________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मंजूषा
धर्म: व्यतीतेषु सौधर्माधिपतेरासनमकंपत. ततः सौधर्मेंद्रोऽवधिना देवानंदागनातं प्रतुं ज्ञात्वा सिंहास
नात्समुन्गय सप्ताष्टपदानि सन्मुखं गत्वा शकस्तवं कृत्वैवमचिंतयत्. अर्हचक्रिवासुदेववनदेवा नत्त मकुनेषुत्पद्यते. यत्पुनरयं जिनो मरीचिजन्मनि कुलमदं कृतवान्, तेन नोचकुतेषूत्पन्नः. अथास्माकं तं महाकुले क्षेप्तुमधिकारोऽस्ति, अतोऽहमपि गर्नपरावर्त कारयामि.
अयावधिज्ञानेन क्षत्रियकुंमग्रामस्वामिनं सिघार्थदात्रियमीदवाकुवंशविषणं, तस्य गृहे च प. ट्रराकी मतीमुख्यां त्रिशलाख्यां गुर्विणी झात्वा स पदात्यनीकपति हरिणैगमेषिणं देवं समाकार्य: वमादिशत. जो हरिणैगमेषिन् ! गर्नपरावर्त विधेहि ? तथेति कृत्वा तेन देवेन कृष्णाश्विनत्रयोद. श्यां हस्तोत्तरास्थिते चंडे देवानंदात्रिशलयोर्गनव्यत्ययः कृतः. ततस्तुष्टमना देवः स्वस्थानमगमत्. तन्निशायां सा देवानंदा तान महास्वप्नांस्त्रिशलादेव्या हृतानद्रादीत्. अथ सा राझी त्रिशला पूर्वोक्तांस्तान स्वप्नानपश्यत् , यथा-गजो १ वृषो २ हरिः ३ सानि-षेकश्रीः । सक ५ शशी ६ र. विः॥ महाध्वजः पूर्णकुंजः ए | पद्मसरः १० सस्त्पितिः ११ ॥ १॥ विमानं ११ रत्नपुंजश्व १३ । निमोमि १४ रिति क्रमात् ॥ ददर्श स्वामिनी स्वप्ना-न्मुखे प्रविशतस्तदा ॥१॥ तहि.
For Private And Personal Use Only