________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंजूषा
धर्म तिकांते नदायनो वीतभयं ययौ. दनिबंधमकटे राजनिर्वासितं पुरं दशपरं नाम नगरं पृथिव्यां
प्रथितं जातं. बीतनयप्रतिमायै विशुध्धीः प्रद्योतो नृपतिर्दशपुरं दत्वा स्वयमवंतिपुरीमगात. नुदाय
नो राट विद्युन्मालिकृताय प्रतिमाय हादशग्रामसहस्रान पूजार्थ प्रददौ... १५७ अत्रांतरे वीतचयस्थितमुदायनं प्रभावतीदेवः स्नेहेन प्रत्यबोधयत्, हे राजनिह जीवतः स्वा
मिनो या प्रतिमा नूतना कपिलकेवलिना श्वेतांवरेण प्रतिष्टितास्ति सापि त्वया पुरातनीव प्रभावती ज्ञेया तथैव पूजनीया च. समये च त्वया महाफला सर्व विरतिरपि ग्राह्या, नदायनोऽपि राट् देव तावचनं प्रतिपेदे. ततः स देवः स्वस्थानं गतः. नदायनस्तद्दिनादारभ्य विशेषाधर्मपरायणो जातः. अन्यदा स्वपौषधागारे स पादिकमहोरात्रिकं पौषधं जग्राह. तत्र राझो धर्मजागरिकायां शुनध्या नेन तस्थुष ईदृगध्यवसायोऽत्ते नगरपामादयो धन्या ये श्रीवीरेण स्वचरणरेणुन्निः पवित्रिताः, ते राजाप्रजादयो धन्या यैस्तन्मुखार्मोऽश्रावि, तथा तत्पादपद्मसान्निध्याद् गृहिधर्म द्वादशधा शिश्रियुः. पृथिव्यां ते श्लाघ्यास्ते वंदनीयाश्च ये स्वाम्यंतिके जावतः सर्वविरतिं प्रपेदिरे. यदि स्वा. मी श्रीवीरो विहारेण विचरनिह वीतगायपत्तनं पुनाति तर्हि तत्पादमूले प्रवज्यामादाय संसारपार
For Private And Personal Use Only