________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- गं न ददौ, किंविदं चिंतयामास, धरणीतले ते धन्या ये स्वांगीकृतं श्रेयःकार्य निर्वहति. अतोऽह मंजूषा
-मपि मंत्र्यादीनां वचनमपेक्ष्य स्वां प्रतिझां न त्यजामि. " अत्रांतरे चलत्कुंमलालंकृतगलो, दारविराजितवदःस्थलः, किरीटाद्यानरणमासुरशरीरो राज्ञः पुरतः कश्चिद्देवः प्रकटीज्यैवं जगाद. नो राजेंद्र ! त्वं धन्योऽसि, तव जन्मजीविते सफले, यत्तव गु.
ग्रामं शशांकातिनिर्मलं सविस्मय ईशानेंद्रो देवसभामध्ये शशंस, तमहमश्रद्दधानस्त्वत्परीक्षणा यागतः. मया चैतौ पूर्वमत्सरिणौ पारापतश्येनावधिष्टितौ, एषा च देवमाया मया दर्शिता, परं धन्यस्त्वं यो देवमायया न चलितः. इत्युक्त्वा तस्योपरि पुष्पवृष्टिं कृत्वा स देवो देवलोकं गतः. मेघरथोऽपि तं पौषधं पारयित्वा विधिना पारणकं कृत्वा योऽपि देवसन्निनान गोगान बुलुजे. पुन रन्यदा पौषधे पौषधागारे स्थितः कृताष्टमतपाः परीषहोपसर्गेन्योऽनीतः संवेगरससागरनिममः स्थिरः प्रतिमया तस्थौ. यत्रांतरे ईशानेण नक्तिनिनरेण जल्पितं यथा-माहात्म्यनिर्जिताशेषत्रैलोक्यगतकल्मष ॥ भविष्यदर्हते तुन्यं । महासत्व नमो नमः ॥ १॥ तवचनं समाकर्य समी. | पस्थास्तप्रियाः पृतिस्म. हे स्वामिन्नधुना कस्य नमस्कारो विहितः? ईशानेंद्रोऽवदत् क्षितिमंडले
For Private And Personal Use Only