________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
५०
धर्म | नंतरं यो मणिचूलाख्यः सुरः श्रीविजयजीवः सोऽपि प्राणतकल्पतो निजमायुः प्रपूर्य तस्यैव राज्ञो यानुनाद्वितीया पत्नी तस्याः कुक्षौ समुत्पन्नः तदा तथा गज १ सिंह २ वृषण ३ लक्ष्मी समुद्र ९ चंद्र ६ सूर्याख्याः ७ सप्त स्वप्ना मुखे प्रविशतो दृष्टाः प्रभाते सहर्षा सती स्वस्वामिने क थयामास ततः स नर्ता तान् स्वप्नान् श्रुत्वा स्वशास्त्रविदः समाकार्य स्वप्नविचारं पप्रछ, तदा तैरुक्तं हे राजन्नैतैस्तव वासुदेवः पुत्रो भविष्यतीत्युक्त्वा ते स्वप्नपाठका दत्तदानाः स्वस्थानमगुः राजा राज्यं सुखेन पालयन्नस्ति पथ संपूर्णसमये सानुहरी राज्ञी कृष्णकांतिं सुतं प्राजीजनत् पित्रा तस्य पुत्रस्यानंतवीर्य इति नाम दत्तं तौ दावपि पुत्रौ क्रमेण वर्धमानौ कलान्यासयोग्यो जाता, पित्रा तयोः कलान्यासः कारितः
धन्यदा तत्पुरोद्याने विशिष्टज्ञानवान् स्वयंप्रजनामा मुनिरागत्य समवसृतः शश्च नृपतिस्तुरंगमवादनं कृत्वा श्रांतः सन् विश्रामार्थं तस्मिन् नंदनवनोपमे वने समागत्य तत्र दणमेकं विश्रां तः, तदनंतरं राजाशोकतरोस्तले ध्यानवंतं तं मुनिं वोदय शुजगावेन त्रिःप्रदक्षिणीकृत्य विधिना वंदित्वा यथोचितस्थाने समुपाविशत्, मुनिस्तस्य धर्मदेशनां व्याकरोत, स राजा तां देशनां शुश्रा
For Private And Personal Use Only