________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजपा
धर्म- खसेण साहीणो ॥ देहेण जश् विढप्पश् । धम्मो ता किं न पज्जत्तं ॥ १ ॥ पिधानं दुर्गतिहारे ।
निधानं सर्वसंपदां ॥ विधानं मोदसौख्यानां । पुण्यैः सम्यक्त्वमाप्यते ॥२॥ इत्यादिधर्मकथां या वता स कथयति तावता चारणश्रमणयुगलं शाश्वतजिनानंतुं गबत्तं तुंगं जिनालयं दृष्ट्वा तचैत्यवंदनहेतास्तत्र समवतीर्ण, देवान्नत्वा च पौषधागारे समागतं. तदानीं राझामिततेजसा तो मुनिवरी प्रवरासने नपावेश्य नक्तिपूर्वकं वंदितो. तदा तत्रैकः साधुरित्याचख्यौ, हे राजन् ! यदि त्वं धर्ममा ख्यातुं स्वयमेव जानासि, तथाप्यस्माकं धर्मः समाख्यातुं युक्तः. ततोऽमिततेजसा प्रोक्तं, जगवन धर्म स्थय ? मुनिनोक्तं शृणु ?--मानुष्यकादिसामग्रीं । लब्ध्वा झात्वा नवस्थिति ॥ धर्मो निरंतरं कार्यो । निरंतरसुखार्थिनिः॥१॥ न पौरुषाभिमानोऽत्र । किंतु धर्माधिमानिता । विनाई वि. ना साधुं । प्रणमाम्यपरं न हि ॥५॥ भो विद्याधरेंड! त्वयापि निरंतरं निःकलंकमेव धर्मः का. यः. इत्युपदेशं श्रुत्वामिततेजा नृपो गुर्वाशां शिरसि दधत्तयोर्मुनिप्रवरयोः पादौ ननाम, तदनंतरं तौ चारणश्रमणो नभसोत्पत्यान्यत्र गतो. ततः श्रीविजयामिततेजसौ चरखेचरस्वामिनी धर्मकर्म | तत्परौ कालं गमयतःस्म, तथा तौ हावपि पुण्यात्मानौ प्रतिवत्सरं यात्रात्रितयं विदधतः, तन्मध्ये याः |
For Private And Personal Use Only