________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मंजूषा
धर्म- शनौ मातापितरौ विपद्य तुर्य माहेंद्रदेवलोकं गतो. ततश्युत्वापरविदेहाख्ये क्षेत्रेऽव्ययं प्राप्स्यतः. पू.
प्रतिज्ञः स्वामी ज्येष्टबांधवं नंदिवर्धनं राजानं शोकमग्रमूचे, यथा-सदा सन्निहितो मृत्यु-र्जी वितं न स्थिरं सदा ॥ उपस्थिते वास्तवेऽस्मि-न शोकस्य प्रतिक्रिया ॥ १॥ धैर्यालंबनपूर्व च । १३
धर्मानुष्टानमेव हि ॥ युज्यते न तु शोकादि । व्रातः कापुरुषोचितं ।।५॥ श्यादिवचनाधितो नंदिवर्धनः सामंत राज्ये स्थापितः.
अथ श्रीवीरः संसारविमुखः प्रव्रज्याभिमुखो नंदिवर्धनं भ्रातरमापप्रले. जो वातस्तवाझयाहं दीदामंगीकरोमि. तदा नंदिवर्धनो वीरंप्रत्याह. हे बांधव ! शोकममे मयि वं किं दते दारं निदि पसि ? अथ ममोपरोधात्त्वं वर्षयं तिष्ट ? तद्दचनमंगीकृत्य ब्रह्मवतधरो विशुध्ध्यानतत्परः प्राशुका. नग्महामना वर्षमेकमत्यवाहयत. ततः समागता लोकांतिका देवाः, तीर्थ प्रवर्तयेत्युक्त्वा प्रतिबोधितो नाथो वर्ष यावद्दानं ददाति. यथा-सारस्सयमाश्चा। वहीवरुणा य गद्दतोया य ॥ तु. सिया श्रवावाहा । अणिचा चेव रिा य ॥१॥ एए देवनिकाया । जयवं वोहिंति जिणवरिंदं तु | ॥ सव्वजगजीवहियं । जयवं तिबं पवत्तेह ।।॥ संवबरेण होही। अनिनिकमणं तु जिणव.
For Private And Personal Use Only