________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः स्राणि पत्तनानां. एवमसमां चक्रिपदवीं पालयतस्तस्य पंचविंशतिवर्षसहस्राणि ययुः, अत्रांतरे लो। मंजूषा
कांतिकानां देवानां सारस्वतादीनामासनानि चलंतिस्म. ते विनोबतसमयं ज्ञात्वा स्वाम्यंतिके स.
मागत्य जिनं नत्वा जयजयेत्याशिषं दत्वा तीर्थ प्रवर्तयेत्युक्त्वा स्वस्थानमगमन्. स्वाम्यप्यवधिझाने७१ न व्रतसमयं ज्ञात्वा याचकेन्यो यथारुचि सांवत्सरं दानं ददौ. ततो निजं तनयं चक्रायुधं राज्ये
निवेश्य जगवान् दीदाग्रहणार्थ समुद्यतो बनव. अत्रांतरे चलितासनाः सर्वेऽपि सुराधीशाः शांतिनाथस्य निःक्रमणोत्सवं कर्तुमाययुः. श्रीशांतिनाथो देवमनुजकृतां सर्वार्थसंझा शिविकामारुरोह. देवैः शिरसि धृतातपत्रश्चाम-ज्यमान एवंविधसामय्या शनैः शनैर्नगरान्निर्गत्य सहस्राम्रवनानिधानमुद्यानप्रवरं प्राप. तत्र गत्वा शिविकायाः समुत्तीर्यानरणानि मुक्त्वा जिनेश्वरः पंचनिर्मुष्टिभिः के. शानुच्चखान. तान केशान् सौधर्मेद्रो वस्त्रांचले गृहीत्वा दीराब्धौ चाक्षिपत. ज्येष्टासितचतुर्दश्यांना रणीगते शशांके सिघनमस्कारं कृत्वा प्रनुश्चारित्रमाददे. तत्वणोत्पन्नमनःपर्यवझानः कृतषष्टतपा नृ. पसहस्रेण सार्धमात्तसामायिकः प्रभुमहीतले विजहार.
स्वामिनः प्रथमपारणकं सुमित्राख्यगृहस्थेन कस्मिंश्चित्सन्निवेशे परमानेन कारितं. चतुर्मान
For Private And Personal Use Only