________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsur Gyanmandir
.
धर्म | सूनोर्जन्मोत्सवे जायमाने बंदीनमोचयत् , पूजामकारयत, दानानि चादात्. तृतीयेऽह्नि चंद्रसूर्ययो. नदर्शनं पितरौ प्रीत्या स्वयं कारयामासतुः. षष्टेऽह्नि कंठावलंबितमालान्निः कुलस्त्रीनी रात्रिजागरणं
कारयामासतुः. ____ एवं महोत्सवे जाते सिघार्यनृपतिरेकादशे दिने, निवर्तितेऽशुचिजातकर्मणि, संप्राप्ते हादशे दिने झातिस्वजनानाहृय दानसन्मानपूर्वकं धनादिनिवर्धितत्वात्तस्य वर्धमान इति नाम विदवे. वज्रिणा महोपसगैरदोन्यं विदित्वा महावीर श्यपरं नाम विदधे. क्रमेण न्यूनाष्टवत्सरोऽष्टोत्तरसह सलदल्लदितो निसर्गेण गुणी निजवयोऽनुरूपाभिरामलक्यादिभिः क्रीमाभिः क्रीमन स वयसा ववृधे. यथ साग्राष्टवत्सरं स्वामिनं पित्राध्यापनाय लेखशालायामुपाध्यायसमीपमानीतमवधिना वि. झाय तत्रागत्य शक्रेण स्वामी सिंहासने निवेशितः, प्रणम्य पृष्टश्च शब्दपारायणं जगौ. सप्तहस्तो. न्नतो यौवनस्थः पित्रा समरवीरराजपुत्री यशोदानाम्नी महामहेन परिणायितः. श्रीवारो यशोदयादेव्या समं वैषयिकं सुखं बुभुजे. यशोदया सार्ध नोगान लुंजानस्य तस्य प्रियदर्शना उहिता जा. ता, सा च समये जमालिना राजपुत्रेण परिणीता. स्वामिनो जन्मतोऽटाविंशेऽब्दे गते विहितान
For Private And Personal Use Only