________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsur Gyanmandiri
धर्मः। नासौ मोहराजो निर्जित्य शरीरपुरानिष्कासितः, पश्चाधर्मराजः सर्वेषां लोकानामिमामाझा ददाति, मंजूषा
जो भो लोकाः! मोहराजस्यावकाशो केनापि न देयः, एवं कृतेऽपि यः कश्चिन्मोहस्यावकाशं दा. स्यति स पुनः कर्मपरिणत्या संसारपथि संस्थाप्यते. एवं गणधरेण प्रवरा धर्मदेशना कृता, स्वयं निर्मिता द्वादशांगी च कथिता, तथा साधूनां च दशविधा सामाचारी प्रकल्पिता, साधूनामशेषकृत्यं चामुना श्रुतकेवलिना सर्व समुपदिष्टं. ततः शांतिजिनवरो महीतले नव्यान प्रतिबोधयन विजहार, केचिऊना जगवतः पार्श्वे प्रव्रज्यां जगृहुः, केचिद् गृहस्थधर्म शुनजावतः प्रपेदिरे, केचन विरतिं, केचन सम्यक्त्वं च प्रपेदिरे, जिननास्करे नदिते सर्वस्यापि पापतमो नष्टं, परं कौशिकानां ययांधत्वं न नश्यति, तथाऽजव्यानां जिनेनावि सिधिन जायते. श्रीमबांतिजिनश्चतुस्त्रिंशदतिशयैर्वि राजमानः पंचविंशदाग्गुणैर्विपितो जव्यान् प्रतिबोधयन् मह्यां विहरतिस्म, चक्रायुधगणधरः शुश्रू. पां कुर्वाणः शांतिजिनेंदुना सह नृतले विचार. पृथिव्यां विहरता शांतिनाथेन षटत्रिंशद्गुणधरैः संयुक्ता हाषष्टिसहस्राणि मुनिपुंगवा दीक्षिताः, षटशतैरधिकान्येकषष्टिसहस्राणि शीलशोनितानि प्रदीक्षितानां श्रमणीनाम वन, श्रीशांतिनाथेन बोधितानां शुझसम्यक्त्वधारिणां श्राघानां नवति
For Private And Personal Use Only