________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्मः। वर्षदीदायां मासदपणानि यथा-कारसलका। असीसहस्सा य छसयपणयाला ॥ मासका | वणा नंदण-मि वीरस्स पंचदिणा ॥ १॥ अद्भक्त्यादिनिर्विशतिस्थानकैः स दुरजै तीर्थकनामकर्मार्जयामास. आयुरंते सम्यगाराधनां कृत्वा साधून साध्वीश्च दमयित्वा पष्टिदिनान्यनशनं पातयित्वा पंचविंशत्यब्दलदायुः परिखाव्य मृतः पाविंशतितमे नवे प्राणतदेवलोके पुष्पोत्तरना. ग्नि विमाने नपपादशय्यायामुदपद्यत, पंचविधपर्याप्तिपर्याप्तो निष्प शरीरः शय्यायामुपविष्टो देवर्षि दृष्ट्वा मनसि मुदमापनश्चिंतयति, अहो! प्रजावोऽहधर्मस्य ! अवधिझानेन च पूर्वनवमपश्यत्. त. पसः प्रजावं ज्ञात्वा व्रतपालनं च सम्यगालोच्य पुनः पुनरर्हधर्म देवसजायां वर्णयति. अथ तहिमानवासिनो देवास्तंप्रति प्रतिपादयंति यथा
दं विमानं जवतो । वयमाझाकराः सुराः ॥ अमन्युपवनान्युच्चै-रमूमज्जनवापयः ॥ १॥ दं च सिहायतनं । सुधर्मेयं महासना ॥ मज्जनौकोऽलंकुरुष्वा-निषेकं कुर्महे यया ॥२॥ एवममरैरुक्तः स मज्जनौकसि गत्वा सिंहासने सपादपीठे निषसाद. तवामरैर्दिव्येन पयसानिषि | क्तः, ततोऽलंकारनिकेतनं गत्वा देवदूष्यवस्त्रपरिधानपूर्व कृतांगरागो जुषणषितः. ततो व्यवसाय.
For Private And Personal Use Only