________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म: स्नपयितुमपरेऽपि त्रिषष्टिरमरेश्वराः समाययुः. अष्टोत्तरसहस्रसंख्यान दीरनीरभृतान पृथक्पृथक्कुंचान
स्वामिनोजिषेकायोपस्थितान दृष्ट्वा शक्रेशः शशंके, यथेयंतं वारिसंचारं कथं स्वामी सहिष्यतीति? मंजषा
श्रीवीरोऽवधिज्ञानेन तद् ज्ञात्वा तदाशंकापनोदाय वामपादांगुष्टाग्रेण मेरुमस्तकमपीमयत्. मेरुमस्तके च पीडिते यज्जातं तन्निशम्यतां, यथा-कंपमाने गिरौ तत्र । चकंपे च वसुंधरा ॥ श्रृंगाणि सर्वतः पेतु--श्रक्षभुः सागरा थपि ॥१॥ ब्रह्मांमस्फोटसदृशे । शब्दद्वैते प्रसर्पति ।। रुष्टः शक्रो. ऽवधेत्विा । क्षमयामास तीर्थपं ॥५॥ संख्यातीताईतां मध्ये । स्पृष्टः केनापि नांहिणा || मेरुः कंपमिषादित्या-नंदादिव ननत सः ॥ ३॥ तत्र जन्मोत्सवं विधाय सर्वे सुरेश्वरास्तदभिषेकजलं ववंदिरे, तथा सर्वोगेषु परिचिदिपुः. एवं सर्वेऽपि जन्ममहोत्सवं कृत्वा नंदीश्वरे देवान्नमस्कृत्य स्व. स्थानमगुः. अथ सीधर्मेशो यथाविधि जिनं स्नपयित्वारात्रिकं मंगलप्रदीपं च कृत्वा, स्तुत्वा, जिनगृहे मातुरंतिके च मुक्त्वा, हाविंशत्कोटिस्वर्णवृष्टिं च विरचय्य, मुकुटं कुंडलयुगलं चोजीर्ष के मु.
स्वा, श्रीदामरत्नदामाख्ये गेंडके च पालनकोपरि कृत्वा, नंदीश्वरे यात्रां कृत्वा स्वस्थानमगमत्. | तदेंद्रादिष्टधनदप्रेरितāनकामराः सिघार्थनृपौकसि वर्णमाणिक्यरत्नवृष्टिं वषुः. तदानीं सिघार्थः
For Private And Personal Use Only