________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org.
Acharya Shn Kailassagarsur Gyanmandi
६४
धर्मः | राडपि देशनांते सम्यक्त्वमादाय नगवंतं प्रणम्य निजां पुंग प्रविवेश. अन्यदा तस्यायुधशालायां मंजूषा
चक्ररत्नं समुत्पन्नं. तस्याष्टाह्निकां विधाय चक्रानुगोऽसौ पट खमं मंगलावती विजयं साधयामास. ततश्चक्रवर्तिश्रियांचितो वज्रायुधो निजां पुरी प्राप्तः. हात्रिंशदाजसहस्रैर्मूय॑निषिक्तो वज्रायुवो निजं पुत्रं सहस्रायुधानिधं यौवराज्ये न्यवेशयत्. सुरराजसन्निजान जोगान झुंजमानो सौ विहरन्नास्ते. श्रयान्यदा तस्यां पुरि पूर्वोत्तरदिग्विजागे क्षेमंकरजिनेश्वर यागत्य समवासात. देवैः कृते समवसरणे नच्चे सिंहासने स्वामी पूर्वाभिमुखो निषसाद. चक्री च पुंनिर्वर्धापितः, ततः सपरिवारोऽसौ जिनं नंतु ययौ. तत्र गत्वा प्रदक्षिणापूर्व च परमेश्वरं प्रणनाम, धर्मदेशनां शुश्रुषुश्च यथास्थानं निषसाद. स्वाम्यपि तेषां सजासदांप्रति बोधविधायिनी धर्मदेशनां चक्रे, यथा-कुलं रूपं कलान्यासो। विद्या लक्ष्मीर्वरांगना ।। ऐश्वर्य च प्रत्वं च । धर्मेणैव प्रजायते ॥ १॥ धर्मः कल्पष्मः पुं. सां । धर्मः सर्वार्थसिध्दिः ॥ धर्मः कामघा धेनु-स्तस्माधर्मो विधीयतां ॥५॥ वज्रायुधो स. मिमां देशनां श्रुत्वा क्षेमकरं जिनं नत्वा गृहे गत्वा सहस्रायुधं पुत्रं स्वे राज्ये न्यवेशयत्. पुत्राय | राज्ये दत्ते वज्रायुधश्चक्री राझानां चतुःसहः, पार्थिवानां चतुःसहस्रैः पुत्राणां सप्तशतैश्च सार्थ श्रा- |
For Private And Personal Use Only