________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandi
मंजूषा
धर्म- मुक्तामजिस्वि मेघस्वप्नोपसूचितः समुत्पेदे, तथैव सहस्रायुधजीवोऽपि ततव्युत्ता द्वितीयराजपन्या
मनोरमायाः कुदौ सुस्वमसूचितः समुत्पेदे. अथ पूर्णकाले ते देव्यौ शुगलदो मेघस्यदृढस्थ नामानौ वरनंदनौ सुषुवाते. तावतिक्रांतशेशवौ सुविनीतौ महाप्राशावष्टवर्षीयौ कलाचार्यसन्निधौ स. कलाः कलाः पेठतुः, ताश्च लेख्यं गणितमित्यादयः शास्त्रोक्ता ज्ञेयाः, तो क्रमेण कलाकलापसपू.
# जातो, यौवनं च प्राप्ती, तयोर्मध्ये मेघरथः सुमंदिरपुरवामिनिहतारिनृपात्मजे प्रियमित्रामनोरमानाम्न्यावुपये मे, तस्यैव राज्ञः कनिष्टा पुत्री सुमतिनान दृढरयस्य पत्नी जज्ञे, मेघस्यस्य नंदि. षेणमेघसेनानिधानौ नंदनौ जातो, दृढस्यस्यैको पुत्रो स्यसेनानिधोऽजवत्, ते त्रयोऽपि समये सकलकलान्यासं चक्रिरे. अथैकस्मिन् दिने राजा घनस्थः पुत्रपौत्रसमन्वितः सिंहासनस्थः सना. मंम्पमलंचकार, तस्मिन् समये पुत्रपरीदार्थ प्रोक्तं मेघरथेन जोः पुत्राः! प्रशाप्रकाशार्थ परस्परं प्रश्नोत्तराणि बेत? तत्कथनानंतरं कनिष्टेनोक्तं-कथं संवोध्यते ब्रह्मा । दानार्थो धातुस्त्र कः॥ कः पर्यायश्च योग्यायाः । को वालंकरणं नृणां ॥ १ ॥ विचिंत्य हितीयेनोक्तं ' कलान्यास इति'.स । च पाठितवान-दंडनीतिः कथं पूर्व । महाखेदक नुच्यते ।। कोऽवलानां गतिर्लोके । पालकः पं.
For Private And Personal Use Only