________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
६७
धर्म- चमो मतः ॥ ॥ ज्येष्टेन तस्योत्तरं दत्तं ' महीपतिरिति. उतश्च स पपाठ-किमाशीर्वचनं राझा
। का शंभोस्तनुमंडनं ॥ कः कर्ता सुखदुःखानां । पात्रं सुकृतकस्य कः ॥ १ ॥ अन्येष्वजानत्सु मे. घरथेन तस्योत्तरमदायि-जीवरदाविधिरिति ' स्वयं जाणितवान. सुखदा का शशांकस्य । मध्ये च भुवनस्य कः ॥ निषेधवाचकः को वा । का संसारविनाशिनी ॥१॥ राझोक्तं-जावनेति' इत्यादिवार्ता कुर्वाणस्य तस्य विद्गोष्ट्या सुखेन कालो याति. अन्यदा घनरथो राजा लोकांतिकामरैः समन्येत्य तीर्थ प्रवर्तयेत्युक्त्वा विबोधितो दीदाकालं झापितः. स्वामी सांवत्सरिकं दानं द. त्वा मेघरथं सुतं च राज्ये स्थापयित्वा स्वयं दीदां जगृहे. ततः श्रीमान् घनरथो जिनः समुत्पन्नके वलो नव्यान प्रतिबोधयन महीपीठे विजहार, युवराजेन दृढरथेन सहितो मेघरथो राट् सुखेन रा ज्यं पालयामास. एकस्मिन समये राजा मेघरयो मुक्तालंकरणः पौषधागारे पौषधं विदधे. कृतपौ. षधकः सुधीर्योगासनस्थितः समस्तभृपानां पुरतो यावता धर्मदेशनां विदधे, तावता कंपमानांगस्तरलेदणस्तवाहं शरणागतो मां रद रक्षेति मनुष्योक्त्या भाषमाण आकाशात्समागत्य नुपतेरुसंगे पारापतः पपात. जयजीतं पारापतं वीदय दयायुर्महीपतिः प्रोचे, हे नद्र पारापत! त्वं मम सन्निधौ
For Private And Personal Use Only