________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१६
.
धर्म-प्रतिष्टिता जीवत्स्वामिप्रतिमा निधानमिव जूगता बभूव. तत्रैकं कुंभकारं शय्यातरं निरागसं समुत्पा. | ट्य सिनपल्यां नीत्वा तन्नाम्ना कुंजकास्कृतमिति तत्र स्थानं चकार.
इतश्चोदायने गृहीतवते प्रजावतीकुदिजोऽनीचिनामा नंदनश्चिंतयति, अहो मपितुः कोऽयं विवेकः ? यो मयि पुत्रे सत्यपि जगिनींवंदनाय खं राज्यमदात्. यदिवा मत्तातो राज्याधिकारी य. दिवति तदेव करोति, राजानं को निवारयति? अयाहं केशिनः सेवां कथं करिष्ये? यतोऽहमुदा. यनपुत्रः, इति पित्रापमानितः स कुणिकराट् सेवाय जगाम, यतोऽनिमानवतां परानवे विदेशः श्रे यान. अथ मातृस्वस्रेयेन कोणिकेन सगौरवं वीक्ष्यमाणः स तत्र सुखेनास्थात. महाश्रावकः सोऽजीचिः श्रावकधर्म यथावदपालयत् . परमुदायने पराजवं स्मरन वैरं न तत्याज. प्राणांते पाक्षिकान शनेन मृत्वा तदनालोच्यासुरोतमोऽसौ वनपतिदेवो बच्व. तत्रैकपव्योपमायुः परिपाब्य महाविदेहेषूपद्यानी चिजीवः शिवं गमिष्यति. या जीवत्स्वामिप्रतिमा चम्प्रद्योतकारिता कपिलार्षप्रतिष्टिता वीतये पशुपूरेण तिरोहितास्ति तस्या एवमुघारो नविष्यति. श्रीवीरनिर्वाणात पोडशशतनवषष्टि| वर्षाणि १६६० यदा यास्यति तदा पत्तने कुमारपाल पालो जविष्यति, सोऽन्यदा वज्रशाखायां मु.
For Private And Personal Use Only