेकेण, अनिनवनानुमानिव तेजसाक्रांत विश्वो सौ धरित्री धारयामास. एवं स विक्रमराजा विक्रमाक्रांतविश्वो न्यायेन राज्यं पालयामास. तेन विक्रमराजेनोज्जयिनीस्वामिना विचारधवलेन सह मैत्री समारब्धा, तयोः परस्परमतीवप्रीतिर्जाता. श्तश्च देवदत्ता गणिका तादृशीं विटंबनां मूलदेवस्य दृष्ट्वातीवविरक्ता जाताचलोपरि, ततः स | देवदत्तया निर्नय॑ गृहानिष्कासितः, प्रोक्तं च याहि मम गृहतः, अहं हि वेश्या, किमहं तव गृ. For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- हिणी? येन त्वया मूलदेवस्यैवंविधा विमंबना कृता, इत्युक्त्वा सा गता राजसमीपं, राशश्वरणे निमंजूषा | पतिता, पूर्वदत्तो वरश्च मार्गितः, राझोक्तं यत्तुभ्यं रोचते तद्दरं मार्गय? तया मार्गितो वरः खा. मिन् ! मूलदेवं विना केनापि मम गृहे नागंतव्यं, एषोऽचलोऽपि मम गृहागमने निषेध्यः, राझो. क्तं यथा तुन्यं रोचते तथाहं करिष्ये, परं कथय कोऽयं वृत्तांतः? तया देवदत्तया सकलोऽपि वृ. त्तांतः कथितः तत श्रुत्वाचलोपरि रुष्टो राजा तं समाकार्यैवं कथयतिस्म, 'नो अचल ! मम निग. र्यामेको मूलदेवोऽपरा च देवदत्ता गणिका हे रत्ने वर्तेते, ते अवि त्वं विगोपयसि, तर्हि किमस्मिन्नगरे त्वं राजा वर्तसे? यत्त्वमेवं विधं व्यवहारं व्यवहरसि ? कुरु शरणं? अन्यथा त्वशरणं त्वामहं हनिष्यामि. तदानी देवदत्तया प्रोक्तं स्वामिन्नतेन श्वानप्रायेण हतेन किं ? अतो मुच्यतामेष इत्युक्त्वा मोचितः स देवदत्तया. राझोक्तं नो अचल! त्वमस्या वचनेन मया मुक्तः, त्वमितो याहि? ग्रामनगराणि च विलोकय ? मूलदेवशुद्धिं च समानय? अचलेन नणितं स्तोकदिनांते त. स्य शुद्धिं समानयिष्ये, इत्युक्त्वा राझश्चरणौ नत्वा तस्य शुध्यर्थ नगरान्निर्गत्य स बिलोकयितुंल. मः, परं कापि स न लब्धः, तेनैव दुःखेन स प्रवहणं नांडेन भृत्वा प्रस्थितः पारसकुलं. तश्च । For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | मूलदेवेन सप्राभृतकः प्रेषितो विनयप्रतिपादको लेखो विचारधवलराजस्य, देवदत्तायाश्च द्वितीय लेखः प्रेषितः प्रेमप्रतिपादकः तत्र राज्ञो लेखे एवं लिखितमासीत्, जो राजेंद्र ! मम देवदत्तोपरि मंजूषा महान प्रतिबंधो वर्तते, तेन यद्यस्या जवतश्च रोचते ताई प्रसादं कृत्वैनां प्रेषयेति तं लेख प्राभृतं च वीक्ष्य हृष्टो राजावदत्, यने नैतावत् किमर्थितं ? मम राज्यमप्येतदधीनमस्ति, तदा देवदत्तायाः का कथेति ? ततो राज्ञा समाकारिता देवदत्ता, कथितो लेखवृत्तांतः, जो देवदत्ते यदि तुभ्यं रोचते त हि यादि विक्रमराजांतिके बेन्नातटनगरे तयोक्तं महाप्रसादः, जवत्प्रसादेन मम मनोरथाः सिध्यं १३ . तो विचारधन महत्या ऋया प्रेषिता देवदत्ता वेन्नातटनगरे समागता, विक्रमराजेन महत्या या प्रवेशिता, तयोर्जाता परस्परं प्रीतिः, उज्जयो राझोर्विक्रमविचारधवलयोरपि प्रीतिर्विशेषतो जाता. मूलदेवस्तया देवदत्तया समं विषयसुखान्यनुजवन विचरति सप्तक्षेत्रेषु धनं वपन् स रा - ज्यं पालयामास. इतश्च सोऽचलः पारसकूले व्यवहारं विधायानेकक्रयाकानि समादाय प्रवरं नांमं प्रवहणे भूनाटनगरे समागात् तेन सार्थवाहेन पृष्टश लोकाः, जो लोकाः कोऽत्र राजा ? किंनामा च? For Private And Personal Use Only. Page #195 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandir धर्म-खोकैरुक्तं विक्रमनामात्र न्यायवान् राजास्ति, स च पितेव राज्यं पालयति. तत् श्रुत्वा हर्षितोऽच मंजूषा लः सुवर्णमुक्ताफलादिभिः स्थालं भृत्वा राज्ञः पुरो मुक्त्वा निपतितस्तत्पादेषु. राझा पृष्टं जो श्रेष्टिं स्त्वं कुतः समागतः? तेनोक्तं राजन् पारसकूलात्समागतोऽहं. ततो राझा दापित प्रामने निषलो. १४ ऽचलः क्षेमवार्तया तोषितश्च. तेनोक्तं राजन् कंचिन्मांडपिकं प्रेषय ? यो जांड विलोकयति. ततो राझोक्तमहं स्वयमेवागत्य विलोकयिष्यामि. ततः पंचकुलसहितो गतो राजा यानपात्रे, विलोकि. तानि सर्वाण्यपि चांडानि शंखपूगीफलचंदनकदंतमांजिष्टादीनि. ततो राझा पृष्टं सर्वेषु पश्यत्सु जो श्रेष्टिन ! एतावदेवास्ति ऋयाणकमयवान्यक्किमप्यस्ति ? अचलेनोक्तं देव! एतावदेवास्ति. अन्यकि. मपि नास्ति. राझा चार्ध शुल्क मुक्तं, लोकेनोक्तं राझा श्रेष्टिनो महाप्रसादः कृतो यदधै शुल्कं मु. तं. राझोक्तं जो शुल्कपालकाः श्रेष्टिनः सर्व क्रयाणकं मम समदं तोव्यतां? तेऽपि तथा कुति, तदा पादप्रहारेण कानिचिनाजनानि स्फोटितानि, तेन्यो निर्गत बहुमट्यं वस्तु. ततः सर्वाण्यपि तानि स्फोटितानि, तेन्योऽपि निर्गतानि बहूनि बहुमूख्यनांमानि, यथा-कुत्रापि वर्ण, कुत्रापि रजतं, एवं मणिमुक्ताफलप्रवालकपूरकस्तूर्याद्यनेकवहमूख्य नामानि दृष्टा रुष्टो राजा, यात्मपुरुषाणां For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir धर्म: चादेशो दत्तो यथा जो नो सेवकाः! एनं श्रेष्टिनं प्रत्यदाचौरं गृह्णीत ? ततस्तैनयेन कंपमानहृदयः मंजूषा, श्रेष्टी गृहीतः, राजा समागतः स्वमंदिरे, सोऽपि श्रेष्टी तैरानीतो राजभवने. ततो राझा कथितं जो सेवकाः! एन श्रेष्टिनं मुंचत? युक्त्वा मोचितः. ततो राझा पृष्टं जो श्रेष्टिंस्त्वं मा जानासि ? य. १ए चलेनोक्तं देव ! सम्यम जानामि, ततो राझा समाकारिता देवदत्ता. समागता सर्वांगभूषणैर्विराज माना दातिद्योतितदिङमुखा, तत्दणादेवोपलदिताचलेन, मनसि लहितोऽचलः, तयोक्तं जो अ. चल! एष विक्रमराजा मूलदेवो यस्त्वया तस्मिन्मज्जनावसरे मुक्तः, त्वया गणितश्च ममावि कदाचिहिधियोगेन व्यसनं प्राप्तस्योपकारं कुर्वीयाः, तेन त्वमप्यस्मिन्नवसरे विक्रमराजेन मुक्तः, सोडपि महाप्रसाद इत्युक्त्वा निपतितो इयोस्तयोश्चरणेषु, परमादरेण स्नपितो देवदत्तया गोजितो व. त्रादि परिधापितश्च, राझा मुक्तं शुल्क, प्रेषितोऽचल नऊयिन्यां मूलदेवान्यर्थनया विचारधवले. नापि मानितः स्वगृहे समागात्. विचारधवलो मूलदेवं राज्ये निविष्टं श्रुत्वा समागतो बेन्नातटे, ए. वं तयोर्दयो राझोर्गाढं परस्परं प्रीतिर्जाता, स मूलदेवः श्रावकवतं समाराध्य पूर्णायुरतेऽनशनेन मृत्वा देवलोकं जगाम. श्वं श्रीमूलदेवेन । श्रघाशुध्न चेतसा ॥ कुल्माषदानतो लब्धं । प्राज्यं For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १५६ धर्म- | राज्यं सुनिश्चलं ॥ १॥ शति प्रासुकानदानविषये मूलदेवकथानकं समाप्तं. ॥ अथ विक्रमादित्य मंजूषा दृष्टांतेन दानं दृढयन्नाह-- ॥ मूलम् ।।-अदाणमुहरकवियण-वियस्थि सयसंखकबविवरिय॥ विक्कमनरिंदचरित अंश्रावि लोए परिप्फुर ॥ १५ ॥ व्याख्या-अतिदानेनातित्यागेन ये मुखरा वाचालाः कविजनास्तैः विधरियत्ति ' विचरितानि प्रसारितानि यानि शतसंख्यकाव्यानि, तैः 'विवरियत्ति' विस्तृत विस्तारं प्राप्तमेवंविधं विक्रमनरेंडचरित्रं 'अवित्ति' अद्यायद्य यावलोके जाति परिस्फु. रति जागर्तीति गाथार्थः ॥ १५ ॥ विस्तरस्तु कथानकादवगंतव्यः, तत्कथा चेयं मालवदेशेऽवंती नाम नगर्यस्ति, कथंता? मालवावनितन्वंगी-नावद्भालविवृषणं ॥ अ. वंती विद्यते वर्या । पुरी स्वर्गपुरीनिना ॥ १ ॥ यत्र धर्म दयामूलं । कुर्वन् पौरजनोऽखिलः ॥ अ. र्थकामाविहाप्नोति । परत्र च शिवश्रियं ॥॥ धर्मसिदा ध्रुवं सिद्धि-गुम्नप्रद्युम्नयोरपि ॥ दुग्धो. पलब्धौ सुलना । संपत्तिर्दधिसर्पिषोः ॥ ३ ॥ तस्यां नगर्या न्यायनिपुणः प्रजापालकः सकलजनः | तासुखदो जिताशेषशत्रुपो गंधर्वसेनो नाम भूपोऽविश्वविश्रुतः. अन्यदोज्जयिनीपार्श्ववर्तिग्रामे For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा ११ धर्म | लक्ष्मीपुराभिधे कांचि विधवां ब्राह्मणीं राजा गंधर्वसेनो धनादिना खोजयित्वा नर्तृहरपुत्रसमविस्वांगीकार, तया सह स सुखान्यनुजवन्नास्ते, तया पत्न्या सह रममाणस्य राज्ञः सूर्यस्वमसंसूचितः पुत्रो जातः, तस्य जन्मोत्सवं कृत्वा सुदिवसे सुमुहूर्ते सूर्यस्वमसूचितत्वाधिक्रमादिय इति विश्रुतं नाम ददौ, अथवा प्रकारांतरेण विक्रमादित्योत्पत्तिं कथयति यथा तस्यामवंत्यां सर्व जनता सुखद गर्दनल्लो नाम राजा न्यायेन राज्यमपालयत् स्वर्गे स्वर्गिनाथ श्व, स कीदृशोऽस्ति ? - शत्रूणां तपनः सदैव सुहृदामानंदनचंद्रव - पात्रापात्र निरीक्षणे सुरगुरुर्दानेषु कर्णोपमः || नीत रामो युधिष्टिरसमः सत्ये श्रिया श्रीपतिः । स्वीयान्येष्वपि पक्षपातसुनगः स्वामी यथार्थो नवे ॥ १ ॥ तस्य राज्ञो धीमती श्रीमत्याह्वे द्वे पत्न्यावदतां पंचबाणस्य रतिप्रीती श्व. साधीमत्यन्यदा सुंदर स्वप्रसूचितं गर्ने दधार पूर्णे मासि राशी घीमती शुभेऽह्नि सुलझे स्फुरद्युतिं पूर्वार्कमि व पुत्रं सुषुवे नृपो जन्मोत्सवं कृत्वा सज्जनसमदां तस्य गर्तृहर इत्याख्यां ददौ स वर्धमानः क्र मान्मातापित्रोर्मुदं ददावन्धेरिंडुरिवानिशं यतः - उत्पतन् निपतन् रिखन् । हसन् लालावलीर्वमन् ॥ कस्याश्चिदिह धन्यायाः । कोममाकमते For Private And Personal Use Only. Page #199 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ԴԵ धर्मः सुतः ॥ १॥ शर्वरीदीपकश्चंदः । प्रनाते रविदीपकः ॥ त्रैलोक्ये दीपको धर्मः । सुपुत्रः कुलदीपकः ॥॥ अथ द्वितीया पत्नी श्रीमतीनाम्नी सूर्यस्वप्नेन सूचितं गर्न दधार. क्रमेण दानशीलतपोनावने दैर्धर्मदोहदं दधाना गर्दन्निश्लेन राझा सन्मानिता संपूरितदोहदा नवमासार्धसप्तदिनांते रजनीप्रां. तसमये सुलग्ने सुमुहूर्ते मेदिनी निधानमिव राझी पुत्रं सुषुवे. तस्यापि पुत्रस्य गर्दनिलेन राझा मुदा जन्मोत्सवो विदधे. अर्कसमयसूचितत्वादर्कोदयवेलायां जातत्वाच राझा गर्दनिल्लेन तस्य पु. त्रस्य विक्रमार्क इति नाम विदधे. सूर्योदयवेलायां जातो महान जवति, यतः-सूर्योदयस्य वे. लायां । जायते यस्य जन्म तु ॥ तस्य दीर्घ नवेदायुः । पद्माया नदयः पुनः ॥ १॥ सोऽपि रा. का पंचधात्रीनिः स्तन्यपानादिना संवर्धितो मातापित्रोहर्षप्रदो बच्व. तो हावपि पुत्रौ सपलावएयगुणशालिनी गर्दनिल्लदोणीपतेरत्यंतमोदकराव जूतां. तयोर्मध्ये प्रथमपुतो चर्तृहरः संजातोऽष्टवार्षिकः शिदितहासप्तिकलो यौवनानिमुखो बब्व. राझा गर्दनिल्लेन स जीमसेननृपांगजामनंग सेनां पुत्रीं महामहेन विवाहितः. ततो गर्दनिल्लो राजा सकलवलसमन्वितो निःशेषान् विहेषिमे. दिनीपतीन साधयामास. एवं साधितदेशो देशाधिपो गर्दनिखः सन्मार्गेण राज्यं पालयन श्रीराम For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म- स्मारयामास. एवं राज्यं पालयन् गर्दनिलोऽन्येाः शुलारोगेण मृत्वा मरुधाम जगाम. तस्य राझो मंजूषा मृत्युकार्ये कृते मंत्रीश्वरादयः सदुत्सवपूर्व नर्तृहरे राज्याभिषेचनं व्यधुः. तद्दिनादारस्य नर्तृहरोरा जा जातः, गजवाजिरथादिकं सर्व तदधीनं जातं. विमातृजातत्वाऽाझा नर्तृहरेण विक्रमादित्योऽ१ए| पमानितः, तदपमानं संस्मृत्य विक्रमादित्य एकाकी खासखायो देशांतरे ययौ. तस्मिन् समये तस्यामचंत्यां दरिद्रो नारायणानिधो विप्रः पूजोपहारोंमधूपादिन्निभुवनेश्वरी देवीमाराधयामास. सा संतुष्टा बहुजीवितदायकं सदाकारं सुस्वादु बीजपूरफलं तस्मै ददौ. तत्फलं लात्वा हिजोऽवादीन, हे देवि! अनेन फलेन नक्षितेन बहुजीवितं नवति, निर्धनत्वेन च मम तेन जीवितेनावि किं? यतः-जीवंतो मृतकाः पंच । श्रूयंते किल भारत ॥ दरिलो व्याधितो मूर्खः । प्रवासी नित्यसेवकः ॥ १॥ तत् श्रुत्वा देवी प्रोवाच जो विप्र चिंतां मा विधेहि त्वमितो याहि? तव किंचिघनमपि जविष्यति, तत् श्रुत्वा विप्रः स्वगृहे गतः, कृतस्नानदेवपूजाक्रमो यावता फलं जोक्तुमुपविष्टस्तावता पुनस्तेन चिंतितमहो ममानेन नक्षितेन किं? तथा बहजीवितेनापि किं ? यदि भर्तृहरनृपस्य दीयते तदा स राजा जगतः सुखंकरः स्यात्, यतः-दुर्वलानामनाथानां For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धम- । बालवृछतपस्विनां ॥ अन्यायैः परिजूतानां । सर्वेषां पार्थिवो गतिः ॥ १॥ इति ध्यात्वा स वाडमंजूषा वस्तन्महिमानमुक्त्वा तत्फलं नर्तृहराय प्रददौ, नर्तृहरोऽपि तस्मै बहुधनं दत्वा विसर्जयामास, नृप. तिस्तत्फलं जोक्तुमिबन दध्यावहो पट्टराझी विना जुक्तेन किं ? विचिंत्येति फलं नृपतिः स्नेहेन रा. इयै ददौ, नयापि तस्य महिमानं श्रुत्वा स्वमित्राय हस्तिपकाय ददे, हस्तिपकोऽपि प्रीत्या राज्ञश्चा. मरधारिण्यै ददौ, चामरधारिण्यपि प्रीत्या तरूलं पुना राज्ञे ददौ, कशिस्तदेव फलं ज्ञात्वापृडगो सुंदरि! एतत्फलं त्वया कुतो लब्धं ? तव केन दत्तं? तया सत्यमुक्तं, ततः परंपरया ज्ञातसकल त्तांतः पट्टराझ्या दुश्चेष्टितं ज्ञात्वा संप्राप्तवैराग्यो नृप एवमचिंतयधिगहो स्त्रीविलसितं! मदनविलसि. तं च ! यतः-यां चिंतयामि सततं मयि सा विरक्ता । साप्यन्यमिबति जनं स जनोऽन्यसक्तः ।। अस्मत्कृते च परितुष्यति काचिदन्या । धिक्तां च तं च मदनं च मां च मां च ॥ १ ॥ संमोहयं. ति दमयंति विमंवयंति । निर्क्सयति रमयंति विषादयंति ॥ एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ ॥ इत्यादि स्त्रीस्वरूपं ध्यात्वा नर्तृहरभूमिपालः संसारादि. रक्तमानसस्तृणवदाज्यं विमुच्य वने गत्वा योगपरायणस्तापसो बच्व, तस्मिन् समये सर्वेऽपि मंत्री. For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir धर्मः श्वरा नर्तहरोपांते गत्वैवं जगुः, स्वामिंस्त्वया विनेदानी सर्व राज्य विनंदयति, तत् श्रुत्वा नर्तहरो जगौ, जो मंत्रीश्वराः कस्येदं राज्यं ? कस्य बांधवाः? जवांतरे मया सहस्रशो राज्यलक्ष्मीः प्राप्ता, मंजूषा परं मया स्वर्गापवर्गदा वैराग्यश्री कुत्रापि लब्धा, यतो मे राज्येन कार्य नास्ति, सृतं राज्येन, बनया वार्तयापि च सृतं, एवं भर्तृहरो जल्पन मणितृणसमाशयस्तीवं तपः कतु महाविपीने ज गाम, तदा शून्यं राज्यं झावाभिवेतालिकासुरः क्रूरात्मा तत्दणादेव ताज्यमशिश्रियत्. ततस्तदा ज्याधिष्टायका मंत्रिमुख्या राजानं वनगतं झात्वा विक्रमादित्यं च रुष्टं परदेशिनं च मत्वा श्रीपति क्षत्रिय कुलीन ज्ञात्वा नर्तहरराज्ये स्थापयामासुः, सोमवेतालिकासुरो रात्रौ तं श्रीपति राजानं ज. घान, प्रातस्तं मृतं दृष्ट्वा मंत्रिणो दुःखिनोऽनवन्. एवं यं यं नृपं मंत्रिणस्तत्र स्थापयंति, तं तं रा. शै सदामिवेतालिकोऽसुरो हंति, एवं दिनानि यांति. मंत्रिणस्तस्य शांतये भूखिलिं कुर्वति तया१ स दुष्टोऽसुरः शांतिं नानोति. उतश्च विक्रमादित्यस्यान्यदा दमात्राह्वो वणिगेको मिलितः, स तस्य सेवातत्परो बच्व. अ. थ तौ धनार्थिनी रोहणादिसमीपस्थप्रामे गती, प्रातःसमये तत्र गिरी गत्वा नट्टमात्रो विक्रमार्कप्र For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir धर्मः | ति प्राह भो नरेंद्र ! श्इ यो नरः स्वकीयललाटपट्टे हस्तं दत्वा हा दैवेत्युक्त्वा प्रहारं ददाति तस्मै मंजूषा | रोहणाचलो मणिं ददाति, नान्यथेति. मात्रस्यैतद्दचो निशम्य नृपतिश्चिंतयति, एवं तु कातरो वक्ति, परं नोत्तमः, तेन मयैतद्दचो विनैव प्रहारो देयः. ततो विक्रमनृपः खनीमध्ये खनित्रेण पुनः १०१ पुनर्घातं ददाति, परं मणिों प्रादुर्भवति. तदा भट्टमात्रेण चिंतितं हा दैवेति वचो विना सर्वथा मणिन प्रादुर्नविष्यति, तेन केनचिबलेन नृपो यथैतदक्ति तथा कुर्वे. इति विचिंत्य भट्टमात्रेण नृपस्याग्रे नृपमातुरकुशलं कथितं, तावद्धहदुःखितेन नृपेण बाढस्वरेण हा देवेति वचनमुक्त्वा प्रहा रः प्रदत्तः, तदा सपादलदमूल्य रत्नं प्रकटितं. तद्रत्नं निरीक्ष्य हृष्टो जट्टमात्रः, परं मातुर्दुःखदुःखितो नृपो न किमपि वक्ति. तदा भट्टमात्रेणोक्तं चो नरेंद्र ! तव मातुः कुशलमस्ति, परं मयैतबलं कृ. तं. एतत् श्रुत्वा हृष्टमानसो नृपो रोहणंप्रति प्राह, यथा-घिरा रोहणगिरि दोन-दारिषत्रणरो हणं ॥ दत्ते हा दैवमित्युक्ते । रत्नान्यर्थिजनाय यः ॥ १॥ श्युक्त्वा रत्नमुत्सृज्य विक्रमार्कमहीपतिः दत्रियवेषं त्यक्त्वावधून वेषं विधाय तापीनदीतीरमुपाययो. रात्रौ तत्र शिवावं श्रुत्वा जमात्रो | ऽवग्नो राजन्नत्र तटिनीतटे पौषिता परं मृता नारी वर्तते इति शिवा वक्ति. तत् श्रुत्वा वि. For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः | स्मितो विक्रमार्कः समित्रस्तत्र गतः. तथास्थितां तां नारी वीक्ष्य राजा प्राह नो मित्र! तव वचः स त्यं जातं. परमस्याः स्त्रिया नृषणानि मनागपि नाहं गृह्णामि. नो मित्र! यदि तब रोचते तर्हि त्व. मंजूषा मेवास्या नृषणानि गृहाण? विनयावनम्रदेहो भट्टमात्रः पोचे, जो मित्र यदि त्वमस्या नुषणानि नादत्से, तहिं सांप्रतं चांडालिकं कर्म न करोमि. पुनः शिवावं श्रुत्वा जमातो राजानं जगाद, एषा शिवैवं वक्ति यत्तवावंतीराज्यं मासेन नविष्यति. तत् श्रुत्वावंत्या राज्यं शून्यं ज्ञात्वा स न. मात्रं मित्रमेवं वक्ति, ओ मित्र! अहं सांप्रतं राज्यकृते तत्र पुरे यास्यामि, यतः-ददाति प्रतिगृ. हाति । गुह्यमाख्याति पृहति ॥ भुक्ते नोजयते चैव । परुविधं प्रीतिलदणं ॥ १॥ एवं मित्रमा लाग्य मार्गे मित्रगुणान संस्मरन स्वीयं नगरं विक्रमार्कः समुपागमत. अवधूतवेषो विक्रमार्क एकस्मिन पीठे समुपविश्य कस्यचिन्मंत्रियोतिके राज्यशून्यस्वरूपं प. प्रा. मंत्रीश्वरो जगौ चर्तृहरतमीपतेः पदे यो यो मंत्रिभिर्नुपः स्थाप्यते तं तममिवैतालिकोऽसुरो हति. तदानीमवधूतवेषो विक्रमार्को जगी जो मंत्रिन् ! सर्वेऽमात्या यदि मां राज्यं ददते तदाहं । दुष्टाभिहत्य सङनान् पालयामि, एप च राजधर्मः, यतः-उष्टस्य दंमः स्वजनस्य पूजा । न्यायेन For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | कोशस्य सदैव वृद्धिः ॥ अपक्षपातो रिपुराष्ट्ररक्षा | पंचैव धर्माः कथिता नृपाणां ॥ १ ॥ तस्य समंजूषा त्वं निरीक्ष्य मंत्रिमंत्रयित्वा तस्यावधूतवेषभृतो विक्रमादित्यस्य राज्यं दत्वा सर्वेऽपि हृष्टा मंत्रि निकाः स्वस्थानं गताः एवं च विक्रमादित्यस्य राज्यं जातं. ततः स राजा मनस्येवमचिंतयत्, २०४ यस्य देवस्य संतुष्ट्य बलिं कारयामि, यतो दुष्टदेवता बलिपूजातः शांतिमामोति इति विचित्य राजामात्यानाहूय वलिते सूटकत्रयपकान्नवटक दौरेयी वाकुलादीनि कारयति, तथा पुष्पागुरुधूपप्रभृतीन शांत्यर्थं कारयित्वा पुरप्रतोव्या उपरितननृभ्यां स्थाने स्थाने राजमंदिरादिषु शय्यादिषु चतुर्दिक पुष्पचलिधूपादिविधिं विधिना कारयित्वा तथा स्थाने स्थाने महीपालः स्वसेवकै राजमार्ग वेगतस्तलिका तोरणैर्जूषयित्वा स्वयं खऊसखाय एकाकी पल्यंकस्योपरि स्थितः, सावधान उन्निो निर्भयः सत्वांश्च स जगवगुणान् संस्मरन्नस्थात्, साहसिकानां सर्वे जयं जवति, यतः - सीह न जोए चंदवल । नवि जोए धरिडी || एकलको बहुद्यां नडे । जिहां साहस तिहां सिद्धी ॥ १ ॥ एवं यावत्स तस्थौ तावत्स सुराधमो निःकारणशत्रुः पुरगोपुरमार्गेण राजगृहंप्रति निशाहितीयप्रहरसमये समागात् खमव्यग्रकरश्च राजशय्यासमीपे समागत्य जीवणं रूपं कृत्वा जापयन् स नवीनं For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | नृपं हंतुं दधावे. नृपोऽवग्गो यमिवेतालामर ! सांप्रतमहं शयने स्थितोऽस्मि, पूर्व बलिं लाहि ? मंजूषा ततश्च मम विग्रहं गृहाण ? तत् श्रुत्वामिवेतालिकोऽसुरो मनोऽनीष्टं बलिं घाला महीपतेर्निर्भयं व चश्च निशम्येति दध्यौ, यहो धन्योऽयं महासत्ववानिति ततस्तस्य वचः श्रुत्वा धैर्ये च वीक्ष्यावधि २०५ ज्ञानेन तं प्रवर्धमाननाग्यं च ज्ञाला पुरो भृत्वा प्रोवाच, जो महाभाग ! संतुष्टोऽहं तत्रोपरि, सुखे न राज्यं कुरु ? न्यायमार्गेण प्रजां च पालय ? एवंविधो बलिश्च त्वया सदा मह्यं देयः राज्ञा नं. मित्युक्ते स देवः स्वस्थानं गतः. arr प्रजाते मंत्रिणो नृपं जीवंतं वीदय हर्षिताः प्रोचुरदोऽस्य सत्वाधिकत्वं ! ततो मंत्रिणो न गरमध्ये तलिकातोरणादिनिः सदुत्सवं कारयामासुः एवं वित्रिदिनानि बलिपूजादिकं कृत्वा वैता लिकासुरंप्रति भूपो जगौ, जो वैतालिकासुर ! ते ज्ञानं कियदस्ति ? कियती शक्तिश्चास्ति ? वैता लिको नृपं प्रत्याद गो नृपते यदहं ध्यायामि तत्करोमि, सर्वे जानामि सर्वत्र च गछामि राजा प्राह ममायुः कियन्मात्रं वर्तते ? तच न्यूनाधिकं वेदा न ? तद् ज्ञानेन झाला समाख्याहि ? दे वोऽवगेकवर्षशतं तवायुरस्ति, तच्च केनापि न्यूनाधिकं कर्तुं न शक्यते, ततः पूर्णायुर्मृत्वा त्वं स्वर्ग For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsur Gyanmandi धर्म- यास्यसि. इति च मयाख्यातं त्वं सत्यं जानीहि? विसर्जितोऽमिवेतालः स्वस्थानं गतः. तद्दिनादा । रन्य निर्नयो नमीशः सुखं सुष्वाप. प्रगे जागरितो उपः प्राजातिकी क्रियां कृत्वा महामहेन सक खं दिनं नीत्वा पुना रात्रौ शयनालये सुख सुष्वाप. समागतोऽग्निवेतालः, सुप्तं राजानं वीक्ष्य क्र. कोऽसौ नृपंप्रत्याह, रेरे दुष्टाशयमहीपाल! ममाकृत्वा बलिं पूजां च त्वं शयनीये कथं सुखं सुप्तोऽसि ? यमजिह्वासदृशेनानेन खफेन तव शिरश्छिनद्मि, सज्जो नव ? अकस्मात्तदवो निशम्य जा. गरितो पो यमजिह्वासहदं खर्क कोशादाकृष्य कोपारुणो बाढस्वरेणैवं जगाद, रेरे जुष्टाशयामि वेताल! ममायुः केनापि न बोट्यते, अयाहं प्रत्यहं कुतस्तुन्यं बलिं करोमि? यदि तव योधुं श. क्तिरस्ति तर्हि संग्रामाय सज्जो जव? यथाहं तवाहंकृति स्फेय्यामि, शक्त्यनावे च किंकरवत्त्वं मम सेवां कुरु ? तस्य राज्ञ एतद्दचनचातुरीचमत्कृतस्तस्य सत्वेन प्रवृउजाग्योदयेन च संतुष्टोऽभिवेता. लिकः सुरः प्राह मो नृप! तव जाग्योदयेन संतुष्टोऽहं, यद्रोचते तद्याचस्व ? अमोघं देवदर्शनं, य. तः-अमोघा वासरे विद्यु-दमोघं निशि गर्जनं ॥ नारीवालवचोऽमोघ-ममोघं देवदर्शनं ॥ ॥ १ ॥ राजावक् हे निर्जर यदि मयि तुष्टोऽसि तदा यद्यहं त्वां स्मरामि तदा त्वया त्वरितमेवागंत. For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धी-व्यं, मदक्तं सर्व कार्य च कर्तव्यं, ममोपरि पितृवत्सदा स्नेहः कर्तव्यः, चवता मम चिंता च भृशं । कार्या, अस्मिन्नर्थ कथमपि न प्रमाद्य. वेतालो कनाषे जो महात्मन् नो विक्रमार्क ! मम साहाय्य. | तो निःशंक राज्यं कुर्वस्त्वं सुखेन तिष्ट? इति श्रुत्वा संतुष्टो पोऽप्यमिकासुरं नत्वा स्तुत्वा पुष्पा २०७| दिनिः संपूज्य च विससर्ज. सोऽपि स्वस्थानमगमत्. अथ प्रचाते राजा मंत्रिमुख्यानाहूय नैशं वृत्तांत वैतालिकासुरसत्कं समाचख्यो. तद् श्रुत्वा ते भृशं हृष्टा जाताः, अथ तस्मिन्नेव दिनेऽवधूतवेषं मुक्त्वा नृपः पूर्ववेषं ललौ, ज्ञश्च समागतो नट्ट मात्रः, ततस्तो हाबपि सुहृदौ कुशलाादतप्रश्नपूर्वकं परस्परं मिलितो. ततो चट्टमात्रः प्राह नो नो मंत्रिण एष गर्दनिल्लपुत्रो विक्रमार्कनामा. ततस्तं समुपलक्ष्य सर्वेऽपि हृष्टाः. तदा श्रीमती जनन) सुतं समायातं श्रुत्वा यावलोमांचकंचुकितविग्रहा बव, तावद् पालो मातृवत्सलो मातृमिलनाय मातुः समीपे गत्वा जतया च मातुः पादं ननाम, श्रीमती निजपुत्रस्य चरित्रं निशम्यातीवहृष्टाभू. त्, यतः-ते पुत्रा ये पितुर्गक्ता । स पिता यस्तु पोषकः ॥ तन्मित्रं यत्र विश्वासः । सा जार्या यत्र नितिः ॥ १॥ मंत्रिनिर्विक्रमादित्यस्य सुदिवसे महामहोत्सवपूर्वकं पट्टानिषेको विदधे, न्या. For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म- यमार्गेण पृथीं पालयन राजा जनेन्योऽनीप्सितं दानं दत्ते, एवं कालो याति. एकस्मिन् दिने से. नया परिवृतोऽसौ देशसाधनाय निर्ययौ, अंगवंगतलिंगकाश्मीरसिंहलकलिंगकोकणसौराष्ट्रशवस्व. बरादीन देशान साधयित्वा लब्धजयो जयजयास्वैः स्तूयमानो विक्रमार्कोऽजिनवार्क व दिदीपे, २०० एवं दीप्यमानोऽसाववंती प्राप्य मातुः पादौ प्रणनाम, मात्रानिनंदितो राज्यमपालयत्. अन्येयुर्विक्रमादित्यजननी श्रीमती. रोगव्याप्तशरीरा सर्मपरायणा वैद्यैश्चिकित्स्यमानापि जीवितदये स्वर्ग ययौ, अहो मरणं कोऽप्युलंघयितुं न दमते! यतः-बड़ा येन दिनाधिपप्रभृतयो मंचस्य पादे ग्रहाः । सर्वे येन कृताः कृतांजलिपुटाः शकादिदिक्पालकाः ॥ लंका यस्य पुरी समुद्रपरिखा सोऽप्यायुषः संदये । कष्टं विष्टपकंटको दशमुखो दैवाद्गतः पंचतां ॥१॥ नृपमातुर्मृत्युका र्याणि कृत्वा शुचममुंचतं तं वीक्ष्य मंत्रिण इति बोधयंतिस्म, यथा-धर्मशोकभयाहार-निडाका. मकलियः ॥ यावन्मात्रा विधीयते । तावन्मात्रा नवंयमी॥१॥ तिबयरा गणहारी। सुरवणो चकिकेसवा रामा ॥ अवहरिया हयविहिणा । सेसेसु जियेसु का गुणणा ॥२॥ श्यादि शोक| हृद्दाक्यं मंत्रिणां श्रुत्वा नृपः शोकं त्यक्त्वा भृशं सुखी राज्यं कुर्वन्नासीत्. तो लक्ष्मीपुरे सिंहस्य For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। मेदिनीपतेः पद्मावत्यां पराइयां बहपुत्रोपरि पुत्री जाता, तस्याः पिता कमलेत्यनियां व्यधात, सा राजपुत्री क्रमेण वर्धमाना सकलकलासमन्विता यौवनोन्मुखी सिंहेन राझा विक्रमार्काय दत्ता, वि. " मार्केण च परिणीता, राज्ञः पट्टदेव च जाता, लक्ष्मीहरेरिख, एवमन्या अविवहकन्याः सदत्स २०॥ वेन परिणीय विक्रमादित्य पालोऽन्वहं राज्यं कुरुते. सर्वासां राझीनां मध्ये विनीतत्वाद् ऋमिना थस्य कमला कमलेव वजनानवत. तस्य राझो न्यायनिपुणो गंभीरो लोगरहितो राजक्तो गुणसमुद्रस्तीदणधीनमात्रो महामात्योऽन्नवत् . तथा तस्य नृपतेरनिवेतालानिधोऽसुरः साहसेन वशी तो सर्वकार्येषु सान्निध्यं चकार, अहो पुण्यानामुदये सवै जव्यं भवति, यतः-पत्नी प्रेमवती सु. तः सुविनयो भ्राता गुणालंकृतः । स्निग्धो बंधुजनः सखातिचतुरो नित्यं प्रस:: प्रनुः ॥ निर्लोजो. ऽनुचरः सुबंधुसुयतिप्रायोपजोग्यं धनं । पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥१॥ न्यदा श्रीविक्रमार्को व्रातृविरहाद् भृशं दुःखितो भर्तृहरं विनयेन संतोष्य पुरे समानीतवान्, त. स्य चरणौ प्रणम्य कृशत्वं च वीदय विक्रमार्को नृपतिस्तपोपुष्करत्वं दध्यौ, ततस्तस्य मुनेः पादौ प्र. णम्य स इति जगाद, हे जगवन् ! मयि प्रसन्नो नृत्वा त्वं राज्यमंगीकुरु ? तत् श्रुत्वा नर्तृहरो ज. For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा १०॥ धर्मः | गाद, ओ नरोत्तम ! महान राज्यादिकं त्यक्त्वा पुनर्नागीकरोत्यगंधनसर्पवत, पुनर्नृपो जगाद तर्हि | त्वयात्रैव स्थेयं, ग्रामादिषु कुत्रापि न गंतव्यं, ममोपरि कृपां चाधाय मदुक्तं कार्य, ऋषिः प्राह साधोरेकत्र पुरे चिरं स्थातुं न युक्तं, पुनर्विक्रमार्को जगाद तर्हि मामकीने गेहे त्वया सदाभ्येत्याहा. रो लातव्यः, पुनर्मुनिः प्राह साधूनामेकसझन्याहारो न युज्यते दोषसंजवात्, राजा प्राह तथाप्ये कवारं मम निकेतने दोषवर्जितमाहारं लातुमागंतव्यं, मुनिना मानिते नृपः प्रियांप्रत्याह, हे प्रिये! नित्यशस्त्वयास्य मुनेराहारः प्रदातव्यः, तत् श्रुत्वा संतुष्टा राझी, स्वस्थानं गतो मुनिः, राजा च राज्यकार्यरतो बनुव. अथ चर्तृहरो मुनिराहारार्थ प्रतिदिनं राजवेश्मनि समायाति. ततो नृपगेहे गन्नन्यदा चर्तृ. हरो मुनिः स्नानपरां भूपगेहिनी संवीदय पुतं ववते. तथावस्था नृपपत्नी कृतत्वरा समुदाय तस्यर्षः पृष्टौ गत्वा स्फुटादरमिति प्रोवाच-नो मुने! नवताशेषं बाह्यद्रियजालं विजितं, परमंतरंगं तु न जितं, यतो जवान ममांगं वीक्ष्य त्वरितं प्रत्यावृत्तः, यतः-शत्रौ मित्रे तृणे स्त्रैणे। स्वर्णेश्मनि | मणौ मृदि । मोक्षे नवे नविष्यामि । निर्विशेषमतिः कदा ॥१॥ तहिनादारन्य ध्यानमौनपरो For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir घ. मंजूपा २११ नर्तहरो मुनिः पृथ्वीपी बोधितुमन्यत्र जगाम. इति विक्रमादित्योत्पत्तिचरित्रं.॥ एकस्मिन दिने मंत्रिसामंतमहेभ्यालीनतक्रमो विक्रमादित्यो राजा देवेंसनातव्यायां स्वसजायां यावता समुपविष्टः स्तावदेको नापितो राज्ञः पुरः समागत्य सूर्यबिंबवद्भासुरं देहप्रमाणमादर्श पुरो दधौ. विक्रमार्को महीपालस्तस्मिन्नादर्श स्वीयां निखिला देहबायां विलोकयन यावञ्चित्ते चमत्कृतोऽनुत्, तावन्नागि. तश्चमत्कृतं नृपं झात्वा तस्यां सजायां सर्वेषां मंत्रिमुख्यानां पुरो जगौ, हे राजंस्त्वयात्मीयं स्वरूपं विलोक्य यचिंतितं तदेते विझा मंत्रिणः सांप्रतं कथयंतु, नो चेदहं जमोऽप्यत्र तवाग्रे सर्व कथा यामि. तदानी नृमीभुजा पृष्टाः सर्वेऽमात्या दध्युः, सांप्रतं प्रायोऽसौ नरो वाक्सारो दृश्यते, एवं ते सर्वेऽमात्याः परस्परं ध्यात्वा राजानं जगुः हे राजन! म्लानिहेतवेऽयं महामानी पृच्म्यतां, यतःमानिनो हतदर्पस्य । सानोऽपि न सुखावहः ।। जीवितं मानमूलं हि । माने म्लाने कुतः सुखं ॥ ॥१॥ नृपेनोक्तं नो दिवाकीत त्वमेव ब्रूहि? देहप्रमाणमादर्श दृष्ट्वा किमहं चित्ते चमत्कृतः? नापितेनोक्तं राजंस्त्वया स्वरूपं दृष्ट्वा चिंतितं यन्महीमध्ये मत्तुल्यः कोऽपि मानवो नास्ति, श्यनिमानस्तव चित्ते समागतः, परं नो नृप! त्वं शृणु ? महांतो मनुजाः कदाप्येवं गर्व न कुर्वति, यतो. For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म मंजूषा ऽस्मिन् सारे सर्वशरीरिषु तारतम्यं विद्यते, राजा प्राह जो दिवाकीर्ते त्वयाद्भुतं किं दृष्टं ? यदद् तं दृष्टं भवति तत्सर्वं निर्भयः सन् मत्पुरः सद्यो जवान जल्पतु. नापितोऽवग्गो दशक ! सावधा नो जुत्वा श्रूयतां ? स्वर्गिपुरोपमे प्रतिष्ठानपुरे शालिवाहन नृपालो न्यायतो उवं शशास तस्य रा२१२ ज्ञो विजयाचार्याकुदयुवा सुकोमलानाम पुत्र्यासीत, प्रसरडूपलावण्या सत्कला कला पशालिनी सा. न्यदा जातिस्मरणज्ञानतो निजान सप्त पूर्वजवान वीक्ष्य पुरुषं च सापराधं ज्ञात्वा पुरुषद्वेषिणी जा ता, नादान् दृष्टिपयागतं नरं सा लकुदैर्हेति, नरनामश्रुतेः स्नानं करोति यस्याः पुरोऽन्या कापि रूपशोनां न धत्ते, यथा-सुकोमलातनूप्रोद्य - दीप्तिपुंजपुरो मनाग् ॥ नृपाल त्वद्गृहीतानां । देहदीप्तियते ॥ १ ॥ सा च पुरुषद्वेषात् सर्वर्तुपुष्पफलाढये नगरबाह्यवने तिष्टति तस्मिन् वने दीखन्नीपरिपूर्ण स्वर्णवघतलं स्वर्णपालिमनोहरं स्वर्णसोपानसुंदरं सरोवरमस्ति, मार्जारीरूपभृत्सुरी तयोर्वनसरोवरयो रक्षां करोति तृणकाष्टकचवराद्यपनयनादिना, तस्य तदचनं निशम्य विक्र मार्कोव हे महानाग! त्वया सत्यमुक्तं, रूपतारतम्यं यच त्वयोदितं तत्सत्यमेव. यय संतुष्टो रा जा विक्रमार्कस्तस्मै यावनं दापयामास तावत्स नापितो दिव्यमुकुटकुंमलहार के यर दिव्य वस्त्र युग्म For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir २१३| धर्म-धारको देवोऽजवन, तरूपं दृष्ट्वा भूपाद्याः सर्वेऽपि मंत्रिणः सन्यलोकाश्च वाद चित्ते चमत्कृता बन. जा वुः, राझा पृष्टं जो सुरेश्वर! त्वं कुतः स्थानाकिमर्थ चागतोऽसि ? स पाहाहं सौधर्मदेवलोकवासी सुराचले देवनत्यै गतोऽनवं, तत्र जिनान्नत्वा भूमंडलेऽहं भ्रमन प्रतिष्टानपुरे गतः, तत्रापि देवान्न त्वा यावता नगरश्रियं पश्यामि तावन्मया नुपपुत्री सुकोमला दृष्टा, मया चिंतितमहो राजपुत्र्याः सुंदरं रूपं दृश्यते, ततश्चलितस्तावत् किन्नराणां मुखाद्गीयमानं तावकं साहसं रूपं च श्रुत्वाहं हे न. पते! त्वां वीदितुमागतः, त्वत्परीदाकृते चात्रागां सुंदरानिधो देवः, त्वत्साहसेन तुष्टोऽस्मि, वांछित वरं मार्गय ? विक्रमोऽवग्नो सुरेशाधुना केनापि वस्तुना मम कार्य नास्ति, यतो मम सदने ल. दम्यन्वितं सर्व समीहितमस्ति, ततो देवो महीशाय दिव्यरूपकृचटिकां बलात्वा हृष्टचित्तो वियदि व तिरोदधे, यतः-संतुष्टानाममानां । दर्शनं जातमंगिनां ॥ मोघ च जायते नैव । निशागर्जितवत्कदा ॥१॥ अथकस्मिन् दिने जट्टमात्रो दीनमुखं तं नृपं दृष्ट्वेति पृष्टवान् , हे स्वामिस्ते मनः किमर्थ वा. धते ? तत्सर्व ममाग्रे सत्यं समाख्याहि ? यथा तस्योपचारः क्रियते, नवतश्च तुष्टिनवति, राझोक्तं । For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir मंजूषा धर्म- जो मंत्रीश्वर ! सावधानीन्य श्रूयतां ? सुरोक्तायाः शालभृजः कन्यायाः पाणिग्रहणं विना मम | जीवितं नास्ति, यतः-अकाणसणी कम्माण । मोहणी तह य वयाण बंगवयं ।। गुत्तोण य म. गुत्ती । चनरो दुखण जिप्पंति ॥ १॥ दिवा पश्यति नो बूकः । काको नक्तं न पश्यति॥ अ. ११४ पूर्वः कोऽपि कामांधो । दिवानक्तं न पश्यति ॥२॥ मंत्री प्राह हे राजस्तस्याः पुरुषषिण्या यो. षितस्तव पाणिग्रहोऽनर्थमूलं जविष्यति, अतस्तव तया सह पाणिग्रहणं कर्तुं न युज्यते, राजा प्रा. हजो मंत्रिन ! यदि नवतो मदीयेन जीवितव्येन प्रयोजनं स्यात्तर्हि तत्रोद्यमः क्रियतां ? अथ मं. त्रिणा ये ये नपायाः कृताः, येन प्रकारेण च सा नृपपुत्री सुकोमलानाम्न परिणीता, तस्याः कु. दौ च विक्रमचरित्रनामा पुत्रो जात श्यादिः सकलोऽपि वृत्तांतो विक्रमादित्यचरित्रादवसेयः, ग्रंथगौरवमयान्नास्मानिलिखितः. अथ विक्रमादित्यो राट. तस्य सुकोमला च पट्टराझी. तयोः पुत्रो वि. ऋमचरित्रनामा प्रतिष्ठानपुरान्मातृसहितः पितृमिलनाय सद्योऽवंतीपार्श्व समागमत, राजा विक्रमादि. त्यो नार्यापुत्रागमं श्रुत्वा तत्दाणात् सन्मुखमागत्य तयोः पूःप्रवेशं महामहेन कारयामास, ततस्त. योः सप्तमिकमावासं दत्वा न्यायवर्मना विक्रमार्कस्तेन पुत्रेण सह राज्यं पालयामास. एवं तेन For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | विक्रमादित्येन बहवः कन्यकाः परिणीताः, ताभिः सार्धं च वैषयिकं सुखं भुंजानोऽसौ देवराज श्व राज्यं करोति. मंजूषा कस्मिन् सर्वोत्कृष्टतमे दिवसे सुखप्रदे सन्मुहूर्ते सन्मानपूर्वकं सिद्धविद्यं तदकं समाकार्य २१५ कीरकाष्टमयं रत्नजटितं सिंहविस्तरं मनोरमं सिंहासनं नृपतिः कारयामास तथा तस्मिन् सिंहासने कीरकाष्टमया रत्नखचिता द्वात्रिंशबालनंजिका नृपो योजयामास सन्मुहूर्ते कृतत्वात् कीरकाष्टमयवाच द्वात्रिंशता सुनिस्तत्सिंहासनमधिष्टितं, ततःप्रभृति विक्रमादित्यनृपालस्तस्मिन् सिंहासने स मासीनो निरंतरं न्यायमार्गेण मेदिनीं पालयामास अन्यदा कश्चिद्योगिराट प्रतिहारनिवेदितो उ. पोपांते समागत्यैकं बीजपूरकं छुटौके, एवं वर्षावधिं यावन्निरंतरं स योगिराम नृपतेरग्रे नृस्शिो बीपूराणि दुढौके, एवं काले यात्येकस्मिन् दिने एको मर्कटो राझो हस्तादेक बीजपूरफलं समादाय नीत्वा च यावता बुजे तावत्तन्मध्यादेकं महामूल्यं रत्नं निर्गतं तादृग्रत्नमालोक्य राजा कोशाध्यक्षांतिकात्सर्वाणि फलान्यानीतवान्, तानि फलानि जित्वा मणींचैकीकृत्य वीदय प्रमुदितो राजा प्राद जो योगींद्र ! त्वं महार्थ्यानेतान् मणीन् किमर्थं प्राभृतीकरोषि ? योगी जगौ राजेंद्र ! नृणामु For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १६ धर्म- पकारः कृतः सुखहेतवे जायते, ये च जवाहशाः साविका नवंति ते हि नृणां प्रार्थनानगं न कुर्व ति, यतः-तुषाः संति सहस्रशः स्वजरणव्यापारवहादराः । स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ॥ दुःपूरोदरपूरणाय पिबति श्रोतःपति वाडवो । जीमूतस्तु निदाघतापितजगत्संतापवि बित्तये ॥ १॥ लबी सहावचवला । तनवि चवलंपिजीवियं होई॥ जावो न तनवि चवलो। नवयारविलंबणं कोस ॥२॥ एवं योगिप्रोक्तं वचनं श्रुत्वा मेदिनीपतिः प्रोवाच जो योगिन ! यत्तव कार्य विद्यत तत्त्वं म. माग्रतो ब्रूहि? योगी जगाद नो पाल! शरीरिणां साहसेन दुःशक्यापि कार्यसिधिः सुखकरा पुतं भवति, यतः-विजेतव्या लंका चरणतरणीयो जलनिधि-विपदः पौलस्त्यो रणनुवि सहायाश्च कपयः । तथाप्याजी रामः सकलमवधीदादासबलं । क्रियासिधिः सत्वे वसति महतां नोपकरणे ॥ १ ॥ राजन् ! मया काचित्पूर्व मंत्रसाधना प्रारब्धा, तस्याः कोऽप्युत्तरसाधको नास्ति, हे सा विकाग्रणि! त्वं तस्यामुत्तरसाधको नव ? तहचो निशम्य राजा तस्य वचः प्रतिपद्य योगिसमन्वितो | निर्णयो रात्रौ वनांतरे ययौ, यतः-एकोऽहमसहायोऽहं । कृशोऽहमपरिखदः ॥ स्वप्नेऽप्येवंविधा For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | चिंता | मृगेंद्रस्य न जायते ॥ १ ॥ एवमुत्तरसाधकत्वेन स स्थापितः, योगिनानापि भो राजेंडास्यां वशाखायां बधस्य शवस्य समानयनं कुरु ? इत्युक्त्वा स दुष्टधीः शवानयनाय महीपालं प्रेषयामास, योगी स्वयं च खदिरदारुनिरमिकुं ज्वलज्ज्वालं कृत्वा ध्यानं कर्तुं प्रवृत्तः, उपस्तस्मिंस्तरौ तं समारुह्य दवरकं खित्वा मृतकं पातयित्वा शीघ्रं वृक्षाद्भूमावुत्तीर्णवांस्तावत्तन्मृतकं पुनर्वृक्षे चतिं वीक्ष्य नृपतिः पुनर्वृदामारूढस्तथैव शवं पातयामास एवं द्वित्रिवारान कृत्वा शवं च पुनरूर्ध्वगतं दृष्ट्वा कष्टं वीक्ष्य नृमिभुजामिवैतालिकः स्मृतः, सोऽपि स्मृतमात्रोपस्थितो मृतकशरीरमाश्रि मेदिनीनायकं प्रति प्राद हे राजन् ! मया कथ्यमानं किंचित्कथानकं श्रूयतां ? राजावग हे शब ! पुरानी कथाममा कथ्यतां ? महीपतीर शबेन पूर्वकथा कथिता. पत्र वेतालपंचविंशतिकाव तार्या, पंचविंशतिकथानकैस्तां निशामतिवाह्य निशांते नृपंप्रति वैतालिकः प्राह यथा - राजन्नयं बी योगी । त्वां बलिं पुरुषोत्तमं ॥ विधाय स साधयिषु - रस्ति कांचनपौरुषं ॥ १ ॥ अतोऽस्य योगिनस्त्वं हि । मा विश्वासं कृथा नृप । दुरात्मायं वली योगी । विद्यतेऽधर्मशेखरः ॥ २ ॥ यतः - मयोपकृतमेतस्य । वक्रस्येति न विश्वसेत् || दत्तदीरोऽपि दुष्टा हि - दुर्जयो दशति डुतं ॥ ३ ॥ For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | एतद्वैतालिकस्योक्तं श्रुत्वा सविस्मयं नृपेन चित्तेऽचिंति हो दुष्टधियः खला मर्त्यजन्म मुधा हारयंति तर्हि पश्याम्यदमयं बली योगी मे किं करिष्यति ? तदानीं समयोचितमहमपि करिष्यामि, मंजूषा यतः - प्रतीतं नैव शोचंति । नविष्यन्नैव चिंतयेत् । वर्तमानेन कालेन । वर्तयंति विचक्षणाः ॥ २१ ॥ १ ॥ एवमुक्त्वा तवं स्कंधे कृत्वा विक्रमार्को योगिराट्पार्श्वे मुमोच शवं समानीतं दृष्ट्वा योगीशो मुदितः प्राह, यहो नृपते ! तवाहं रक्षार्थं शिखाबंधं करोमि, यतो दोमं वितन्वतस्तव विघ्नो न जायते, यतः --- राक्षसव्यंतरप्रेत उतदैत्यादयः पुनः ॥ केऽपि तवापि नो विघ्नं । जवंति कर्तु मत्र हि ॥ १ ॥ गदां यतो विद्या साधका धुरि कुर्वते ॥ ततः समीहितं सर्वे । तेषां जवति निश्चितं ॥ २ ॥ एवमुक्त्वा स दुष्टमानसो योगी महीपतेः शिखाबंधं कर्तुं निखिलां सामग्रीमानयामास, महीशस्य मस्तकोपरि तत्क्षणाविखाबंधं विधाय दुष्टमानसो योगिराट् स्वमान से मुमुदे राजा दध्यावयं पाखी स्फुटं दुष्टो विद्यते मया तथा विधातव्यं यथा मम सुखं भवेत, ततो यावद्योग नृपं वह्निकुंडे दिपति तावद्पोऽमिवेतालं स्मृत्वा सावधानीय चिंतयत्यदो दुरात्मनाननेनेदानीं स्वोदरपू For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandir धर्म- ये किमेवंविधाः पापप्रपंचरचना मंडिताः! श्राहृतिसमये वह्निकुंडे तं योगिनमेव वलिं कृत्वा वि. मंजूषा क्रमार्को राट स्वर्णमयं मर्त्यमसाधयत्, तदैव गांगेयनराधिष्टायकः सुरः प्रत्यदीय राज्ञे तत्पनावं प्रकाश्य तूर्ण तिरोदधे, विक्रमादित्यो राजा तं कनकपुरुषममिकुंमादादाय महता महेन रवेरुदये पु. २१५ यो प्रविवेश, तदा मंत्रिपृष्टो राजा योगिसंगवमशेष वृत्तांतं मंत्रिलोकानां पुरतः कथयामास, मंत्रीश्वरा जगुः परप्राणिनां द्रोहः कृत यात्मन्येव पतति नात्र संशयः, यथा-यात्मनः कुशलाकांदी। परद्रोहं न चिंतयेत् ।। स्थविराय कृतो डोहो । वध्वा एवापतद्यतः॥१॥ यत्र वीरश्रेष्टिस्थ विरामा. तृपुत्रनायकथा वाच्या. अथ विक्रमादित्यदानाधिकारः सूत्रोक्तः कथ्यते, यथा-एकस्मिन दिने वृघ्वादिसूरिशिष्यः सिम्सेनदिवाकरः सर्वज्ञसूनुविरुदं वहन महीतले विजहार, एवं नगरे नगरे ग्रामे ग्रामे जिनोदितं धर्म प्ररूपयन बहून् नव्यान् प्रतिबोधयन् स मह्यां विचरति, एकदात्यां श्रसिघसेनदिवाकरमागवतं गुरुं वहिः क्रीमायै गबन विक्रमार्को निरीक्ष्य पत्रपरीवार्य चेतसा नमश्चक्रे. तदानीं सिम्सेनसूरिदक्षिणं करमुदिप्य धर्मलानं ददौ, तदा राजा प्राह मह्य धर्मलानः कथं दीयते? यूयं केन वंदिताः? सूरिसह नवता सर्वज्ञपुत्रपरीक्षार्थ वयं वंदिताः, यथा-सरिः For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsur Gyanmandir धर्म- प्रोवाच नृपाल | वंदमानाय दीयते ॥ कायेन वंदिता नैव । मनसा वंदिता वयं ॥ १॥ श्रुत्वैतक. र्षितो नृपो-वरुह्य कुंजरात्ततः ॥ वंदित्वांतर्गुरुं स्वर्ण-कोटिं चादापयत्तदा ॥२॥ निर्लोपत्वा त्तदाचार्यो । जगृहे न नृपार्पिता ॥ कथितत्वान्नृपः पश्चात् । स्वर्णकोटिं ललौ न हि ॥ ३ ॥ तदा १२० सूरेरनुझया तघन मंत्रिमुख्यैर्जीर्णोधारे व्ययितं, राजवाहिकायां च लिखितं, तत्स्वरूपं दृष्ट्वा पंडि. तैरुक्तं यथा-धर्मलान इति प्रोक्ते। दूरादचितपाणये ॥ सूरये सिम्सेनाय । ददौ कोटिं नरा. धिपः ॥ १॥ चमत्कृतिकृते मि-नायकस्यान्यदा प्रगे। श्लोकचतुष्टयं कृत्वा । सिघसेनो दि. वाकरः ॥२॥ राझो निकेतनहारे । गत्वा चेति जगौ तदा ॥ जो द्वाःस्थाहं महीशस्य । मिल. नायागतोऽस्मि च ॥ ३ ॥ लिखित्वा पत्रके श्लोक-मेकं हारस्थपाणिना ॥ प्रेषयामास सूरीशो। चुपपार्श्वे विशारदः ॥ ४ ॥ तथाहि-दिदृनिकुरायात-स्तिष्टति हारिवारितः॥ हस्तन्यस्तच. तुःश्लोकः । किंवागबतु गलतु ।। ५ ।। ज्ञात्वा श्लोकार्थम-शो। रंजितो हाःस्थपाणिना ॥ प्रतिश्लोकं पुनः प्रेष-यामास गुरुसन्निधौ ॥ ६॥ तथाहि दीयतां दशलदाणि । शासनानि चतुर्दश ॥ हस्तन्यस्तचतुःश्लोको । यहागातु गवतु ।।७।। For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ११ धर्म- झातश्लोकार्थसूरीशो । गत्वा मध्यगृहं नृपं ।। पूर्वाशास्थितमालोक्य । पुनः श्लोकं पपाठ च ।।७।। मंजूषा अपूर्वेयं धनुर्विद्या । नवता शिदिता कुतः॥ मार्गणौघः समन्येति । गुणो याति दिगंतरं ॥५॥ पूर्वी मुक्त्वा राजा दक्षिणदिग्विजागे स्थितः, पुनरपि सूरिदितीयं श्लोकं पाह-सर्वदा सर्वदोऽसीति । मिथ्या संस्तृयसे बुधैः ।। नारयो लेगिरे पृष्टं । न वदः परयोषितः ॥ १०॥ ततो पश्चिमां स्थिते राझि सूरिस्तृतीयं श्लोकं जगौ-त्वकीर्तिर्जातजाइयेव । चतुरंगोधिमज्जनात् ॥ यातापाय महीनाथ । गता मार्तममंमलं ॥ ११ ॥ ततो नुपे नत्तरायां स्थिते चतुर्थ श्लोकं सूरिः पपाठथाहते तव निःस्वाने । स्फुटितं रिपुहृद्घटैः ।। गलिते तत्प्रियानेत्रे । राजश्चित्रमिदं महत् ।।१।। पुनः पपाठ-सरस्वती स्थिता वके । लक्ष्मीः करसरोरुहे ॥ कार्तिः किं कुपिता राजन् । येन देशांतरं गता ।। १३ ॥ एतत् श्लोकचतुष्टयं श्रुत्वा महीपालो विक्रमार्कश्चेतसि चमत्कृतः सिंहासनाबीचूं समुत्तीर्य नक्त्या नत्वा गुरुं सिम्सेनं जगाद हे महामुने! लसझस्तिवाजिरत्नादिशालितमिदं रा. ज्यं गृहाण? मां चानुग्रहं कुरु ? सरिजंगाद हे राजन् ! मया मातृपित्रादिनिःशेषा लक्ष्मीः पुरा त्य| क्ता, तेन हेतुना मे मनः सदैव लेष्टुकांचनेषु समं वर्तते, यथा-रिपी मित्रे तृणे स्त्रैणे । स्वर्णे For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मंजूषा ২২২ धर्म- ऽश्मनि मणौ मृदि ।। मोक्षे भवे च साधूनां । समं चित्तं सदा नवेत् ॥१॥ भुंजीमहि सदा जो दयं । रथ्यावासे वसीमहि ॥ शयीमहि महीपीते। कुर्वीमहि किमीश्वरैः ॥ ॥ निर्लोनत्वं नृपो वीदय । सूरीशस्य तदा भृशं ॥ जिनधर्मरतः किंचि-द्धभूव न्यायतत्परः ॥ ३॥ एवं राजा विक्र मादित्यस्तस्मिन् कीरकाष्टविनिर्मिते स्वर्णरत्नजटिते हात्रिंशत्पुत्तलिकासंयुक्ते सिंहासने समुपविष्टो राज्यं करोति. अन्यदा श्रीसिम्सेनसूरिः श्रीऋषनदेवजिनालये देवं नंतुं ययौ. तदा तत्र चैत्ये सिम्सेना चार्य वंदितुं श्रावकवर्गः सद्यः समाजगाम, स श्रावकवर्गो देवं गुरुं च नत्वा गुरुणा सह गुरूक्तं चै. त्यवंदनं शृणोति यथा-स मंगलं वो वृषध्वजः क्रिया-ज्जटावलीसंवलितांसमंडलः ॥ यदीयमंगं किल सर्वमंगला-श्रितं प्रमोदाय न कस्य जायते ॥ १॥ नव्यांगभृत्कोकिलपुंडरीकं । दुःकर्मरुग्जेदनपुंडरीकं ।। पद्भ्यां पवित्रीकृतपुंडरीक । नताखिलाखंडलपुंडरीकं ॥२॥ नन्मत्तमोहः दिपपुंडरीकं । बाल्ये कृतार्थीकृतपुंमरीकं ।। शिरस्तुषारामघृतपुंडरीकं । त्वां स्तोति चंचपदपुंडरीके । ॥३॥ अतिस्फारनमस्कारान् । सदर्थसहितांस्तदा ।। कथयित्वेति जावेन । सिम्सेनो गुरुजगी ।। For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा ५५३] धर्म | ॥४॥ नेत्रानंदकरी नवोदधितरी श्रेयस्तरोमंजरी। हर्षोत्कर्षशुनप्रवाहलहरी व्यापलताधमरी ॥ श्रीमधर्ममहानरेंद्रनगरी रागद्विषां जित्वरी । पूजा श्रीजिनपुंगवस्य विहिता क्षेमंकरी देहिनां ॥१॥ ततो 'नमुत्थुणं' इत्यादिस्तुतिनिर्वद्यमानं जिनेश्वरं वीक्ष्य श्रावकवर्गः सूरीशं प्राह हे जगवन्ने वैषैरेतानि शास्त्राणि गुरुसन्निधौ कथं पठितानि? वं श्रावकप्रशंसावाक्यानि श्रुत्वा मुदितमानः सः सिघसेनो गुरुः ‘श्रावस्सहीति' कृत्वा जिनगृहान्नित्योपाश्रये समागतः, कियंति दिनानि च तत्र स्थित्वा ततः पृथिव्यां विचरन् पुनः प्रतिष्ठानपुरे समाययौ, तत्र वृष्वादिसूरिगुरुं नत्वा च तत्र स्थितः. अथैकस्मिन दिने सिघसेनाचार्यो गुरुं वृष्वादिसूरीशं नत्वैवं बनाये, हे नगवन् ! वंदनादिकसूत्राणि प्राकृतानि न शोनंते, अतोऽहं संस्कृतान्येव कुर्वे यदि भवतां रोचते. गुरुः प्राह हे महानाग ! गौतमादिगणेश्वराश्चतुर्दशपूर्वपायोधिपारगा वंदनादिकसूत्राणि संस्कृतानि च कर्तु न जानंतिस्म? तैः संस्कृतानि कथं न कृतानि ? वं किं ततोऽप्यन्यधिको ये नैवं प्रजल्पसि, पुनरेवं गुरुः प्राह हे महानाग! तव पारांचितं पापं जातं, तेन च तव दुर्गतिपातो निश्चितं नविता, त्वया सिधांताशातना कृता, अनेन पापेन च तव संसारे रिब्रमणं नविष्यति. सिठसेनोऽवक स्वामि For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | न् ! मौयान्मयेदृशं जल्पितं नृडिःखसंततिदायकं तेनाधुना मम योग्यं प्रायश्चित्तं विश्रालय ? गुरुराद तवात्यंतं पापं लभं, तीव्रतपश्च गवादृशां दातुं न शक्यते, अतोऽवधूतवेषेण यदि त्वं हा मंजूषा दशादिकां स्थित्वा प्रांते प्रौढं नृपं बोधयित्वा नवीनं तीर्थे च पालयिष्यसि तदा ते पापाच्छुम्नं विष्यति, गुरोरेतद्वाक्यं श्रुत्वा सिद्धसेनो वेपपरावृत्तिं कृत्वा कृतावधूतवेषः स्थाने स्थाने मन मे - दिनीं प्रतिबोधयति, इत्यादि द्वादशवार्षिको विहारो ग्रंथांतरादवसेयः ध्यय प्रस्तुतमेवाद - विक्र मादित्येन राज्ञा विक्रमचरित्रपुत्रस्य बहवः कन्यकाः परिणायिताः कुमारस्तानिः समं दोगुंदक देव श्व वैषयिकं सुखं भेजे. १२४ एवं विक्रमादित्यस्य देवराज इव राज्यं कुर्वतो दिनानि यांतिरम य सिहसेनो दिवाकरो गुरूपदिष्टं प्रायश्चित्तं कुर्वन् दादशवर्षा एयवधूतवेषेण भ्रांत्वा भ्रांखा देशनया नव्यजीवान् प्रतिबोध्य दशवर्षपर्यंते विक्रमार्क नृपं कुयोगतो मिथ्यात्वग्रसित माकर्ण्य तत्प्रतिबोधाय मालवनिर्वृतिं ययौ. तावधूतवेषेण सिद्धसेनो गुरुर्महीपतेः प्रतिबोधायोज्जयिन्यां समायातः तत्र महाकालेश्वरप्रासा - देवा निजौ चरणौ लिंगानिमुखौ कृत्वा सूरीश्वरः सुप्तः तं तथास्थितं वीक्ष्य देवपूजकः प्राह भो For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्म:| महापुरुष त्वमुत्तिष्ट? एवं देवसन्मुखं शयनं नो क्रियते. एवं पुनः पुनः प्रोक्त स यावन्नोत्तिष्ठति मंजूषा तावद्देवार्चको नमीपतेः पार्थ गत्वा जगी, स्वामिन्नकः पुमानवधूतवेषधारक ईश्वरलिंगस्यानिमुख पादौ दत्वा निश्चिंतं सुप्तोऽस्ति. राजा बाषे नो देवार्चक ! स यदि वचनेन न समुत्तिष्टति तदा २२५ कंबादिभिराहत्य त्वया दृरतः कर्तव्यः. सोऽपि तत्र गत्वा वृरिशः कथयामास, तयापि यावता स नोत्तिष्टति तावत्तेन कंबया हतः, तस्य कंबाप्रहारे दत्ते राझोतःपुरं कंबानिस्ताड्यते, अंतःपुरपीमां झात्वा वृमिपतिभृशं दुःखपीमितो महाकालालयेऽभ्येत्य तमवधूतमिति जगाद, हे अवधूत! त्वं म. हेशं स्तुहि? एष स्तुतस्तव मोदं दास्यति, देवस्याशातनां मा विधेहि? एष कुपितस्तव पीडां क रिष्यति, त्वमेनं महादेवं मा कोपय ? तेनोक्तं हे महीपाल ! एष देवो मम कृतां स्तुतिं न सहते, नृपः प्राह एष महादेवः सहिष्यति, गुरुराह हे राजन्नस्य स्तुत्या काचिद्विघ्नं जविष्यति, तदा नवता मनागपि मम दोषो न देयः, राझोक्तं स्तुतिं कुरु ? ततः सिघसेनो गुरुः पद्मासनस्थितो हात्रिंश द्वात्रिंशिकादिभिरिजिनेश्वरमस्तवीत् , परं महावीरजिनेश्वराधिष्टायको देवः कोऽपि नो प्रादुनतः, तदा श्रीसिम्सेनगुरुणा श्रीपार्श्वनाथस्य स्तुतिः समारब्धा 'कल्याणमंदिरमुदारमवद्यनेदीत्यादिः' For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi धर्म-तत्र स्तोत्रे 'क्रोधस्त्वयेति' त्रयोदशं काव्यं मंत्रगर्जितं सुर्यािवध्यधात्तावत्तल्लिंगं विधानवत् , त. मंजपा मध्यात्पार्श्वजिनः प्रकटीवनृव, तत् श्रीपार्श्वविं निर्गतं वीक्ष्य सूस्रािट प्राहायं देवो मदीयां स्तुति. मद्भुतां सहते, राझोक्तं जगवन् कस्त्वं ? किं चेदमद्भुतं दृश्यते ? स ऊचेवधूतोऽहं वृष्वादिनः सूरिमुख्यशिष्यः सिघसेनानिधः केनचित्कारणेन गणाहिर्निर्गतः पृथ्व्यां भ्रमन् गरिदेशेषु च. व्यान प्रतिबोधयन्नस्मिन् पुरे समागतोऽस्मि, एतत् श्रीपार्श्वनायस्य किंवं धरणेद्रादिगीर्वाणसेवितं व. सुधातलानिर्गतं, त्वमेनं देवं मोददायक सेवस्व ? तथा त्वं मां किं नोपलदायसे? येन मया त्वं पूर्व दिनिकरायात इत्यादिश्लोकः स्तुतस्तत्किं विस्मृत ? तां स्तुति श्लोकचतुष्टयमयीं स्मृतिमा. नय? ततः स्मृतिमागतः मित्रसेनाचार्यो गुरुः, तं गुरुं नत्वाग्रे समुपविश्य स धर्म शृणोति, गुरुस्तस्य प्रासादस्य प्रबंधं प्राह, अत्रातिसुकुमालकथा ग्रंथांतराहाच्या. तस्य पुत्रेण महाकालनाम्नेष प्रासादः कारितः, कालक्रमाद् द्विजैरत्र पार्वतीपतेटिंगं स्थापितं, अतो हे राजेंनं देवं जजस्व ? यतः-नीरागोऽसौ जिनो देवो। ददाति पदमव्ययं ॥ सुरासुरनराधीश-पदवीमपि सुंदरां॥१॥ | सर्वज्ञो गतरागादि-दोषस्त्रैलोक्यपूजितः॥ यथास्थितार्थवादी च । देवोऽहन परमेश्वरः ॥२॥ For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा धर्म- महाव्रतधरा धीरा । नैदयमात्रोपजीविनः ॥ सामायिकस्था धर्माप-देशका गुस्खो मताः ॥३॥ परिग्रहारंनममा-स्तारयेयुः कथं परान् ॥ स्वयं दरिद्रो न पर-मीश्वरीकर्तुमीश्वरः ॥ ४ ॥ दुर्गतिप्रपतत्प्राणि-धारणाधर्म नच्यते ॥ संयमादिर्दशविधः । सर्वझोक्तो विमुक्तये ॥ ५॥ इत्यादि सिघसेनगुरूदितं धर्ममाकर्ण्य विक्रमादित्यो राजा जिनधर्मरतो जातः, तेन राझा सिघसेनाचार्यसमीपे श्रावकत्वं प्रपेदे, तस्मिन्महाकालपासादे नृपतिः श्रीपार्श्वजिनेशितुर्विवं स्थापयामास, श्रादरात पूजयामास च. तस्मिन्नेव दिने विक्रमार्को नृपतिस्तस्मिन जिनालये देवपूजाकृते च ग्रामसहस्रं ददौ, हादशव्रतसंयुक्तं सम्यक्त्वं च सला, पुनः सिघसेनो गुरुः प्राह राजन ! जिनः श्रियश्चारुफलं दानमेव प्रोक्तं, श्रेयःसौख्यं यतो नवेत् , यतः-पश्चादत्तं परैर्दत्तं । लन्यते वा न लन्यते ॥ स्वहस्तेन च यहत्तं । लन्यते नात्र संशयः ॥ १॥ मामस्थाः दीयते वित्तं । दीयमानं कदाचन ।। कूपारामग. वादीनां । ददतामेव संपदः ॥२॥ पात्रे धर्मनिबंधनं तदितरे प्रोद्ययाख्यापकं । मित्रे प्रीतिविव. | धुकं रिपुजने वैरापहारदामं ।। मृत्ये नक्तिभरावहं नरपती सन्मानपूजाप्रदं । नट्टादौ च यशस्करं। For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir 1 मंजूषा धर्म | वितरणं न काप्यदो निष्फलं ॥ ३ ॥ वर्षे यावज्जिनाः सर्वे । यथेष्टं दानमन्वदं । ददते स्वर्णरू प्यादि । याचकेन्यो मुखोदितं || ४ || नृणां पृथिवीं सर्वो । कृत्वा सर्वे जिनेश्वराः ॥ दीक्षां लात्वा ततः दीप - कर्माणो यांति निर्वृतिं ॥ ९ ॥ इत्यादि सिद्धसेनोक्तधर्मकथां श्रुत्वा राजा राज्यं पालयन् जैनधर्मे चाराधयति, लोकानां च यथेप्सितं दानं ददाति, जूरिदानेन विक्रमादित्यो राजा श्रीवीरजिनेश्वरसंवत्सरपरावर्ते कृत्वा निजसंवत्सरं चक्रे.. १२ पुनरेकस्मिन् दिने विक्रमादित्यः सिद्धसेनगुरोः पार्श्वे धर्मे श्रोतुं समागात्, सूरिस्तस्मिन् धमोपदेशे शत्रुंजयमाहात्म्यमत्रवीत्, यथा-यः श्रीशत्रुजये तीर्थे । श्रीयुगादिजिनेश्वरं ॥ वंद क्तितस्तस्या-नंतं पुण्यं प्रजायते ॥ १ ॥ शत्रुंजये कोटिगुणं । स्वभावस्पर्शने मतं ॥ मनोवचनकायानां । शुद्ध्यानंतगुणं गवेत् ॥ २ ॥ एकैकस्मिन पदे दत्ते । शत्रुंजय गिरिप्रति ॥ नवकोटिसदस्रेन्यः । पातकेन्यः प्रमुच्यते ॥ ३ ॥ वज्रलेपायितैः पापै – जैतुरत्यंत दुःखनाम् । तावद्यावन्न सि हाद्रि - मधिरुह्य जिनं नमेत् ॥ ४ ॥ मयूरसर्पसिंहाद्या । हिंसा व्यप्यत्र पर्वते । सिद्धाः सिद्ध्यंति सेत्स्यति । प्राणिनो जिनदर्शनात् ॥ ९ ॥ तेषां जन्म च वित्तं च । जीवितं सार्थकं च ये । सि For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | क्षेत्राचलं यांति । परेषां व्यर्थमेव तत् || ६ || तीर्थानामुत्तमं तीर्थे । नगानामुत्तमो नगः ॥ से मंजूषा त्राणामुत्तमं क्षेत्रं । सिकादिः श्रोजिनैर्मतः ॥ १ ॥ इत्यादि पुराणेऽप्युक्तं ष्टषष्टिषु तीर्थेषु । यावाया यत्फलं जवेत् ॥ व्यादिनायस्य देवस्य । स्मरणेनापि तद्भवेत् ॥ ८ ॥ स्पृष्ट्वा शत्रुंजयंती २२५ । नत्वा रैवतकाचलं । स्नात्वा गजपदे कुंडे । पुनर्जन्म न विद्यते || ७ || पव्योपमसहस्रं तु । ध्यानामनिग्रहात || दुःकर्म दीयते मार्गे । सागरोपमसंचितं ॥ १० ॥ यस्मिन् शत्रुंजये तीर्थे । सिसौख्यप्रदे सदा || पुंडरीकादयोऽनेके । सिहा गणभृतः पुरा ॥ ११ ॥ यतः - चित्तस्स पु· सिमाए | समणाणं पंचकोपिखिरिन || सिद्धिगन पुंडरिन । जयन तं पुंडरीयति ॥ १२ ॥ जहाच जसाई - सगरंता रिसहवंसजनरिंदा || सिद्धिं गया व्यसंखा । जयन तं पुंमरीयति ॥ || १३ || जहिं रामाई तिकोमी । इगनवर नारया य मुलिका || जाया न सिकिराया | जयन तं पुंडरीयति ॥ १४ ॥ एवं गुरूपदिष्टं श्रीशतुंजयमाहात्म्यं श्रुत्वा विक्रमादित्यः प्रोवाच हे जगवन् ! जवदंतिके धर्मः श्रुतः, यधुना शत्रुंजयतीर्थ नंतुं मे मनोरथो वर्तते. गुरुणोक्तं राजन् धर्मे मा प्रमादी, श्रीगुर्वादे For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | शमासाद्य विक्रमादित्यः श्रीसंघ मेलयामास स्थाने स्थाने कुंकुमपत्रिकां प्रेष्य सर्वत्र च ज्ञापया मास. तेन संवेन सार्धे श्री सिद्धसेनादिपंचशतसूरीशा ग्रंथांतरापेक्षया च पंचसहस्रसूरीशाः सत्कि मंजूषा याकलाप कुशला जिनेश्वरं नंतुं चेलुः एकोनसप्ततिशतं हेमदेवालयाचेलुः, शतत्रयमिता जनम२३० नोहरा रूप्यदेवालयाचेसुः, पंचशतमिता दंतमया देवालयाचेलुः, अष्टादशशत काष्टमया देवालया. चेलुः, एका कोटिदादयं नवशतानि स्थानां, अष्टादशलक्षाणि वाजिनां षट्सहस्राणि हस्तिनां च सह चेदुः तथा - वेसरोष्ट्र वृषादीनां । मनुष्याणां च योषितां ॥ विक्रमादित्य नृपाल - संघसं ख्या न विद्यते || १ || देवालयपताकास्थ - किंकिणीरुचिरकणाः || रेपुराहयितुं सर्व – देशसंघजनानिव ॥ २ ॥ पीनस्कंधाः सदाकारा । नानानृषणभूषिताः । वहति वृषणा देवा-लयान् कुं. जरगामिनः || ३ || दिव्यरूपधराश्चारु- भूषणा हरिणेक्षणाः ॥ चतुःकोपस्थिता देवा-लये चामरपाणयः || ४ || गायंत्यो जिननाथस्य । गीतानि मधुरध्वनि ॥ लीलया चालयंतिस्म । चामराणि मनोहराः || ९ || एवं मार्गे चलन ग्रामे ग्रामे स्नात्रपूजाध्वजादिनिः प्रजावनां च कुर्वन् विक्र मादित्यः शत्रुंजयोपांते ययौ तवानर्गलं दानं ददन् जिनं नंतुं श्रीशत्रुंजयं पर्वतमारुरोह. तत्र स्ना For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandir धर्म- पूजाध्वजारोपणादि सर्व कार्य कृत्वा स स्तुति चक्रे, यथा-सुरासुरमहीनाथ-मौलिमालानतकमंजूषा मं ।। श्रीशत्रुजयकोटीर-मणिं श्रीषनं स्तुवे ॥ १॥ विनो त्वत्पदराजीवं । ये सेवंते जनाः स. दा ।। सुरासुरनृपश्रेणि-नजते तान सुनक्तितः ॥२॥ | इत्यादि जिनस्तुतिं कृत्वा हृष्टमानसोऽसौ यावता प्रासादं विलोकयति तावत्कुत्रापि किंचित्तं प्रासादं पतितं दृष्ट्वा नृपतिश्चिंतयति यदहं शत्रुजयोछारं करोमि. तावता श्रीसिम्सेनस रिणोक्तं राजन ! श्रीजिननायकैर्नव्यप्रासादकारापणादुघारे हिगुणं पुण्यं प्रोक्तं, यतः-प्रासादोछारकरणे । रिपुण्यं निगद्यते ॥ नकारान्न परं पुण्यं । विद्यते जिनशासने ॥ १॥ पुरात्र पर्वते चके । प्रा. सादं जस्तो नृपः ।। श्रीनाभेयजिनेशस्य । मणिस्वर्णमयं महत ॥५॥ अस्मिन्नेव महातीर्थे । प्रा. सादमृषनप्रगोः ।। कारयामास सगर-चक्रवर्ती द्वितीयकः ॥ ३॥ यतः-मणिरुप्पकणयपमिमं । जब रिसहचेश्यं नरहविदियं ॥ सदुवास जिणाययणं । सो विमलगिरी जयन तिवं ॥४॥ कयजिणपमिमुछारा । पांडवा जब वीसकोमीजुया || मुत्तिनिलयंमि पत्ता । तं सित्तुंजयमहातिवं ॥५॥ अस्संखा नकारा । असंखपडिमा चेश्या असंखा ।। जहिं जाया जयन तं । सिरिसतुं For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir मंजूषा धर्म- जयमहाति ॥ ६॥ पूर्व बहुजिवाश-महेभ्यश्च वनावतः ॥ प्रासादाः कारिता अस्मिं-स्तीर्थ न. रिधनव्ययात् ।। 3 ॥ एवं गुरूपदिष्टं श्रीशत्रुजयोछारमहिमानं श्रुत्वा विक्रमादित्यो राजा सारकीरकाष्टमयं महत्प्रासादोघारं कारयामास. ततः श्रीविक्रमादित्यः शत्रुजयाचलन क्रमेण वतगिरौ श्री. नेमिनाथं नत्वा तत्रापि पूजास्नात्रध्वजारोपणोछारादि सर्व तीर्थकार्य कृत्वा जिनस्तुति करोतिस्म. अत्र श्रीनेमिनायस्तवनं वाच्यं. एवं इयोस्तीर्थयोस्तदा यात्रां कृत्वा प्रत्यावृत्तो गृहानिमुखं समागबन्मार्गे यथेष्टं याचकेन्यो दानं वितरन् स महामहेनावंती पुरी समागात्. तदिनादारभ्य श्रीसिक. सेनगुरोः पार्श्व प्रत्यहं धर्मकदां शृण्वन् विक्रमादित्यो राजा धर्मकार्येण मनुजजन्म सफलीकरोतिस्म. साहसिकाग्रणी राजा विक्रमार्को न्यायमार्गेण पृथ्वीं पालयन्नत्यंत दानधर्मतत्परो बनव. कृपावा. नस पालश्च दीनानाथेभ्यो दीनारसहस्रादि दापयामास. एकस्मिन् दिने स कोशाध्यदं समाकार्योवाच. जो कोशायद ! त्वयेवं प्रदातव्यं, तथाहिथार्त दर्शनमागते दशशती संनाषिते चायुतं । यहाचा व हसेऽहमाशु भवता लदोऽम्य विश्राएयतां ॥ निष्काणां परितोषते मम पुनः कोटि ममाझा परा। कोशाधीश सदेति विक्रमनृपश्चके For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १३३ धर्मः तदानी स्थिति ॥ १ ॥ मंडितो विक्रमार्केण । दानपुण्योत्सवस्तदा । निमंत्रिता जना एयु-रि। मंजूषा शः स्वस्वदेशतः ॥५॥ राझा तस्मिन समयेऽष्टादश प्रजा राजकररहिताः कृताः. तत् श्रुत्वा तुष्टोब्धिदेवो भट्टं प्रत्याह नो नट्ट ! इदं रत्नचतुष्कं गृहाण? अस्मन्मित्राय विक्रमार्काय च दातव्यं, एतेषां रत्नानां प्रनावश्च कथनीयः, यथा-आद्यं वित्तौघदं ज्ञेयं । द्वितीयं प्रोज्यदं तथा ।। तृतीय सैन्यदं तुर्य । सर्व ऋषणदायकं ।। १॥ तान्यादाय विप्रो नृपांतिके गतः, नृपं च पाह, राजेंद्र ! ए. तानि चत्वार्यवि रत्नान्यधिदेवेन प्रेषितानि तव कीर्ति श्रुत्वा तुष्टेन. ततस्तेषां महिमानमुक्त्वा स तानि राझः करे ददौ. राजा प्राह जो विप्र! यत्तव रोचते तदेकं रत्नं वं गृहाण? विप्रः प्राह गृ. हे गत्वा खं कुटुंबं पृष्ट्वा याचिष्ये. राझोक्तं त्वं स्वगृहे याहि ? स गतो गृहे, स्वकुटुंबाग्रे च तेन सर्व प्रोक्तं, तदा कुटुंबेनोक्तं यथा-पुत्रः सैन्यदायकं मणिं ययाचे, नार्या जोज्यदायक. स्नषा ऋषणदायकं, विप्रश्च द्रव्यदायकं ययाचे, एवं तेषां चतुर्णी कलहो लमः, विप्रेणागत्य राझोऽग्रे प्रो. तं, तुष्टेन राझा तानि चत्वार्यवि रत्नानि तेषां प्रदत्तानि. एवं श्रीविक्रमादित्योर्थिन्यो दानं दद| द्विख्यातोऽनुत्. विक्रमादित्यस्य राज्ञः शतवर्षाते पूर्णप्रायपुण्यऽन्यदा कि मादित्यस्य शव प्रतिष्ठा For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म मंजूषा २३४ नपुरे चतुरंगसेनासमन्वितो विद्यामंत्रलिष्टः शालिवाहननामा राजा प्रकटीव नूव, स एकदा समा । गत्य विक्रमार्कस्य कतिचिद् ग्रामान हत्व। पुनर्निज नगरं जगाम, एतत्स्वरूपं वीदय नट्टमात्रो में त्री जगी, हे स्वामिन् ! शालिवाहन नृपतिनवतो ग्रामान हत्वा याति, एतत्सुंदरं न दृश्यते, अतः कटक कृत्वा तत्र गम्यते. तं च वशीकृत्य सेवकी क्रियते. सति सामर्थ्य न्यपरान को मर्त्यः सहते, यतः-न्यकारं सहते सिंहो-ऽन्येषां नैव कदाचन ॥ परानवं सहंते तु । शृगालाः कातराशयाः ॥ १॥ नृपः प्राह नो मंत्रीश! त्वया सत्यं प्रोक्तं, परं भूभुज नपायानां चतुष्केण कार्य कुर्वति, यदि साम्ना कार्य सिध्यति तर्हि किं क्रियते दाना, दाना यदि कार्य सिध्येत तदा नेदेन, यदा ने. देन कार्य सिध्येत तदा दंडेन किं क्रियते ? पुनर्मत्री नट्टमात्रो जगौ स्वामिस्तार्हे तत्र दूनः प्रथम प्रेष्यते, ततः शालिवाहनो यदा दूतवचनं न मन्यते तदा तं विजेतुमुपक्रमः क्रियते. एवं विमृश्य महीशेन रिपुंप्रति प्रेषितो दृतः प्रतिष्टानपुरे शालिवाहनसंसदि गत्वा विक्रमार्क नृपोदितमिति जगाद, हे शालिवाहन नृपते ! त्वयैतहरं न कृतं, यत्त्वया विक्रमार्कस्य ग्रामा नमाः, अथ तत्रागत्य तस्य नृपस्य सांप्रतं मिलित्वा वापराधं दम्यतां ? अन्यथा सांप्रतं त्वां विजेतुं वि. For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | क्रमादित्यो राट् समेष्यति दृतस्यैतद्वाक्यं श्रुत्वा शालिवाहनो राजा भृकुटीं कृत्वा बजाने, जो दूत ! नवतः स्वाम्यागच्छतु, यहमपि सैन्यसमेतो विक्रमार्केण सह युद्धाय समेष्यामि त्वं यादि स्वस्थानं? मंजूषा दुतत्वादवध्योऽसीति मुक्तः, ततो दृतो विक्रमार्कनृपोपांते गत्वा शालिवाहन वाचिकं सर्व समाचख्यौ २३५ | राजन्नेष तवाज्ञां न मन्यते, जवता सह युद्धाय च सज्जो जातः, यय यत्कर्तव्यं तत्कुरुष्व ? दूतोश्रुत्वा कुपितो विक्रमादित्यः सैन्यं सज्जीकृत्य सेवकेन्यो नृयसीं लक्ष्मीं मार्गे ददानः शालिवा दनं विजेतुं प्रतिष्टान पुरंप्रत्यचालीत्, शालिवाहनोऽपि सैन्यसमेतः सन्मुखमागात्, ततस्ते द्वे पि सैन्ये मिलिते, ततस्तयोः परस्परं संग्रामो बनृव, यथा- प्रनेकमत्तमातंग - वाजिवीरविराजितं ॥ यंतरा मिलितं सैन्यं । इयोमिनुजोस्तदा ॥ १ ॥ रथी च रथिना सार्धं । सादी च सादिना सह पदिकाः पदिकैः सार्धं । निषादिनो निपादिनिः ॥ २ ॥ खङ्गी च खजिना सार्धं । कुंती च कुंतिना सह ॥ वर्मिता दर्मितैः सार्धं । तृणी च तृणिना सह ॥ ३ ॥ शाक्तीकेनाथ शाक्तीकः । पत्री च पत्रिणा समं ॥ वाणिको वाणिना सार्व | दांमिकेन च दांभिकः ॥ ४ ॥ इत्यादि तयोर्द्वयोर्बलयोर्चाढं दारुणः संग्रामो वज्रव, यं दृष्टुं स्वर्गतो देवा अपि समागमन. एवं तयोर्द्दयोः सैन्ययोर्युद्ध | For Private And Personal Use Only. Page #237 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandit ५३६ धर्म- जायमाने पुण्यदायादायुष्यदायाच विक्रमार्कवदसि शालिवाहनेन राझा मुक्तस्तीणो बाणो लमः, । मंजपा यतः-कचिदीणानादः क्वचिदपि च हाहेति रुदितं । कचिद्विद्गोष्टिः कचिदपि सुरामत्तकलहः ॥ कचिम्या रामा कचिदपि च जराजर्जरवपुर्न जाने संसारः किममृतमयः किं विषमयः ॥१॥ कुमुदवनमपथि श्रीमदंभोजखमं । त्यजति मुदमुकः प्रीतिमांश्चक्रवाकः ॥ नदयमहिमरश्मिर्याति शीतांशुरस्तं । हतविधिललितानां ही विचित्रो विपाकः ॥२॥ तदानी चमूमध्ये हाहाकारो जज्ञे, यहो विधिना किमकार्य कृतं यदीदशा राजान एवं पीडयंते, तावद्भट्टमात्रादयो मंत्रिमुख्याः प्रोचुः, स्वामि.र्तिध्यानं न कर्तव्यं, यतो दुर्ध्यानेन जीवाः कुगति खन्नते, ततः श्री विक्रमादित्यः शुनध्यानपरायणः पंचनमस्कारं ध्यायन संस्थितस्तदैव स्वर्गसुखं प्राप, यतः तावचंद्रवलं ततो ग्रहवलं ताराबलं भृवतं । मुद्रामंडलमंत्रतंत्रमहिमा तावत्कृतं पौरुषं ॥ तावत् सिध्यति वांचितार्थमखिलं तावज्जनः सङानो । यावत्पुण्यमिदं नृणां विजयते पुण्यदये दीयते॥ ॥१॥ यस्मिन् देशे यदा काले । यन्मुहूर्ते च यद्दिने । हानिर्व्यिशोलान-स्तत्तथा न तद. | न्यथा ॥ ॥ अहो विरोधो दुःखकारणं! तस्मात्कारणाविरोधो न कर्तव्यः. अय विक्रमचरित्रो For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १३७ धर्मः द्वितीयवासरे प्रजातसमये शालिवाहनेन समं रणं कर्तु प्रवृत्तः, श्रीविक्रमचरित्रेण शालिवाहनो र । णे नमः, ततस्तस्य सैनिकाश्च प्रतिदिशं नष्टाः, ततः शालिवाहनो राम विक्रमादित्यपुत्रेण विक्रममंजूषा चरित्रेण सह मेलं कृत्वा नत्वा च स्वे नगरे प्रतिष्टानपुरे समागात, श्रीविक्रमचरित्रो लब्धजयो निजपुर्यामवंत्यां समागतः, परं विक्रमचरित्रः पितुर्मरणजं दुःखं हृदयान्न मुमोच. अय सिझसेनो गुरुस्तत्रागत्य शोकबिदे विक्रमार्कसुतंप्रत्येवमुपदेशं ददौ, यथा-धर्मशोकनयाहार-निडाकामकलिक्रुधः ॥ यावन्मात्रा विधीयते । तावन्मात्रा नवंयमी ॥१॥ तिबयरा गणहारी। सुरवणो चक्किकेसवा रामा ॥ अवहरिया हयविहीणा । अवरजीवाण का वत्ता ॥२॥ वज्रकायशरीराणामहतां यदनित्यता ।। कदलीगर्नसारेषु । का कथा शेषजंतुषु ॥३॥ अहो राजन् ! येन शत्रुजया. दितीर्थषु यात्रा कृता, येनाने के प्रासादाः कारिताः, येन पृथ्व्यनृणीकृता, तस्य शोकः कथं नवेत् ? तथा-भुक्त्वा स्वर्गसुख च्युत्वा । ततो विक्रमनानुमान ।। स्तोकैरेव भवैर्मोद-सौख्यमादर्शयिष्यति ॥ १॥ इत्यादि गुरोर्वाक्यं श्रुत्वा विक्रमचस्त्रिो विक्रमादित्यपुत्रो हुतं शोकं मुक्त्वा पितुर्म | त्युकृत्यं व्यधात्, ततः सुमुहूर्ते सुदिवसे सुलमयोगे विक्रमादित्यपुत्रस्य विक्रमचरित्रस्य मंत्रिजी रा. For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म - ज्यं दत्तं यावता तं नृपं तस्मिन् सिंहासने मंत्रियो न्यसंति, तावत्सिंहासनस्था द्वात्रिंशत्पुत्रिका दि मंजूषा व्यानुजावतः प्रोचुः, जो जो मंत्रिमुख्या यस्मिन् विक्रमादित्यसिंहासनेऽस्योपवेशने योग्यता ना स्ति, यो विक्रमादित्यतुल्यो दानेन शीलेन च जवति सोऽस्मिन् विष्टरे समुपविशति मंत्रिनिरुक्तं २३० | तस्य सिंहासनस्य का गतिः ? ताः प्रोचुरधुना विष्टरं स्थापयतु ततो मंत्रिभिः तत्सिंहासनं मौ स्थापितं, विक्रमचरित्रच राज्यं करोति. टाईपदाणमुदरक विपण ' इति गाथार्थो निरूपि तः श्वं श्रीविक्रमादित्यो । दत्वा दानं मनोहरं । बभूव उवि विख्यातो । वर्णितो कविकोटिनिः ॥ १ ॥ इति श्रीविक्रमादित्यदानकथानकं समाप्तं ॥ यथ सांवत्सरिकमहादानमाह ॥ मूलम् ॥ - तिपलोपबंधवेहिं । तष्नवचरिमेहिं जिणवरिं देहिं ॥ कयकिचेहिंवि दिन्नं । संवचरियं मदादाणं || १६ || व्याख्या त्रैलोक्यबांधवैः, 'तष्नवचरिमेहिं ' स एवं नववरमो ये षां ते तवचरमा स्तैर्जिनवरेंदैस्तीर्थकृद्भिः पुनः कीदृशैः ? कृतकृत्यैरपि, मुक्तिगमनाद्यवधारणात, कृ. तं निष्पन्नं कृत्यं येषां ते तथा तैः, 'दिनं दत्तं सांवत्सरिक वार्षिकं 'महादाणं ' महादानं, त. स्य दानस्य सर्वोत्कृष्टत्वात् यतः - एगा हिराकोमी । यठेवणगा सयसहस्सा || सूरोदयमाई - For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्मयं । दिजा पायरासानु || १ || वरह वरं वरद वरं । इह घोसिज्ज महंतसद्देणं ॥ पुरतिय मंजूषा चकचचर-रचाराय पहाईसु ॥ २ ॥ जो जं वरे तं तस्स । दिज्ज हेमव माईयं । विप्ररंति तब ति सा । सक्काएसेल सपि || ३ || तिन्नेव य कोडीसया । अासिद्धं च हुंति कोडीन ॥ यसियं च सयसदस्सा | एवं संवछरे दिनं ॥ ४ ॥ एतद्दानं सर्वैरपि जिनैर्दत्तमिति गाथार्थः ॥ ।। १६ ।। स्यामवसर्पिण्यां प्रथमं प्रासुकदानदातारमुपदर्शयति- २३० || मूलम् ॥ - सिरिसेस कुमारो । निस्से प्रससामिल कह न होइ || फायदा लपवाहो । जे ॥ १७ ॥ व्याख्या - श्रीश्रेयांस कुमारः श्री ऋषभदेवस्वामिपुलबाहुबलिस्त पौः, ' निस्सेयससामित्ति ' निःश्रेयसस्वामिकः, व्यर्थान्मोक्षगतिगंता कथं न भवति ? यपि तुवत्येव, 'फायत्ति' प्रासुकदानप्रवादः, ' पयासित्ति ' प्रकाशितो येन श्रेयांसेन 'नरहम्मित्ति ' जरतक्षेत्रे, इति गाथार्थः ।। १७ ।। व्यासार्थस्तु कथानकादवधार्थस्तच्चेदं - कुरुजनपदे गजपुरनगरे ऋषभदेवपुत्रो बाहुबलिः, तत्पुत्रः सोमप्रनः, तत्पुत्रः श्रेयांसः, स च पित्रा युवराजपदे स्थापितः तेन श्रेयांसेन स्वने मेरुपर्वतः श्यामवर्णो दृष्टः, ततो मया सोऽमृतक For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandini धर्म-खशेनाभिषिक्तोऽतीव शोनितवान. तत्रैव सुवछिश्रेष्टिना वमो दृष्टः, सूर्यमंडलात स्रस्तं किरणसह. मंजूषा स्रं श्रेयांसेन तत्र पुनर्यो जितं, तेनाधिकतरं स च संपूर्णो जातः, राझापि पुनस्तत्र स्वप्नो लब्धः, यथा कश्चिदेको महान् पुरुषो महता रिपुबलेन सह युद्धं कुर्वाणः श्रेयांससहायाऊयी जातः, एजे २४० त्रयोऽपि प्रातरंतःसन्नं संतुय परस्परं निजं निजं स्वप्नं निवेदयंतिस्म, न पुनस्ते जानंति किं नवि. ष्यतीति. तदानीं राझोक्तं श्रेयांस कुमारस्य कोऽपि महान लाजो जविष्यतीति निर्णाय विसर्जितायां पर्षदि श्रेयांसोऽपि वनवने गत्वा गवाक्षे यावदुपविष्टोऽवलोकते, तावत स्वामीन किंचिल्लातीति जनोत्कलिकाकोलाहलमाकोडितः, स्वामिनं प्रविशंतं प्रेक्षमाणश्चिंतयति, मया कापीदृशं नेपथ्यं दृष्टपूर्व यादृशं मे पितामहस्येति जातिमस्मार्षीत् , अहोऽहं जगवतः पूर्वनवे सारथिस्तेन समं ती. र्थकरसमीपे प्रव्रज्यामाप्तवान् , तत्र वज्रसेनेन तीर्थकृता कथितमासीधदयं वज्रनानो नरतक्षेत्रे प्रथः मस्तीर्थकृतावीति, स एष नगवान्. तदानोमेव तस्यैको मनुष्यः प्रधानेकुरसकुंनेन सहागत आसी. त्, तमेवेक्षुरसकुंजमादायोपस्थितः श्रेयांसो जाति भगवन् ! गृहाण योग्यामिमामोक्षुरसभिदां? प्रसारय पाणिं ? निस्तास्य च मामिति, कल्पते ति कृत्वा स्वामिनापि पाणी प्रसारितो, निःसृष्टश्च For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा २४१ धर्म | तेन सर्वोऽपि रसः, न चात्र बिंदुरप्यधः दरति, किंतुपरि शिखा परिवर्धते यतः - माइज्ज घरसदस्सं । हवा मायंति सागरा सवे । जस्सेच्यारिसलडी । सो पाणिपमिग्गही होइ ॥ १ ॥ व्यव कविघटना - स्वाम्याह दक्षिणं हस्तं । कथं निदां न खासि भोः ॥ स प्राह दातृहस्तस्या -धो वामि कथं यतः ॥ १ ॥ पूजाजोजनदान शांतिक कलापाणिग्रहस्थापना - चोदप्रेक्षणहस्तकार्पणमुखव्यापारवत्वहं ॥ इत्युक्त्वा दक्षिणे करे स्थिते वामो ब्रूते - वामोऽहं रणसंमुखांक गणना वा मांगशय्यादिद । द्यूतादिव्यसनी त्वसौ स तु जगौ चोदोऽस्मि न त्वं शुचिः ॥ २ ॥ ततः - रा ज्य श्रीवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः । संतुष्टोऽस्मि गृहाण दानमधुना तन्वन् दयां दानि षु । इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतोऽकारय — प्रत्यप्रेक्षुरसेन पूर्णमृषनः पायात्स वः श्री. जिनः ॥ ३ ॥ श्रेयांसस्य दानावसरे यजातं तन्निशम्यतां - नेत्रांबुधारा वाग्दुग्ध - धारा धारा रसस्य च । स्पर्धया वर्धयामासुः । श्रीधर्मडुं तदाशये ॥४॥ ततस्तेन भगवान् सांवत्सरिकतपःपारणं कृतवान्, तत्र पंच दिव्यानि प्रादुर्द्धतानि तद्यथा - वसुधाराष्टिः १, चेलोत्क्षेपः २, व्योम्नि देवदुंदुनिः ३, गंधोदककुसुमवृष्टिः ४, व्याकाशेऽहो दानमिति घो For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- षणं चेति. ५. तत्र वसुधाराप्रमाणं यथा-घतेरसकोडी । नकोसा तब हो वसुहारा ॥ य. मंजूषा छतेरसलका । जहन्निया हो वसुहारा ॥१॥ ततो देवसन्निपातं दृष्ट्वा राजप्रमुखोऽखिलोऽपि लोकस्ते च तापसाः श्रेयांसन्नवनमुपागताः, तान श्रेयांसः प्रतिपादयति यथा, जो जनाः! समतिलिप्सयैवं निदा प्रदीयते. लोकः पृथति कथं भवता झातं? यत्स्वामिन एवं निदा प्रदीयते. सो. ऽवक् जातिस्मृत्या, मम तु स्वामिना सहाष्टनवसंबंधः पूर्वमासीत् , कौतुकाज्जनः पृडति, के तेऽष्टौ जवाः ? श्रेयांस अाह यदा स्वामीशाने ललितांगनामा देवस्तदानीमहं स्वयंप्रनानाम्नी तस्य देव्यः नवं १. ततः पूर्व विदेहे पुष्कलावती विजये लोहार्गले नगरे नगवान वज्रजंघस्तदानीमहं श्रीमती जार्यानवं १. तत नत्तरकुरौ भगवान युगलिकोऽहं च युगलिन्यजवं ३. ततः सौधर्मे दावपि मित्र देवौ जातौ ४. ततो जगवानपर विदेहे वैद्यपुत्रः, अहं च तदा जीर्णश्रेष्टिपुत्रः केशवनामा मित्रम नवं ए. तत यावामच्युतकल्पे देवौ जातौ ६. ततः पुमरीकियां नगवान् वज्रनानराडहं च सारथ्यनवं 9. ततः सर्वार्थसिधिविमाने स्वामिना सहाहं देवो जातः ७. श्द पुनरहं जगवतः प्रपौत्र | शत. तेषां च स्वप्नानामिदं फलं यद्भगवता निदा दत्तेति. For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म मंजूषा एवं च श्रुत्वा सर्वोऽपि जनः साधुन्यः प्राशुकदानं ददाति यतः - भुवणं जसे जयवं । र से नवणं धणे पहिलो || थापा निरुमसुरके । सुपत्तदाणं महग्घविधं ॥ १ ॥ रिसहेससमं पत्तं । निखऊं इख्खुरससमं दाणं ॥ सेससमो जावो। दविज्ज जर मग्गिां हुका ॥ २ ॥ २४३ इत्यादि वचोरिजिनंद्य सर्वोऽपि जनः स्वस्थानं गतः श्रेयांसोऽपि यत्र स्थितो भगवान् प्रतिला जितस्तत्स्थानस्य पादैराक्रमणं मा जवत्विति भक्त्या रत्नपीठं कारयित्वोजय ध्यं पूजयति, विशेषतः प्रातःकाले पूजयित्वैव भुंक्ते. लोको पृच्छति किमेतकं ? श्रेयांस याद घ्यादिकरमंडलकं. तो लोनापि यत्र यत्र जगवान् स्थितस्तत्र तत्र पीठं कृतं. कालेन तस्यादित्यपीठ इति संज्ञा जाता. एवं श्री श्रेयांसेन नरतक्षेत्रे प्राशुकदानप्रवाहः प्रकाशित इति एवं श्रेयांसंतो दानं । प्रवृत्तं प्राशुकं पुरा ॥ यस्मिन् नरनागे । देयं जो जविका मुदा ॥ १ ॥ इति श्रीश्रेयांसकथानकं समाप्तं ॥ जिनवरेभ्यः प्राशुकदानफलमाद || मूलम् || - क सा न पसंसिकाइ | चंदनवाला जिदिदाणेणं || बम्मासितवत वि | विवि जी वीरजिणो || १८ || व्याख्या - सा चंदनबालानाम्नी दधिवाहनपुत्री जिनेंद्रदाने For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandir मंजूषा धर्मः | न कथं न प्रशस्यते ? अपितु प्रशस्यते एव, सा का? यथा श्रीवीरजिनो 'निवविनंति' निर्वा. पितः शीतलीकृतः कुल्माषदानेन. कथं नुतो वीरजिनः? 'छम्मासिथत्ति' पंचदिनोनषाएमासिक तपसा तप्त इति गाथार्थः. व्यासार्थस्तु कथानकादवसेयः, तच्चेदं২৪৪ खामी श्रीवीरो दीदादिनादात्य द्वादशे वर्षे मद्यां विहरन कौशांबी नगरी समाययौ. तस्यां नगर्या परानीकनयंकरः शतानीको नाम राजास्ति, तद्राझी चेटकोशिदुहिता मृगावतीनाम्न्यस्ति. सा परमश्राविका जिनाझापालनतत्परा च वर्तते. तस्य राज्ञः सुगुप्तनामा सचिवः, तस्य प्रिया सु. नंदा, सा मृगावतीराझ्याः सखो श्राविका च वर्तते. तस्यां नगर्या धनावहनामा श्रेष्टी, मूतिनानी च तस्य प्रियास्ति. तत्र स्वामी पौषमासबहुलपदातिपदिने दुराचार दुर्ग्रहं चानिग्रहं जग्राह. ययाकाचित्राजकन्यकाष्टमपारणे १ अयोनिगडवांघियुगला २ मुंडितमस्तका ३ रुदंती । प्रेष्यतां ग. ताए देहव्यंतःस्थितेकपादा ६ वहिदिप्तहितीयपादा ७ निवृत्तेषु सर्वभिदाचरेषु सूर्पकोणके स्थि तान् ए कुटमाषान् १० यदि प्रदास्यति तदाहं पारणं करिष्ये, नान्यथेत्यनिग्रहं कृत्वा प्रतिदिनमु. | चावचेषु गेहेषु भिदार्थ परित्रमति, अन्निग्रवशाच लोकैर्दीयमानां निदान गृह्णाति, पौराश्च ता. For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्वर धर्मः | म्यति. अनाप्तनिदः स्वाम्येवं दाविंशतिपरीषदान सहमानश्चतुरो मासांश्चतुःप्रहरानिव निर्गमयामा. जा स. स्वाम्येकदा जिदार्थ भ्रमन् सुगुप्तामात्यवेश्मनि विवेश. श्रेष्टीपत्नी नंदानाम्नी प्रवरानंदपूरिता प्रवरासनात् समुदाय वाम्यग्रे कल्पनीयनोज्यानि पुरो मुक्त्वा न्यमंत्रयत्, स्वामिन् शुधां निदा. मिमां गृहाण ? स्वाम्यनिग्रहवशात्तान्यनादाय तद्गृहान्निर्ययो, धिगरे मंदनाग्यास्मि, न पूर्णो मे मनोरथः, इति खेदमापन्नां मंदमानसां नंदां दृष्ट्वा तस्या दास्य ऊचुः, हे स्वामिनि ! देवार्यो न. गवाने दिने दिनेऽनात्तनिदाः प्रत्यहं निर्याति, न त्वथैव निर्गतः. एवमाकर्ण्य सा नंदैवमचिंतयः त्, स्वामिना निश्चयेन कश्चिदन्निग्रहो गृहीतः. स्वामिनोनिग्रहः कथं ज्ञेय इति चिंतया सा नंदा निरानंदा सुगुप्तमंत्रिणा ददृशे. पृष्टं मंत्रिणा, जो सुंदरि! त्वं किं निरानंदाद्य दृश्यसे? किं ते दुःखस्य कारणं? तयोक्तं वीरो अगवान् भिदार्थी अनात्तनिदाः प्रत्यहमायाति याति च, तन्नूनं तेन कश्चिदनिग्रहः कृतो विद्यते, स कथं झास्यत इति मम मनसि चिंता वर्तते. सुगुप्तो जगाद हे प्रि. ये! प्रातस्तथा यतिष्ये यथा जगातुरनिग्रहो शास्यते. एवं तयोर्वार्ता कुर्वतोम॑गावत्याः पराश्या वेत्रिणी विजयाह्वया तत्रागता. तयोस्तमालापं श्रुत्वा देव्यग्रे गत्वा तत्पूर्वोक्तं सर्व शशंस. तत् श्रु For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धम मंजूषा मृगवत्यपि तथैव खेदं विदधे शतानीकोऽपि मृगावत्याः खेदकारणमपृवत् किंचिदुन्नमित टूका मृगावती व्याजदार, हे राजन् ! भूनुजश्वरैः सर्वे चराचरं जगानंति, त्वं तु सुखसागर निमनः स्वपत्तनस्यापि स्वरूपं न वेत्सि. त्रैलोक्यपूज्यो भगवान् श्रीमन्महावीरः प्रत्यहं निदार्थ भ्रमति, २४६ परं शुमप्यन्नं न गृह्णाति तन्नूनं तस्य कश्चिदनिग्रहो वर्तते, राजंस्त्वं तु सुखलालसः किमपि न जानासि यथ तथा कुरु यथा स्वाम्यनिग्रहः पूर्णीमवति राजा चिंनयति धिग्मां धिग्ममामात्या दोनू, यत्परमेश्वरः श्रीमन्महावीरः कृतानिग्रहः प्रमादतो न ज्ञातः योऽपि राजा प्रत्यभाषिष्ट, हे शुजाये ! एषोऽहं प्रमादी त्वया शिक्षितोऽस्मि, हे धर्मविचदाणे ! प्रातः प्रनोरनिग्रहं विज्ञाय पा रणं कारयिष्यामि इत्युक्त्वा राजा सचिवमाह्वयत् समागतो मंत्री, ततो नृपतिरमात्यपूचे, जो मं नि ! मत्पुरे त्रिजगरुः श्रीवीरोऽनात्तनिदश्चतुरो मासांस्तस्थौ, परं न ज्ञातोऽस्यानिग्रहोऽस्माभिः, यथा ज्ञायते तथा कुरु ? अमात्येनोक्तं गर्तुरनिग्रहो न ज्ञायते, ततो राजा तथ्यवादिनमुपाध्यायं नैमित्तिकमित्रमाह्वयत, उक्तं च हे महामते । सर्वधर्माणामाचाराः शास्त्रे वर्तते, त्वं तु शाझोऽसि, यतो गर्तुरनिग्रहं शास्त्रेणावलोक्य सत्यं समाख्याहि ? तदानीमुपाध्यायोऽप्यनाषिष्ट, रा For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः | जन् ! महर्षीणां द्रव्यक्षेत्रकालनावनेदतो बहवोऽनिग्रहाः संति, अतः स्वामिनापि कश्चिदनिग्रहो गृ | मंजूषा हीतः संन्नाव्यते, परं विशिष्टझानिनं विना तन्न ज्ञायते, यावत्कश्चिहिशिष्टझानी नायाति तावदस्मिनगरेनिग्रहपूरणार्थ बहव नपायाः क्रियतां ? ततोऽनिग्रहपूरणार्थ नृपाझया लोको बहनुपायान करोति, यथा-काचि यिका हास्यं कुर्वाणा करे मोदकं कृत्वा स्वामिन प्रतिलाजयति, तथापि स्वामी तदन्नं नादत्ते, एवं काचिद्रोदनं कुर्वाणा, काचिन्नृत्यं कुर्वाणा. काचित्पुत्रसंयुक्ता, काचिर्तृसंयुक्ता, काचिद्घाटितमस्तका, एवमनेकप्रकारैर्दानं ददाति, तयापि स्वामी किंचिदपि नादत्ते, श्रत्युत्कटनीषणानिग्रहवशात, तथाप्यम्लानांगो जगवान विशुमध्यानजाग्मयां विचरतिस्म. इतश्च तन्नगरनायकः शतानीको राजा सह सैन्यैर्निशि चंपां पुरी कंपापातेनेव समागत्यारु. णात, ततश्चंपापतिर्दधिवाहनो बलीयसा रुई खं ज्ञात्वा सकुटुंबः पलायिष्टः, यतो बलीयसा रुका नां पलायनादन्यत्र त्राणं नास्ति, ततस्तन्नगरं शतानीकसैन्येन बुटित, तस्मिन् नमये दधिवाहनरा. जपट्टराझी धारिणी वसुमत्या पुच्या सममेकेनौष्ट्रि केन नश्यंती गृहीता, कृतकृत्यः शतानीकोऽप्य नीकैः परिवृतः पुनः कौशांबी समाजगाम, सोऽप्यौष्टिको धारिण्या देव्या रूपेण मोहितो मार्गे For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org হ४G मंजूषा धर्म | धारिण्या पृष्टो जो महात्मंस्त्वं नगरे गत्वा मां किं करिष्यसि ? सोऽप्येवं जगाद गृहे गतोऽहं त्वां स्वनार्यां करिष्ये, तथा चैनां तव पुत्री कन्यकां विक्रीय तेन धनेनाहं त्वया सह जोगान् नोये, तत् श्रुत्वा धारिणीदेवी मनस्येवमचिंतयत्, छाहोऽहं निर्मले कुले जाता. राज्ञा दधिवाहनेन परि सीता, दधिवाहनपत्नी त्वोष्ट्रपालकस्य पत्नी नविष्यामि रे प्राणाः श्रुत्वैतान्यप्यक्षराणि यूयमद्यावष्ट ? निस्सरतास्मात् यदि न निस्सरथ तर्हि बलात्कारेणाप्यहं निःसारयिष्यामि नीमा विहंगमानिव एवं निर्त्स्यमानाः प्राणास्तत्क्षणादेव निर्गताः प्रस्फुटितहृदया धारिणी निधनं ग ता. थ्यौष्ट्रिकस्तां मृतां प्रेक्ष्य दध्यौ, हो मया किमुक्तं दुर्वचनं ! येन दुर्वचनेनैषा मृता यथांगु वीदर्शनेन कुष्मांडं विनश्यति तथैषा मम दुर्वचनेन विनष्टा एवं पश्चात्तापपर औष्ट्रिस्तां वसुमतीं तत्पुत्री कोमलवाक्यैः संतोष्य यावता स्वगृहे समागतस्तावता पल्या निर्भर्सितो रे वयान्यत् किमपि न लब्धं ? एषैव मम सपत्नी समानीता ! याहि चतुष्पथे, एनां विकीय धनं लावा शीघ्र समागछ ? तत्पत्नीवचो निशम्य तां बालां विक्रीतुं स चतुष्पथे गतः यावता च तां चतुष्पथे धृत्वा स्थितस्तावता देवात्तत्र धनावहः श्रेष्टी समागतः तां बालां च दृष्ट्वा स मनस्येवमचिंतयत् नूनमेषा Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | बालिका मूर्त्या ज्ञायते यदियं सामान्यपुत्री न भवति, छातोऽहं बहुधनं दत्वैनां गृह्णामि असौ व की मूल्यगृहीतान्यस्य कस्यचिद्दीनस्य हस्ते यास्यति, यतोऽहमेनां स्वगृहे गत्वा पुत्रीवत्पालयिये मम गृहे तिष्टत्याच कदाचिद्दैवयोगतोऽस्याः स्वजनवर्गसंगमोऽपि नवति धनावह एवं विमृश्य तदीप्सितं मूल्यं दत्वा वसुमतीं बालां सानुकंपः स्ववेश्मनि निन्ये, स्वबधीः श्रेष्टी तामपृछत् हे वत्से ! त्वं कस्य कन्यकासि ? ते स्वजनवर्गः कः ? त्वं मा नैषीः, त्वं मम दुहितासि यहं त्वां पुत्रीवत्पालयिष्ये. २४५ एवं वारंवारं श्रेष्टिना पृच्छ्यमानापि लज्जयाधोमुखी यावत्सा किंचिन्न जल्पति तावता मूला बजा, प्रियाऽसावावयोर्दुहितातियत्नेन पुष्पवत्पाव्या लाल्या च. एवं तयोगिरा स्वस्थचित्ता सा बाला स्वगेहे श्व बालेंदुलेखेव नेत्रानंददायिनी तर्फे हे सुखं ववृधे तस्या वाचचंदनवीतलत्वेन हृष्टः श्रेष्टी परिजनैः सह चंदनवालेति तस्या पनिधानं विदधे सा चंदनवाला विनयतो रूपतश्च श्रे नोमुदं ददाना मूलया ददृशे ततः समत्सरा मूला चिंतयति, पुत्रीं कृत्वेयं पालिता, व्यय तामेव रूपवतीं वीक्ष्य मोहितः श्रेष्टी यद्येनां परिणयेत्तर्हि जीवत्यपि मृतास्म्यहं एवं स्त्रैणसुलनतु For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandi मंजूषा दनोबाय १५० घम- बत्वेन च दिवानिशं ताम्यंती दुराशया मूला चंदनवालायाश्छिाणि विलोकयामास. एकस्मिन् दिने ग्रीष्मत्ती धनश्रेष्टी हट्टाद्देश्मन्यागमत् , तदांविदालकः कोऽपि भृत्यो नासीत् , तावता विनया चंदनोबाय श्रेष्टिना वारितापि पितृनत्या तत्पादौ दालयितुं प्रावर्तत. तदानीं तस्यास्तन्वंग्याः स्नि ग्धः श्यामलः कोमलः केशपाशः परिसस्तः. जलपंकिले मातले पंकिलो मा नुयादिति जिया श्रे ष्टिना सादरं तत्केशपाशः स्वकरेण समुद्दधे. तत्केशपाशोधरणस्वरूपं गवादस्था मृला निरीदयैवमचिंतयत्, अहो यस्याः केशपाशोपरि महानेतावान् स्नेहो वर्तते. तस्याः शरीरोपरि न झायते की. यान स्नेहोऽस्य भविष्यतीति. तदियं मूलाध्याधिखिोजेदनीया. अथ सा शाकिनीव उराशया मूला श्रेष्टिगमनानंतरं नापितं समाहूय चंदनायाः शिरोऽमुंमापयत, पादयोर्निगमान क्षिप्वाईकंबया नि: र्दया सा तां चढताडयत्. दूरस्थे गृहैकदेशेऽपवरके तां क्षिप्त्वा कपाटानि दत्वा परिवारमुवाच, श्रेष्टि नः पृचतोऽप्येतत्केनापि न कथनीयं, यः कोऽपि कथयिष्यति स मत्कोपामौ शलभत्वं यास्यति. ए. वं सर्वेषां कथयित्वा मूला मूलगृहं ययौ. सायं श्रेष्टी समागतो मलामपृबच्चंदना कास्तीति? मूलयोक्तं न जाने सा कास्तीति. तस्यादन्योऽपि कोऽपि तच्चुहिं नाचख्यौ, एवं रात्रावपि कोऽपि ना. For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | चख्यौ श्रेष्टिना चिंतिमुपरितननृभ्यां सुप्ता जविष्यति एवं द्वितीयेऽपि दिने श्रेष्टिना पृष्टं श्रेष्टिन्या च तथैवोक्तं. मंजूषा एवं तृतीयेऽपि दिने श्रेष्टना तच्बुधिर्न प्राप्ता. ततः श्रेष्टी शंकाकोपाकुलः परिजनं प्रोचे रे २१ रे कथयत ? मम नंदना चंदना कास्ति ? यदि नाख्यास्यथ यूयमहं च जानिष्ये तदाहं सर्वान्नियहिष्ये, तत् श्रुत्वा काचित्स्थविरा चेट्येवमचिंतयदहं चिरतरं जीवाता, व्यथासन्नमृतिश्व, चंदनोदते चकथिते मूला मे किं करिष्यति ? यत्करिष्यति तदहं सर्वे सहिष्ये, परं चंदनां जीवापयामि, एवं विचित्य सा मृलाचरित्रं मूलतः समाख्यत् ततः श्रेष्टी तस्मिन्नपवरके गत्वा द्वारमुद्घाटयामास, मध्ये गत्वा च चंदनां धनावहः समालोकयत् कथंनुतां ? कृत्पिपासात, दवस्पृष्टलतामिव म्लानांगी, हयोर्निगमितां, नवात्तां करिणीमिव वहां परिमुमितमस्तकां, निक्क्कीमिव स्फटितवस्त्रांकितां, श्रुपूरित नेवाजांच, एवंविधां चंदनां दृष्ट्वा मनसि खिन्नो धनावदा, यो पापिन्या मत्प्रियया किं कृतं ! हे वत्से ! त्वं स्वस्था नवेत्युक्त्वा साश्रुह श्रेष्टी तनोज्यार्थं रसवती डुतं तं समनि लोकयति, परं तादृग्नोज्यमल मानो देवात्कुल्माषनाजनं ददृशे, स्थान्यनावात्सूर्पकोण के कुल्मा For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - धम पान् दिष्वा नोज्यार्थ चंदनायै समार्पयत् कथितं च तेन हे पुलि ! एतान् कुल्माषांस्ताव जीथा यावदहं तत्र निगडचिदे लोहकारमानयामीति प्रोच्य श्रेष्टी लोहकाराकारणार्थ वहिर्गतः ऊमंजूषा स्थिता चंदना दध्यौ, हो तस्मिन् राजकुले क्क मे जन्म ? कावस्थेयमीदृशी ? प्रहो धिग् सं२२ सारनाकमिदं जीवानां स्थिरं सौख्यं नास्ति, मयानुनृतं सुखं पुनर्दुःखं च व्यय किं चविष्यति ? किं करोमि ? कयामि ? कस्याग्रे पूत्करोमि? षष्टस्य पारणकेडमी कुल्माषाः संति यस्मिन् समये यदि कश्चिदतिथिः समायाति तदाहं तस्य किंचिद्दत्वा पारणकं करोमि तदा वरं एवं विचिंत्य हारदेशे सा गता महता कष्टेन एकः पाद उत्पाट्य देहल्या वहिर्मुक्तः, द्वितीयं पादं चोत्पाटयितुम शक्यत्वाद्देहव्या मध्ये स्थितः. एवमवस्थया स्थिता चंदना वारंवारमिमां जावनां जावयंती यावत्तिष्टति तावत्तस्याः पुण्यानुभावतो जगवान श्रीमहावीरो जायै पर्यटस्तवागात्, जंगमकल्पखि चंदना गृहदारे समुपस्थितः. निगमैर्देहली मुधयितुमक्षमा चंदना परया जक्त्या जगवंतमजापत, स्वामिन् यद्यप्यनुचितं जोज्यं वर्तते, तथापि परोपकारार्थमिमं कुल्माषानं गृहाण ? ममोपरि चानुग्रहं कुरु ? डव्यादिनेदसंयुक्तं For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | तमाहारं ज्ञानेन ज्ञात्वा पूर्णानिग्रहो भगवान् तस्यै कुल्माषनिदायै करौ प्रसारयामास अहोऽहं धन्येति ध्यायंती चंदना सूर्पकोरोन स्वामिनः करे कुल्माषांविक्षेप. स्वाम्यनिग्रहपूर्त्या प्रीताः संतः मंजूषा सुरास्तत्राययुः तत्र वसुधारादीनि पंचदिव्यानि प्रादुर्ववुः तस्मिन् समये तस्या निगडानि तुत्रुटुः, २३ तत्पदे कांचनानि नूपुराणि जझिरे, केशपाशश्च पूर्ववद्रव श्रीवीरनक्तैर्विबुधैचंदना सर्वालंकारधारिणी चक्रे, तथोत्कृष्टनादपूर्वकं देवैर्नृत्यं चक्रे दो दानमहो दानमित्या घोषलं चक्रे साहा दशकोटी सुवर्णवृष्टिः सुरेश्वके, देवैर्डेदुजिनादो विदधे तं दुनिध्वनिं श्रुत्वा मृगावया सह शतानस्तत्रागात्, नंदयासद सुगुप्तो मंत्री चापि तलागात. मुदितमानसः शको देवराजः समाययौ, धन्यो धनावहः श्रेष्ट्यपि तत्रागतः, धनलिप्सया सा दुराशया मूलापि समागता, दधिवाहन राजस्य कंचुकी सपुलो नाम बंधान्मुक्तः, सोऽपि समागतो वसुमतीं वीक्ष्य तस्याः पादयोः पतित्वा विमुक्तः कंठमरुदत. शतानीकेनोक्तं जो संपुल ! त्वमेनां कुमारीं वीक्ष्य किं रोदिषि ? तदानीं साश्रुनेत्रः कं चुकी प्रोवाच राजन्नेषा बालिका दधिवाहनधारिण्योः पुत्री वसुमतीनाम्नी तादृशकुलोत्पन्ना ताहरा विपरिभ्रष्टा पितृभ्यां रहितान्यगृहे दासत्वं प्राप्ता तेन चाहं रोदिमि. राजोचे न शोच्येयं, यया For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्म- जगत्त्रयत्राणवीरः श्रीवीरो गवान् प्रतिलानितः, तत् श्रुत्वा राझी मृगावती प्राह तर्हि राजनेषा मंजूषा मम नागिनेयीय बाला धारिणीहिता, तर्हि ममापि दुहिता. अथ चगवान वीरः पंचाहन्यूनप एमासतपःपर्यते पारणं कृत्वा धनावहगृहानिर्ययो, वसुधाराद्रव्यमादातुं समागतं शतानीकंपति सौष २४ र्माधिपतिः स्वयं व्याजहार जो राजन्नेह स्वस्वामिभावो यत्त्वं स्वर्णरत्नवृष्टिं जिघृदसि, यस्मै कन्या वसुमती धनं ददाति स एव धनं लगते, एषा धनस्वामिनी, कन्या प्रोवाच धनावहः श्रेष्टी मम पिता पालनात्, थतो धनावह एतां वसुधारां कन्याग्रहाङाग्राह, अनर्थमूलं मूला च श्रेष्टिना गृ. हानिर्वासितापध्यानवती क्रमेण मृत्वा नरकं गता, न्योऽप्याखंमलोऽवोचबतानीकंप्रति यदियं वाला चरमदेहधरेयं भोगपराकमुखा श्रीवीरस्य केवले समुत्पन्ने एषा प्रथमसावीजविष्यति. नो शता. नीक! त्वया स्वामिकेवलोत्पत्तिं यावयत्नेनासौ रदणीया, इत्युक्त्वा स्वामिनं नत्वा मघवा देवलोकं गतः, तथा शतानीकेन राझा चंदना कन्यकांतःपुरे निन्ये. ततः सा चंदना मातृस्वसुरगृहे सुखं दिनानि निर्गमयामास. स्वामिनः केवले समुत्पन्ने चंदना दीदां लात्वा प्रथमप्रवर्तिनी जाता, पट. त्रिंशत्सहस्रसाध्वीनां स्वामित्वं च लब्धा, मृगावतीव्यतिकरे केवलं च लब्ध्वा क्रमेण सा मोदमग For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म-| मत्. श्वं चंदनवाला-चरितं परिकीर्तितं मया चक्क्या ॥ श्रुत्वा गो विकजना । दाने यत्नो म- हान कार्यः ॥ १॥ इति श्रीचंदनवालाकथानकं संक्षेपतः समाख्यातं. ॥ जिनवरप्रथमपारणकदा नफलमाह२५५ ॥ मूलम् ॥-पढमाई पारणाइं। प्रकरिंसु करिति तह करिस्संति ॥ बरहंतः जगवंतो। जे. सि घरे तेसि धुवसिडी ॥ १७ ॥ व्याख्या-तेषां पुरुषाणां ध्रुवं निश्चितं शुविनवति, मोदसु. खानि करतलस्थानि भवंति तेषां, केषां ? येषां गृहे अरिहंता जगवंतोत्ति' अर्हति त्रिनुवनकृतां पूजामित्यर्हतस्तीर्थकराः, जगवंतो झानादिमंतः, प्रथमानि पारणकानि 'अकरिंसुत्ति' पूर्वमकार्षः, 'करितित्ति' वर्तमानकाले कुर्वति, करिस्मतित्ति'विष्यत्काले करिष्यतीति गायार्थः ॥१०॥ अथ सप्तक्षेत्रीधनवपनफलमाह ॥ मूलम् ॥-जिणवण १ विंव ५ पुरय३ । संघरूवेसु ७ सत्तखित्तेसु ॥ ववियं धणंपि जाय। सिवफलयमहो अणंतगुणं ॥ २० ॥ व्याख्या-जिनानां नवनानि जिन नवनानि, तेषु | जिनप्रासादेष्वित्यर्थः १, एवं विंबेषु प्रतिमारूपेषु जिनेषु १, पुस्तकेषु जिनवचनलिपिन्यासरूपेषु । For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shri Kailassagarsuri Gyanmandini मंजूषा धर्मः | ३, संवेषु साधु ४ साध्वी ५ श्राफ ६ श्राडी ७ रूपेषु चतुर्विधसंवेषु, एवं सप्तक्षेत्रेषु 'क्वयंति' नः | तं धनं स्वर्णरजतायपि सिवफलयमिति' मोदफलं जायते, अहो इत्याश्चर्ये, अनंतगुणं भवती. त्यदारार्थः ॥ २०॥ इति श्रीमत्तपागाधिराजजट्टारकरीयानंदविमलमूस्तित्पट्टालंकारहारचट्टारक२५६ श्रीविजयदानसूस्तित्पट्टानावकपातिशाहिप्रतिबोधकनाट्टारकजगद्गुरुविरुदधारकश्रीहोर विजयसूस्तित्प झालंकारसंपतिविजयमानजट्टारकश्रीविजयसेनसूरिराज्ये श्राचार्यश्रीविजयदेवसूरियौवराज्ये पंमित देवविजयगणिविरचितायां श्रीकुलकवृत्ती धर्मरत्नमंजूषानाम्न्यां दानधर्मरूपः प्रथमो वदस्कारः स. माप्तः ॥ श्रीरस्तु ।। ॥ इति श्रीधर्मरत्नमंजूषायाः प्रथमो जागः समाप्तो गुरुश्रीमच्चारित्रविजयसुप्रसादात् ।। लब्ध्वा यदीयचरणांबुजतारसारं । स्वादबटाधस्तिदिव्यसुधासमूहं ।। संसारकाननतटे ह्यटतालिनेव । पीतो मया प्रवरखोघरसप्रवाहः ॥ १॥ | वंदे मम गुरुं तं च । चारित्रविजयाह्वयं ।। परोपकारिणां धुर्य । चित्रं चारित्रमाश्रितं ॥२॥ युग्मं. For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir चारित्रपूर्वा विजयानिधाना । मुनीश्वराः सूखिरस्य शिष्याः। यानंदपूर्वविजयान्निधस्य । जातास्तपागबसुनेतुरेते ॥३॥ मंजूषा २५७ या ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैननास्करोदय गपखानामां गणी प्रसिध कर्यो बे. For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir ( 905 // इति श्रीधर्मरत्नमंजूषायां प्रथमो नागः समाप्तः / / For Private And Personal Use Only