________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म | मवसरणे समुत्पन्नः प्रथमपौरुष्यंते समुहाय जिनेश्वरो द्वितीयप्राकारमध्यस्थे देवबंद के श्रमापननार्थी विशश्राम, ततो जिनेंद्रस्य पादपीठे प्रथमो गणी चक्रायुधो निषणो द्वितीय पौरुष्यां तस्याः सदसः पुरो व्याख्यानं चक्रे, यथा- जिनधर्म स्थिरीकार — कारिणीमघहारिणीं । संघस्य कथयामास। सोतरंगकथामिमां ॥ १ ॥ तथाहि
GU
पत्र मनुष्यलोके क्षेत्रे शरीरे नगरे बलवान मोहनामा महीपालः स्वेडया विलसति तस्य मांयानाम्नी प्रियास्ति, तत्पुत्रोऽनंगनामा, खोजनामा महामात्यः, क्रोधनामा योधश्चास्ति रागद्वेषाच तिरथौ मिथ्यात्वनामा मंडलेश्वरश्वास्ति, मोहराजस्य वादनं मानगर्जेोऽस्ति इंद्रियाश्वमारूढा वि. पयास्तस्य सेवका वर्तते एवं मोहराजस्य सैन्यमतिदुर्धरं वर्तते, तत्र नगरे कर्मसंज्ञाः कृषीवलाः, प्राणाः प्रौढवणिजो, मानसनामा रक्षाकश्च वसंति. गुरूपदेशदानेन मानसे नेदिते ससैन्यो धर्मराजस्तत्र सैन्ये प्रविवेश, तस्य मनोहराचारवतीनाम्नी पट्टराइयस्ति, संतोषनामा महामात्योऽस्ति स. म्यक्त्वनामा मंडलेश्वरोऽस्ति, महाव्रतनाम सामंताः, यणुव्रतादयः पत्तयः, वाहनं च मार्दवनामा ग जेंद्रोऽस्ति, उपमादयो योहारो वर्तते, सच्चास्त्रिरथारूढः श्रुतनामा सेनानी वर्तते, तेन धर्मराजे
For Private And Personal Use Only.