________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- पितिनयं पत्तनं गतः. तं महामुनि समागतं झात्वा केश्यमात्यैणितं नो राजेंड! एष तव मा. मंजूषा तुल
तुलस्तपसा निर्विलो राज्यं त्यक्त्वा पश्चात्तापेनेह समागतः, स तव राज्यं ग्रहीष्यति, त्वमस्य विश्वा
सं मा कार्षीः. केशिनोक्तं राज्यमस्यैवास्ति, अनेन दत्तं. एल एव राज्यं गृह्णातु, अत्र मम किमपि १६० नास्ति. तत् श्रुत्वा मंत्रिणः प्रोचुः, हे राजन् राज्यं तु पुण्येन लन्यते, तर्हि लब्धं कथं दीयते? तै.
र्वचनर्मुदितो राजा केशी नदायने गक्तिं त्यक्त्वा मंत्रिणं पाहाय किं कार्य ? मंत्रिणः प्रोचुः खा. मिन्नस्य मुनेर्विषं देयं. ततो मंत्रिणा प्रेरितः केशी राट् मातुलमुनये एकया पशुपालिकया सविषं दधि दापयामास, अहो परप्रेर्यस्य का मतिः? दध्यंतर्गतं विषं देवता जहार. उवाच च नो मुने! सविषं दधि मा भुदव ? दधिस्पृहां च मा कृथाः? मुनिना दधिनदणं परिहतं, रोगो वर्धितः, रोग निग्रहणार्थ मुनिः पुनर्दधि जग्राह. सा देवतैवं त्रीन वारान् विषापहारं चकार. अन्यदा देवताप सादेनोदायनो मुनिः सविर्ष दधि खादतिस्म. ततो विषवीचिनिरात्मनः शरीरं व्याप्तं ज्ञात्वा मह पिरनशनं प्रपेदे. समाधिना शिदिनान्यनशनं पालयित्वोत्पन्नकेवलझानो विपद्य स शिवं गतः. शिवं गते नदायने देवता समागत्य कोपावेशात्तनगरं पांशुवृष्ट्या पूरयतिस्म. तदा सा कपिलर्षि
For Private And Personal Use Only