________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
६०
धर्म | कुतोऽपि मानैषीः ? रावमानापितः पारापतो यावन्निर्भयः समवृत्तावत्तत्र क्रूरः श्येनानिधो दिजः समायातः, सोऽवदत् हे राजेंद्र ! शृणु ? यस्त्वत्संगे पारापतो वर्तते स मे हृदयं वर्तते, पत एमंजूषा नं मुंच ? नायामि, यतोऽहं क्षुधितः त्वं च दयालुर्मयि दयां कुरु ? पारापतं मह्यं देहि ? तदानीं राजा प्रोचे गोद्र ! ममायं शरणागतस्तवार्पयितुं न युक्तः, यतः - शूरस्य शरणायातो - हेम पिच सटा हरेः ॥ गृह्येते जीवतां नैतेऽमीषां सत्या तरस्तथा ॥ १ ॥ तथास्य पलले नक्षिते ते क्षणं तृप्तिर्नाविनी, यस्य च प्राणविनाशः सर्वथा भविष्यतीति चित्ते परिनावय ? पंचेंद्रियाणां जीवानां व कृत्वा दुराशया जीवा नरकं गछंति, जो पक्षिराट ! इदं चित्ते विभावय ? मेघरयस्येदं वचः श्रुत्वा श्येनोऽवोचो राजेंद्र ! यथा मद्भीतो पारापतस्त्वबरणं समागतस्तयामपि क्षुधाग्रस्त - स्त्वचरणं समाश्रितः, त्वं नीतिनिपुणोऽसि, कृत्याकृत्यं च वेत्सि ? मादृशे च क्षुधिते क्षुद्रकीटे धर्मवासना कीदृशी ? यतः -
याख्याहि प्रियदर्शनस्य । न गंगदत्तः पुनरेति कूपं ॥ बुजुदितः किं न करोति पापं । दीपा नरा निःकरुण जवंति ॥ १ ॥ एवं जो राजन् ! क्षुधार्तः सन् कोऽपि कृत्याकृत्यं न जानाति,
For Private And Personal Use Only