________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | ततः खंडप्रपाताया गुहाया हार खयमुघटितं, कृतमालसुरश्च जगातुराझा प्रपन्नवान्. तस्यां गुहा. मंजूषा
यामुन्ममानिममानाम्न्यौ हे नद्यावतिदुस्तरे स्तः. वाकिस्तत्र मनोहरां पद्यां सद्यश्चकार. पनुः सै
न्यसमन्वितस्तां पंचाशयोजनायामां हादशयोजनोचां हादशयोजन विस्तीर्णा खंम्प्रपातगुहां प्रविवेཤུལ
श. तत्र काकिणीरत्नेन तमो हतु प्रयत्तिौ नित्तावेकोनपंचाशन्मम्लानि चक्रे. एवं जगतत्रितय नायको जगवान शांतिजिनो गुहायाः परतो निरगात. तत्रापातचिलाताख्यान म्नेबांश्च स तरसा वशीचकार. तत्र सेनानीईितीयं सिंधुनिष्कुटं साधयित्वा समागतः, ततोऽसौ हिमवत्पर्वतस्याधिदेवं साधयतिस्म. ततोऽये गत्वा वृषनकूटाख्ये गिरौ नि नाम लिलेख. ततः सेनापतिर्गगोत्तरनिष्कुटमसाधयत्. विनुश्च तमिस्रायां नाट्यमालं संसाध्य गुहातो निरगात. पश्चाऊंगां साधयित्वा तस्याः कुले तस्थुषः प्रनोर्नव निधयः प्रावुः . कथंग्रताः? मंजूषाकृतयः, दादशयोजनायामाः, नवयोजनविस्तृताः, नवयोजनोच्चाश्चक्रवर्तिनोग्योपस्थिताश्च. यथा-निसर्पः १ पांमुकश्चैव । पिंगलः ३ सर्वरत्नकः । ॥ महापद्मः ५ काल ६ महा-कालौ ७ माणव शंखको ७ ॥१॥ तत्र स्कंधावारपुरादीनां निवेशः प्रथमे १, सर्वेषां धान्यादीनामुत्पत्तिद्धितीये १, महिलानां नराणां च हस्ति
For Private And Personal Use Only