________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
धर्म- स्तिकवाद्यसौ ॥ १॥ ततोऽसौ सुरो वज्रायुधकुमारेण नणितो गो देव! तव नास्तिकवादो न युः मंजूषा
| ज्यते, यतः पुण्यं विना त्वं देवः कथं जातः? श्यादि हेतुनिर्निरुत्तरीकृत्य स प्रतिबोधितः. ततः स देवो जगाद जो कुमारेंड! त्वयाहं जवार्णवे पतन हस्तावलंबनेनोधृतोऽस्मि. ततः स देवो व. ज्रायुधकुमारसमीपे सम्यक्त्वरत्नं समाददे. किं ते प्रियं करोमीत्युक्त्वा तस्मै निस्पृहाय मनोझमानरणं दत्वा देवः स्वर्गे ईशानेंद्रसमीपं जगाम. तत्र स्वधर्मलाभादिस्वरूपे तेन प्रोक्त ईशानेणायं वज्रायुधो नृपः षोडशो जिनेंदो भावीति नत्या पूजितः. एवं सुखेन कालो याति. ययैकस्मिन् दिने लोकांतिकामरैरन्येत्य क्षेमंकरो राट विज्ञप्तः, हे स्वामिस्तीर्थ प्रवर्तय? जिनेनाप्यवधिज्ञानेन दीदावसरं ज्ञात्वा वज्रायुधं राज्ये निवेश्य वार्षिकं दानं च दत्वा चारित्रमुपाददे. ततः किंचित्कालं जिनलिंगेन विहृत्य घनघातिकर्मदयात्स केवलज्ञानमवाप. देवैः समवसरणे कृते तत्रोपविश्यासौ जिनो धर्मदेशनां चक्रे. वज्रायुधादयो मानवा देवा देव्यश्च तां देशनां शृएवंति, यथा
तो जव्या अहिंसादि-लक्षणं धर्ममुत्तमं ।। परीक्ष्य विदधीतेति । क्षेमंकरजिनोऽब्रवीत् ॥ ॥१॥ इमां देशनां श्रुत्वानेकशो जीवाः प्रतिबुधाः जिनेंण गणधरादितीर्थ प्रावर्तितं. वज्रायो
For Private And Personal Use Only