________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म अतोऽहमपि न जानामि, यतो मां प्रीणय यावत्प्राणान यांति? एवं श्येनेन नणितो जगतीप- । मंजपा तिः प्रोवाच, हे भद्र ! यदि त्वं क्षुधितोऽसि तर्हि ते वराहारं यजामि, पदयूचे हे राजेंड! आमीषं
विनान्याहारोऽस्माकमिष्टो नास्ति, राजोचे तदपि सूनाया थानाय्य दास्यामि, श्येनोवोचद्यदि म. म पश्यतोंगिनो मांसं छित्वा नित्वा दीयते तदा मम तृप्तिः स्यात्, राजोचे यत्प्रमाणोऽयं पारापतो नवेत्तत्प्रमाणं तुलाधृतं निजं मांसं यामि यदि तुन्यं रोचते, श्येनेनोक्तमेवं नवतु, नृपेण समा नायिता तुला, तत्रैकपार्श्व पारापत द्विज न्यवेशयत, द्वितीयपार्श्व च करुणासागरो मेघस्यः स्वंदेहं तीदणक्षुस्कियोत्कृत्योत्कृत्यादिपत्, एवं स राजा निजकमांसानि बित्वा जित्वा यथा यथा चिक्षे. प, तथा तथा पारापतोऽधिकतरमवर्धिष्ट. मंत्रिमुख्यै र्यादिभिश्च वार्यमाणोऽपि मेघरथोऽमुं गुरुनारं झात्वा स्वयमेव तस्यां तुलायामारुरोह, तुलारूढं राजानं वीदय सकला अयंतःपुरस्त्रियो हाहाकार कुर्वाणाः सविषादमदोऽवदन, यथा-हा नाथ जीवितत्याग-साहसं किं करोष्यदः॥ एकस्य जीवनस्यार्थ । किमस्मांश्चावमन्यसे ॥ १॥ हे प्रनो! श्दं किंचिदौत्पातिकं संजायते, यतः कुद्रका यस्य पक्षिणो नेदृशो नारः संन्नाव्यते, एवमुक्तोऽपि सरलाशयो मेघरथो ज्ञानवानपि झानोपयो.
For Private And Personal Use Only