________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म | ववृधे. संसारनिर्वितो धनंजयो राजा प्रियमित्रं पुत्रं राज्ये निवाय स्वयं च दीक्षामुपाददे. प्रियमि. चक्री समुत्पन्नचतुर्दशरत्नः पटखमं विजेतुं चक्रानुगोऽचलत् क्रमेण षट्खमं साधयित्वा प्रियमि. चकी मूकान गर्यो समागात्, द्वादशवार्षिकश्च तस्य राज्याभिषेको जातः, कोटिवर्षोन चतुरशीतिपू ४६ |र्वलदायुः प्रतिपाय पोट्टिलाचार्यसमीपे च धर्मे श्रुत्वा दीक्षां लावा कोटिवर्षे यावत्प्रव्रज्यां पाल्य मृत्वा चतुर्विंशतितमनवे शुकदेवलोके सर्वार्थसिद्धिविमाने स देवो जातः, पंचविंशतितमनवे दे
वाच्यत्वे ते त्रापुर्वी जितशत्रोर्नद्रादेव्याः कुक्षौ नंदनो नाम नंदनोऽजनिष्ट, तं पुत्रं रा ज्ये यस्य जितशत्रुराट् परित्रज्यामुपाददे, नंदनो रामलोकानां हृदयानंदो वसुंधरां पाकशासन - व यथाविधि शशास चतुर्विंशतिवर्षाणि जन्मतो व्यतीत्य विरक्तो राट पोट्टिलाचार्यसमीपे व तमाददे, ग्रामाकरपुरादिषु गुरुणा सार्धं व्यहार्षोत्. एकधर्मरतः, खार्त्तरौद्रध्यान विवर्जितः सदा त्रिदंडरहितः, चतुर्धर्मपरायणः, पंचत्रतैर्युक्तः, पजीवनिकायरक्षकः, सप्तजीस्थानवर्जितः, विमुक्ताष्टमदस्थानः, नवागुप्तिकः, दशविधधर्मधारकः सम्यगेकादशांगभृत, तपो द्वादशधा कुर्वन्, द्वादशप्र तिमारुचिः, एवंविधः स नंदनसाधुर्लक्षवर्ष यावन्मासदपणमा सदपणैः पारणकमकरोत् तत्रैकलदा
For Private And Personal Use Only