________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजपा
एण
धर्म-व, यथा-कर्तव्यं जिनवंदन विधिपरैर्हर्षोल्लसन्मानसैः । सन्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा ।
साधवः ॥ श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं । दानादौ व्रतपालने च सततं का. र्या रतिः श्रावकैः ॥ १॥ देवं श्रेणिवत्प्रपूजय गुरुं वंदख गोविंदव-दानं शीलतपःप्रसंगसुन्नगां चान्यस्व सनावनां ॥श्रेयांसश्च सुदर्शनश्च नगरानाद्यः स चक्री यथा। धर्ये कर्मणि कामदेवव. दहो चेतश्चिरं स्थापय ॥ २॥ इत्यादि स्वयंप्रजमुनिमुखार्मोपदेशं श्रुत्वा स्तिमितसागरो राजा प्रतिबुछोऽनंतवीर्य नृपत्वे संस्थाप्यापरमपराजितानिधं कुमारत्वे विन्यस्यास्य मुनेः पार्श्वे दीदामुपाददे. स राजा शीतकाले किंचिद्दीदां मनसा विराध्य मृत्वाधोनवने सुराधिपश्चमरेंद्रो जज्ञे. सोडपराजितानंतवीर्ययोः केनापि विद्याधरेण सह मैत्री जाता, तेन विद्याधरविद्याः शिक्षिताः, ततस्ताभ्यां विहायोगमनदमा विद्याः साधिताः. एवं तावुनावपि सिझविद्यौ जातो, क्रमेण विद्याधिराज त्रिखमविजयिनं दमितारि निहत्य रमणीयाख्यविजये त्रिखमं साधयित्वा सुनगायां महापुर्या राज्यं कुर्वाणौ स्तः, सोऽनंतवीर्यो विष्णुश्चतुरशीतिपूर्वलदाण्यायुः प्रपूर्य व्यपद्यत, ततो द्विचत्वारिंशद्वर्षसहस्रायः स यादिमे श्वने निकाचितकर्मवशान्नारको जज्ञे. बलनद्रोऽपराजितो जातृस्नेहमोहितो ध.
For Private And Personal Use Only