________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धम- | धरो विवर्महीतोऽष्टौ मासान् विहृत्य पुनर्हस्तिनापुरे समाययो. ततो विनुः पत्रपुष्पफलाढये नंदि । - वृदतले तस्थौ. प्रगोस्तदा शुक्लध्याने वर्तमानस्य कृतषष्टस्य शुझायां नवमीतिथौ भरणीस्थे चं
दीणे कर्मचतुष्टये समुज्ज्वलं नित्यं केवलझानमुत्पन्नं. समागता देवा देव्यो नरा नार्यश्च. कृतं स. मवसरणं, पूर्वसिंहासने स्थितो नगवान मधुदीरासवलब्धियुक्तया सर्वचाषानुगया वाण्या धर्मदेशनां विदधे. सहस्रायुधादयः प्रेमपरायणास्तां देशनां शृएवंति. यथा-निर्जिताः शत्रवो लोके। महाराज त्वमी त्वया । नाद्यापि निर्जिता देहे । रिपवस्त्विंद्रियाह्वयाः ।। १ ।। शब्दरूपरसगंध-स्प
ख्यिा विषयाः खबु ॥ अजितेबिडियेष्वेते । महानर्थविधायिनः॥॥वितस्य कर्णी ज्यावस्य । गीताकर्णनतत्पराः ॥ हरिणा मरणं यांति । श्रोत्रंद्रियवशंवदाः ॥ ३ ॥ शलभः कनकाकारां । प्र. दोपस्योलसबिखां ॥ पश्यन प्रविश्य तत्राशु । म्रियतेऽनिर्जितेक्षणः ॥ ४ ॥ मांसपेशीरसास्वादबुब्धः कैवर्तवश्यतां ।। यात्यगाधजलस्थोअन मीनो रसनया जितः ॥ ५॥ मुंगः करिमदाघाणबुब्धः प्राप्नोति पंचतां ॥ दुःखं वा सहते नागो । घाणेंद्रियवशः खड्नु ॥ ६॥ हस्तिनीवपुषः स्पर्श - सुब्धोऽथ करिपुंगवः ।। बालानबंधनं तीक्ष्ण-कुशघातं सहेत जोः ।।।
For Private And Personal Use Only