________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | नवापयत, तद्दार्थ च वारकेण महीपतीनादिदेश. इतः सोऽश्वग्रीवः प्रजापतेस्तौ पौत्रौ महावीर्या - वषीत, तस्मै च स स्वचंडवेगं दूतं प्रेषीत्, तदानीं पुत्रयुक्तः प्रजापतिर्नृपो नाट्यं कारयन्नासीत्, मंजूषा क्षुमितः प्रजापतिः, नाट्यरंगे च जंगो जातः, तं रंगभंगं दृष्ट्वा कुपितौ तौ त्रिपृष्टाचलौ स्वान्नरानू१३ चतुः, यथा कार्ये कृत्वा व्रजन्नयं दूतोऽस्माकं झापनीयः पथ प्रजापतिना मानितः पूजितो विसृष्टो दृतो निजैर्नरैस्तान्यां ज्ञापितः कुमारी मार्गार्थे गत्वा टैस्तमकुट्टयतां तत्सहायास्तु काकवत्पला - यांचक्रिरे, तत्प्रजापतिना राझा ज्ञातं, जीतेन राज्ञा स पुनर्गृहे समानीतः, भृशं सत्कृत्यैवं जातिश्र, जो चंमवेग ! कुमारयो ईर्विनयत्वं स्वाम्यग्रे न वाच्यं यतः संतो नतवत्सला जवतीत्युक्त्वा वि सृष्टो दृतः स्वस्थानं गतः राज्ञोऽग्रे गत्वालीकाख्यानकात्रेण दृतेन यथातथमुक्तं, तत् श्रुत्वा कुपि तेनाश्वग्रीवेण तस्मिन् वर्षे शालिरक्षार्थ शंखपुरे प्रजापतेरुक्तं, तदादेशं ज्ञात्वा प्रजापतिपुत्रौ तत्र गतौ, शालिगोपकैरुक्तं जो कुमारौ ! चतुरंगचमूचकैः सिंहो महता कष्टेन रयते. युवां दावेव ब्रातरौ कथं रथः ? तान्यामुक्तं नो शालिगोपकाः ! सिंहं दर्शयत ? यथा तस्य जयं वयं स्फेय्यामः, ततस्ते तुंगाचलगुहागतं तं सिंहमदर्शयन् रामशार्ङ्गिणौ रथारूढौ तां गुहां जग्मतुः तत्र गुहापार्श्व- ।
For Private And Personal Use Only