________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजषा
धर्म-नां वाजिनां चानरणविधिः सर्वस्तृतीये ३, चतुर्दशापि रत्नान्युत्पद्यते चतुर्थे ४, वस्त्राणां रंगादीनां । ! च संचवः पंचमे ५, कालत्रयज्ञानं षष्टे ६, स्वर्णरूग्यमणीनां प्रवालानां च संभवः सप्तमे , युछ.
नीतिः सर्वप्रहरणानि योधानां तनुत्राणादि चाष्टमे ७, समस्तानि तुर्यागानि, चतुर्विधं काव्य, ना. ट्यनाटकयोर्विधिश्चेति नवमे ए. तेषु निधिषु निधानसमनामानः पत्योपमायुष्काः कुलदेवताः प. विसंति. गंगायाः पूर्वनिष्कुटमपि स तथैवात्मवशीचकार.
एवं षटखमं नरतक्षेत्रं साधयित्वा महामहेन हस्तिनापुरे ससैन्यः शांतिजिनः समागात. दा. त्रिंशन्महीपालसहश्च तस्य दादशवार्षिकश्चक्रवर्त्यनिषेको विदधे. राज्याभिषेकादनंतरं प्रत्यहमे. केको राजा स्वामिने प्रचुरं द्रव्यं रूपनिर्जितसुरांगने च दे दे कन्यके ददौ. एवं विगोश्चतुःषष्टिसहस्रा. णि प्रिया अनवन. सेनापतिप्रभृतीन चतुर्दश रत्नानि यदसहस्रेणैकेन समधिष्टितानि नवंति. चतुरशीतिलदाणि करिणां, चतुरशीतिलदाणि वाजिनां, चतुरशीतिलदाणि स्थानां, दिसप्ततिस
हस्राणि पुराणां ऋधिशालिना, षमवतिकोट्यः पदातीनां ग्रामाणां च, द्वात्रिंशत्सहस्राणि देशानां | ऋतुजां हात्रिंशदतरुणीनाटकानां च, विंशतिः सहस्राणि रत्नाकराधाकराणां, अष्टचत्वारिंशत्सह.
For Private And Personal Use Only