________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | निचंद्रकुलोद्रवमाचार्य हेमचंद्रं वदति, तस्य समीपे जैनं धर्म समासाद्य स महाश्राघो नविष्यति, मंजूषा सतां प्रतिमां महाप्रयत्नेन दिव्यानुभावाच्च पांशुपूरात्कर्षयिष्यति. कुमारपालन पालो महामहेन तां प्रतिमां समानीय स्वगृहासन्नं स्फटिकमयं प्रासादं कारयित्वा तत्र तां संस्थाप्य प्रत्यहं स्वयं पूजयि१६२ व्यति. उदायनेन यद्ग्रामनगरादिशासनं जिनप्रतिमापूजाकृते दत्तं तत्सर्वं कुमारपालः प्रमाणीकरिष्यति स कुमारपालो पालो महाश्राघो देवनच्या गुरुनम्या श्रेणिकसदृशो जारते नविष्यति वं तृणमिव त्यक्त्वा । राज्यलक्ष्मीमुदायनः ॥ श्रीवीरशासनस्यात्यो । राजर्षिः परमोऽजवत || ॥ १ ॥ इत्युदायननृपकथानकं समाप्तं यथानुकंपाच क्तिदानफलमाह -
|| मूलम् ॥ - जिल्हर मंडियवसुहो । दानं यणुकंपनतिदाणाई || विपनावगरे । संपत्तो पराया || १३ || व्याख्या - जिनगृहेण जिनप्रासादेन मंडिता शोभिता वसुधा पृथिवी येन स तथा, ' दार्जति दत्वानुकंपाजक्तिदानादि, अनुकंपया दीनदुः स्थितेभ्यो यानि दानानि तान्यनुकंपादानानि, तथा नक्तिदानानि संवेन्यो यानि दानानि तानि नक्तिदानानि, 'तिछेत्ति' तीर्थप्र नाव पुरुषाणां मध्ये रेखामद्दितीयजावं ' संपत्तोत्ति ' संप्राप्तः संप्रतिराजेति गाथार्थः ॥ १३ ॥ वि
For Private And Personal Use Only