________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्मः। योजना नच्चैः कलकलं चक्रुः, तं श्रुत्वा स केसरी जूंनादिविदीर्णवको गुहातो विनिर्गत्य सन्मुख
मागात् , तमापतंतमरथिनं च दृष्ट्वा त्रिपृष्टो रथमत्यजत्, तं निरस्त्रं दृष्ट्वा त्रिपृष्टः शस्त्राण्यप्यत्यजत्,
तत्प्रेय जातजातिस्मृतिः केसर्यचिंतयत, अहो महदाश्चर्य यदेकोऽयं मद्गहाहारे समागात, हितीयं १४ स्थाइत्तर्ण, तृतीयं च शस्त्रमोचनं, अहोऽस्य मदांधत्वं ! तर्हि हनम्येनमेवं चिंतयित्वा व्यात्ताननः सिं.
हस्पृिष्टोपरि धावितः, त्रिपृष्टोऽपि तमापतंतं दृष्ट्वा क्रोधाकुलः करायां तस्योष्टौ : गृह्य तं जीर्णवस्त्र वत्पाटयामास, तदानी देवतास्तस्योपरि पुष्पाभरणवस्त्राणि ववृषुः, लोकाश्च विस्मयं प्राप्ताः साधु साविति तं तुष्टुवुः, अहोऽहं कुमारेणानेन कथं मारित इत्यमर्षेण विधा नृतमपि स्फुरतं तं दृष्ट्वा सारथिना गौतमजीवेन स श्याश्वासितः, नो सिंह! खं खेदं मोहह ! पशुसिंहस्त्वमेष तु नृसिंहः, अत एवापमानं मुधा धत्से. तत् श्रुत्वा तुष्टमनाः स मृत्वा चतुर्था नरकावन्यां नारको जानः. त. चर्म गृहीत्वा कुमारी चलितौ स्वपुरंपति, ग्राम्यानित्यूचतुश्च, यथा-शालीन खाद यथेष्टं त्वं । वि. श्वस्तस्तिष्ट संप्रति ॥ यसौ हृदयशव्यं ते । केसरी यन्निपातितः ॥ १॥ इति चाश्वग्रीवाय कयनी | यमित्युक्त्वा तौ पोतनपुरे गतो. अश्वग्रीवो जनमुखात्तद् छात्वा नीतस्तो कुमारी दृतेनाजुहवत् ,
For Private And Personal Use Only