________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१०
धर्म- नादारन्य मुदिता देवी त्रिकाला गर्न दधार. प्रनी गर्नस्थे शकाझ्या जुंगकामराः सिघार्थवेश्ममंजूषा
नि योयो निधानानि समानीय न्यधुः. तथान्ये राजानः प्राभृतपाणयः पुरः प्राभृतानि मुक्त्वा प्रणेमुः. स्वामिनः प्रनावात्तत्कुलं सिघार्थराजगृहं चातिशयेन ववृधे. गर्नवासस्थितो वीरो मातृमो. हात्सलीनांगः स्थितो ध्यानस्थयोगिवत. तदानीं त्रिशला चिंतयति नष्टो मे गर्भो गलितो वेत्यादि चिंतयंती रुदती प्रकृतिजनांश्च रोदयंती शोकसागरे निममज्ज. तत्प्रभृति तत्कुलं शोकसंकुलं वि. झाय स्वामिना किंचित्स्पंदितं. हर्षितः सिधार्थः, हर्षिता त्रिशला, गर्नस्पंदनशंसनात्सर्वैरपि हर्षितं. अहो मातापित्रोर्मोहः : अतो मातापित्रोर्जीवतोरहं प्रव्रज्यां नोपादास्ये इत्यनिग्रहं स सप्तमे मा. सि जग्राह. अथ प्रसन्नासु दिक्षुच्चेषु च ग्रहेषु, प्रदक्षिणानुकूलेषु मिसर्पिषु मारुतेषु, प्रमोदप्रणेषु च जगत्सु, जयिषु शकुनेषु, अर्धाष्टमदिवसेषु नवसु मासेषु गतेषु, चैत्रशुक्लत्रयोदश्यां तिथौ, हस्तोत्त रागते चड़े सिंहांकं कांचनरुचिं सुतं स्वामिनी सुषुवे. तस्मिन् समये पटपंचाशदिक्कुमार्यो नोगं करादयोऽन्येत्य स्वामिनः स्वाभिमातुश्च सूतिकर्माणि चक्रिरे. सूतिकर्मकरणानंतरं शकोऽप्यासनकं. | पेन सपरिबदस्तत्रागत्य पंच रूपाणि कृत्वा स्वामिनं करसंपुटे गृहीत्वा मेरुमस्तकं ययौ. तदा नाथं
For Private And Personal Use Only