________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsur Gyanmandir
६५
धर्म:| मण्यमग्रहीत. गुरूणामंतिके च विविधां शिदां गृहीत्वा वज्रायुधो मुनिः सिधिपर्वतनामानं गिरिवरं
ययो. तत्रैको निश्चलोऽसौ रमण्ये वैरोचनस्तंने शिलातले सांवत्सरिकी प्रतिमां तस्थौ, तत्र प्रतिमामंजूषा
स्थस्य तस्य वज्रायुधस्य मुनेः पूर्वमत्सरिणो देवा व्याघसिंहश्वापदाबनेकोपसर्गादिभिश्चातनां च. किरे, परं जगवान वज्रायुधो मनागपि ध्यानान्न चचाल, स वज्रायुधमहामुनिस्तामतिदुःकरां वार्षि की प्रतिमां पारयित्वा पारणं कृत्वा महीपीठे विजहार, क्षेमंकरे जिनपती मोदं गतेऽन्यदा वज्रायु धो राजर्षिः पृथिव्यां विहरन् रत्नसंचयायां नगर्या समाजगाम, तत्र सहस्रायुधस्तदंतिके धर्म श्रुत्वा शतबले पुत्रे राज्यं निवेश्य स्वयं व्रतमाददे, ततस्तावुनौ पितापुत्रौ गीतार्थी विविधं तपः कुर्वाणी नृम्यां विहरतःस्म, थायुरंते तो पितापुत्रावीपत्प्राग्जारनाममहीघरे पादपोपगमेन तस्थतुः, तत्र देहं त्यक्त्वा नवमनवे नवमवेयके एकत्रिंशत्सागरायुष्कौ तौ देवी जातो.
अथास्मिन जंबहीपे प्राग्विदेहविषणे पुष्कलावती विजये पुमरीकिणी नाम पूरस्ति, तत्र घ नस्यानिधस्तीर्थकरराजाऋत. रूपलावण्यसंयुक्त तस्योने प्रिये थास्तां, श्राद्या प्रीतिमती, द्वितीया च मनोरमानाम्नी. वज्रायुधजीवो नवमवेयकादेकत्रिंशत्सागरायुपश्युत्वाद्यप्रेयसीपीतिमतीकुदो शुक्ती
For Private And Personal Use Only