________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धर्म- स्तरार्थस्तु कथानकादवसेयः, तत्कथा चेयंमंजूषा
स्वामिना स्थूलनण । शिष्यो हाववि दीक्षितौ ॥ आर्यमहागिरिरार्य-सुहस्ती चान्निधानतः ॥ १॥ श्रीस्थूलभद्रदीक्षितावार्यमहागिर्यार्यसुदस्तिनामानौ तौ हावपि यदार्यया बाब्यादपि मा. त्रेव पालितौ खजधारोपमतीवव्रतधारिणौ निरतीचारवास्त्रिचारिणौ परीषहेभ्यो निर्भीको महावतधुराधौरेयौ श्रीस्थूलनद्रस्वामिपादपद्ममधुकरौ श्रीस्थूलनण सांगानि दशपूर्वाणि पाक्तिी महापाको स्वामिना स्वपदे स्थापितो. ततः स्थूलभद्रो महामुनिरनशनेन कालं कृत्वा देवत्वं प्रपेदे. अथ तावार्यमहागिरिसुहस्तिनौ जविकान् प्रतिबोधयंतो धर्मदेशनां कुर्वाणौ पृथिव्यां विचरंतो स्तः, महागिरिरन्यदा निजं गबं सुहस्तिनेऽदात, स्वयं जिनकल्पेन विहर्तुमेकोऽनृत, परं जिनकल्पव्युबेदात स गबनिश्रया स्थितः. एवं स आर्यमहागिरिर्जिनकल्पाहया वृत्त्या चिजहार, थार्यसुहस्तिसूस्योधर्मदेशनावारि वर्षतो वारिदा श्व विचरंतः पाटलीपुत्रपतनं जग्मुः, तत्रार्यसुहस्तिनिर्वसु तिनामा श्रेष्टी प्रतिबोधितः, स जीवाजीवादिविन्महाश्रावकोऽवृत्. श्रय स वसुतिः स्वान् स्वजनान् प्रत्यहं धर्मकथानकैः प्रतिबोधयति, परं बहुलकर्मत्वात्ते स्वजनाः प्रतिबोधं न प्राप्नुवंति. ततो वसुतिश्रेष्ठी
For Private And Personal Use Only