________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kalassagarsur Gyanmandiri
मंजूषा
धर्म त्रायं शाश्वतं, यथा-चैत्रस्य शुक्लपक्षे एका शाश्वती, द्वितीया चाश्विनमासेऽष्टाहिकान्निधा, तृती
या तु बलजद्र केवलोत्पत्तिस्थाने सीमनगरे श्रीनाभेयजिनप्रासादे इति. अनेन विधिना वहृनि व. पसहस्राणि तो हावपि राज्यं कुर्वाणावेकदा मेरुगिरौ शाश्वतजिनानंतुं जग्मतुः, तत्र जिनान्नत्वा नंदनाख्ये वने नभी विपुलमतिमंहामतिनामानौ चारणश्रमणावुपविष्टावपश्यतां, तो नत्वा तद्देश नां च श्रुत्वा तयोः समीपे शति पृष्टं, भो जगवंतौ! यावयोः कियदायुर्वर्तते ? तत्कथ्यतां ? इति पृष्टे साधुन्यामुक्तं जो राजानौ ! श्रूयतां? पझविंशतिदिनानि युष्मदायुः शेषं विद्यते, इत्युक्ते तो व्याकुलीनतावेवमूचतुः, थावान्यां विषयलोलुपतयेयंतं व्रतं नादत्तं, हा हा सांप्रतं स्वल्पायुषौ सं. तौ किं करिष्यावः? एवं तौ शोचयंतौ दृष्ट्वा मुनिन्यां प्रोक्तमद्यापि युवयोन किमपि विनष्टमस्ति, स्वर्गापवर्गदं संयम गृहीत्वात्मकार्य कुरुतां, इत्युक्ते तो द्वावपि खं वं पुरं प्राप्तौ, ततस्तो स्वे स्वे राज्ये स्वं स्वं पुत्रं निवेश्याभिनंदनमुनिसमीपे दीदां गृहीत्वा पादपोपगमानशनेन स्थितौ, तन्मध्ये श्रीविजयमुनिना दुःकरं तपः साधयता स्वजनकस्य त्रिपृष्टवासुदेवस्य तेजः संस्मृय तदनंतरं | तेनेदृशं निदानं कृतं
For Private And Personal Use Only