________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म एवमिंद्रियस्वरूपं साधुश्रावकवतरूपं धर्म च श्रीशांतिजिनोदितं श्रुत्वा सकला सनामृतसिक्ते. मंजूषा
व वन्व. अत्रांतरे चक्रायुधमहीपतिः समुबाय जिनं नत्वा कृतांजलिः प्रतुं विझपयामास हे प्रनो! समस्तसंशयध्वांतनिर्नाशनदिवाकराय तुन्यं नमोऽस्तु. हे प्रभो मम सुकर्मनिगमान जत्वा राग द्वेषाररीनुद्घाट्य अवगुप्तिगृहान्मां निस्सारय ? स्वामिनोक्तं नो नरेंद्र ! धर्म प्रमादो न विधेयः. ततो गृहे गत्वा पुत्रप्रदत्तराज्यः पंचत्रिंशन्नृपान्वितश्चक्रायुधो धरापतिर्जिण दीक्षितः, ततस्तेषां सा धूनां जिनेन त्रिपद्यारोपिता, ते मुनयो गाढप्रज्ञावंतस्त्रिपद्या अनुसारेण दाणाद् द्वादशांगानि वि. दधिरे, ते सर्वे द्वादशांगी विधाय जिनसन्निधौ समागताः, नगवांस्तानागतान विज्ञाय सिंहासनादुत्तस्थौ. अत्रांतरे सहस्रादः समंधवासपूरितं विशालं स्थालं समादाय शांतिनायपुरतस्तस्थौ. जि. नेश्वरः समस्तसंघस्य गंधानर्पयामास. ततस्ते साधवः प्रभुं परितः प्रदक्षिणात्रयं ददिरे. तदुत्तमांगेषु ससंघो जिनो गंधवासानदिपत्. जिनेनैवं तेषां गणधरपदस्थापना विनिर्मिता. ततो जिननाथेन बढवः पुरुषाः स्त्रियश्च दीक्षिताः. ततो जिनस्य साधुसाध्वीपरिवारः समजायत. तथा ये नरा नार्य श्व यतिधर्मासमर्थास्ते स्वाम्यंतिके श्रावकत्वं प्रपेदिरे. एवं चतुर्विधः संघः शांतिजिनस्य प्रथमे सः ।
For Private And Personal Use Only