________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
१६४
धर्म | गुरोराख्यत्, हे जगवन् ! मत्स्वजना मया धर्मोपदेशेन भृशं प्रतिबोधिताः परं प्रतिबोधयितुं न शक्यते, तस्तान् प्रतिबोधयितुं मद्गृहे पादाववधार्यतां वसुनतिश्रेष्ट्याग्रहेण श्रीसुहस्ती तद्गृहं यमंजूषा यौ, तत्र सुस्थानस्थितः सर्वेषां वसुभृतिस्वजनानामन्येषां च सुधातरंगिणीं धर्मदेखना प्रारेने, भो एवंविधं मानुष्यमवाप्य धर्मे यत्नो विधेयः, इत्यादि यावत्कथयति तावत्तत्र देशनासझन्यामहागिरिर्नार्थ प्राविशत, तं गुरुं समागतं ज्ञात्वा सुहस्ती स्वकीयासनात्समुच्छाय परमप्रेम्णा वंदम, श्रेष्टयुवाच युष्माकमपि गुखः संति ? यतो युष्माभिरेते वंद्यंते. सुहस्ती स्माह जो श्रेष्टिन् ! ममैते गुखः, एते सदा त्यागाक्तपानादिनिदामाददते, एतेषां पादरजोऽपि दि वंद्यं एवमार्य महागिरिं स्तुत्वा तानखिलान् वसुनतिश्रेष्टिकौटुंबिकान् प्रतिबोध्य सुहस्ती जगवान् पुनरपि निजं स्थानं ययौ स श्रेष्टी स्वजनानेवमूचे, एनं महागिरिमुनिं यदा भिक्षार्थमागतं यूयं पश्य तदा य ज्यमानं मक्तपानादि दर्शयित्वैतस्मै देयं एतद्दानाद्भवतां महाफलं स्यात्. वसुनतिश्वजनैस्तथैव क मारे, द्वितीयेऽह्नि महागिरिस्तेष्वेव गृहेषु निदार्थमागात्, महागिरिं समागतं ज्ञात्वा ते श्रेष्टिबांधवास्तथैवारेनिरे यथा वसुरतिश्रेष्टिना पूर्वमुक्तं यार्यमहागिरिणोपयोगेन तदन्नाद्यशुषं ज्ञात्वा
For Private And Personal Use Only