________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | प्रजापतिना तौ कुमारौ प्रेषितौ ततो यो त्रिपृष्टाश्वग्रीवयोर्युद्धं जातं युद्धे जायमाने त्रिपृष्टेन स्व. चक्रेण दतोऽवग्रीवः, त्रिपृष्टस्य राज्यं जातं, सुखेन च स राज्यं करोति..
मंजूषा
१५
एकस्मिन् दिने केचन गायना निशायां तत्पार्श्वे गानं कुर्वेतिस्म, तेन शय्यापाल कस्योक्तं म यि शयाने एते गायना विसृष्टव्याः, राशि निद्रायमाणे गानलुब्धेन शय्यापालेन गायना न विसृ शः, जागरितो राजा, पृष्टं च जो शय्या पालक ! गायनाः कथं न विसृष्टाः ? सोऽप्यूचे गीत खोजतः, तत् श्रुत्वा कुपितो विष्णुः प्रजाते तस्य कर्णयोस्तप्तं वपु क्षेपयत् तेन कर्मणा च स वेद्यं कर्म न्यकाचयत, पन्यदपि पापकर्म कृत्वा स चतुरशीत्यब्दलदायुः प्रतिपाल्य मृत्वा सप्तमावन्यां विंशतितमनवे नारको जातः, पचलोऽपि प्रव्रज्य केवलं लब्ध्वा शिवं ययौ एकविंशतितमनवे त्रिपृष्ट
at का केसरी जातः, ततो मृत्वा द्वाविंशतितमनवे स चतुर्थ नरकं ययौ ततो निर्ग यशोवान् त्वा मनुष्यं जन्म च प्राप्य महत्पुण्यं चोपार्थ्य त्रयोविंशतितमनवेऽपर विदेहे कार्याधनंजयस्य राज्ञो धारिण्याः पट्टराश्याः कुक्षौ चतुर्दशस्वमसूचितः पूर्णमासि संपूर्णलक्षणः सूनुर्जातः, जातकर्मकरणानंतरं पितरौ प्रियमित्र इति तन्नाम चक्रतुः पित्रोः मनोरथैः सार्धं क्रमेण
For Private And Personal Use Only