________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म | सां गत्वा पुस्तकं वाचयित्वा पुष्पादिसामग्री समादाय स सिद्यायतने गतः तत्र प्रतिमानामष्टो तरशतमर्चयित्वा नवीनैः स्तोत्रैः स्तुत्वा च ववंदे, य सुधर्मसभायां गत्वा स नाट्यमकारयत्. ए. वं दिव्यान् भोगान् गुंजानोऽसौ विंशतिसागरोपमा एयायुः परिपूरयामास इति पूर्वनवाः कथिताः. सप्तविंशतितमे वे श्रीवीरो जातस्तचरित्रं यथा
१०
इतश्चास्मिन् जंबूद्वीपे नरतक्षेत्रे ब्राह्मणकुंडग्रामे कोडालसगोव ऋषदत्तो नाम ब्राह्मणोऽस्ति. तस्य जालंधरकुलोत्पन्ना देवानंदा नाम गार्यास्ति नंदनजीवो दशमदेवलोकाच्च्युत्त्रोत्तराफाल्गु नथे निशाकरे व्यापादश्वेतपष्ट्यां तस्याः कुक्षाववातरत् तदानीं सा देवानंदा मांश्चतुर्दशस्वमानद्रादीत, यथा-गय १. वसह २ सीह ३ व्यजिसे ४ | दाम ए ससि ६ दिलयर 9 कयं कुंनं ५ ॥ पनमसरं १० सागर ११ । विमाणनवण १२ यच्च य १३ सिहं च १४ ॥ १ ॥ ततस्तया देवानंदावाह्मण्या ऋपनदत्तस्याग्रे गत्वा विज्ञप्तं, ग्रहो स्वामिन्मयैते स्वप्ना दृष्टाः एषां किं फलं नदिष्यति ? तेनोक्तं तव महान पुत्रो जावी. तत् श्रुत्वा हर्षिता ब्राह्मण] तं गर्भं परिवहति तद्ग भावस्तस्य गृहे महती ऋता एवं काले गति स्वामिनि गर्नस्थिते शतिदिवसेषु
For Private And Personal Use Only