________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
मंजूषा
धर्म- प्राप्नोमि. श्रीवीरो नगवांस्तन्मनोगतं नावं झात्वा चंपापुर्याः प्रचलितः, क्रमेण महीं पावयन वीत.
अयपत्तने समागात्. जगवंत समागतं ज्ञात्वोद्यानपालकेन विझप्तो राजा, तस्य वर्धापनिकां दत्वा
स वंदनाय निर्गत,, स्वामिनं वंदित्वा च पुरो निषाः. स्वामी श्रीवीरो गंभीरमधुरगिरा वैराग्योत्पा१५ए
दिनी देशनां विदधे. राजा तां देशनां श्रुत्वा स्वामिनं नत्वा गृहे गतवान्. मनसि चैवं चिंतयामा स, अहो यद्यहमनीचये सूनवे राज्यं दद्यां तन्मयैष संसारनाटके नटः कृतो भवेत्, यतो नीतिवि. दो वदंति नरकांत राज्यमिति. तत्सूनवे राज्यमहं न ददामीति मत्वा स केशिनि नागिनेये राज्य श्रियं संक्रमयामास निशि सूर्यस्तेजः पावक श्व. जीवंतवामिदेवाय पूजानिमित्तं ग्रामाकरपुरादि करि धनं च स शासनेन ददो. ततः केशिनरेंडेण कृतनिष्क्रमणोत्सव नदायनः परिवज्यामुपात्तवान्. स व्रतदिनादारभ्य षष्टाष्टमादिमहातपोन्निः स्वात्मानमशोषयत्.
एकदोदायनमुनेः पृथिव्यां विहरतो महाव्याधिरुत्पन्नोऽकालापथ्य जोजनैः स मुनिबंधन दृष्टः, कथितश्च नो मुने त्वं देहे निस्पृहोऽपि मोदसाधनं देहं दधिजदणेन रद ? तत् श्रुत्वा स मुनि दध्यर्थ गोष्टे विचरति, यतस्तत्र दोषविवर्जिता दधिनिदा सुखना नवति. अन्यदा स नदायनराज
For Private And Personal Use Only