________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
। जायते तानि कस्येति निर्णयं कृत्वा वृत? तवचः समाकर्य तैरुक्तं तानि तवैवेति. तवचनमुपादामंजूषा
य स स्वीयां मृगावती पुत्री परिणतुं सज्जो जातः. तद् दृष्ट्वा लज्जिता लोकाः स्वस्थानं जग्मुः. तदानीं राजा च तां मृगावती कन्यां गांधण विवाहेन पर्यणैषीत. लज्जाकोधाकुला नादेवी म. हीपतिं मुक्त्वाचलेन पुत्रेण सह निर्गत्य दक्षिणापथे प्रयया. तत्र माहेश्वरी नवीनां पुरीं कृत्वा बलदेवो मातरं संस्थाप्य पुनः पितुरंतिके जगाम. तत्पिता प्रजायाः पतित्वेनाखिलैर्जनः प्रजापतिरिति प्रोचे, अहो बलीयान कर्मपरिणामः ! विश्वनतिजीवः शुक्रदेवलोकाच्च्युत्वैकोनविंशतितमनवे म. हादेव्या मृगावत्याः कुदो सप्तस्वप्नेन सूचितः पुत्रत्वेन विषणु नावनोत्पन्नः, काले सुदोहदैः सूनुः सु षुवे, त्रिकरंडकपृष्टत्वात् त्रिपृष्ट इति तस्य नाम दत्तं. प्रशीतिधनुःप्रमाणदेहः सोऽचलेन सह क्रीडां कुर्व नधीतसकलकलः क्रमेण यौवनं प्राप्तः. विशाखनंदिजीवोऽपि नवं ब्रांत्वा तुंगगिरौ मृगाधिपो जातः, शंखपुरदेशे चोपद्रवं कुर्वन स सुखेनास्थात्. तदानीमश्वग्रीवेन नुजा कश्चिन्नैमित्तिकः पृष्टो यथा नो दैवज्ञ! मम मृत्युः कुतो जावी? दैवज्ञेनोक्तं श्रृयतां यथा-हंता स ते चंम्वेगं । यो दूतं. र्षयिष्यति ॥ मारयिष्यति यस्तुंग-गिरिसिंह च हेलया ॥१॥ तत श्रुत्वाश्वग्रीवः शंखपुरे शाली।
For Private And Personal Use Only