________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
धर्मः श्वरा नर्तहरोपांते गत्वैवं जगुः, स्वामिंस्त्वया विनेदानी सर्व राज्य विनंदयति, तत् श्रुत्वा नर्तहरो
जगौ, जो मंत्रीश्वराः कस्येदं राज्यं ? कस्य बांधवाः? जवांतरे मया सहस्रशो राज्यलक्ष्मीः प्राप्ता, मंजूषा
परं मया स्वर्गापवर्गदा वैराग्यश्री कुत्रापि लब्धा, यतो मे राज्येन कार्य नास्ति, सृतं राज्येन, बनया वार्तयापि च सृतं, एवं भर्तृहरो जल्पन मणितृणसमाशयस्तीवं तपः कतु महाविपीने ज गाम, तदा शून्यं राज्यं झावाभिवेतालिकासुरः क्रूरात्मा तत्दणादेव ताज्यमशिश्रियत्. ततस्तदा ज्याधिष्टायका मंत्रिमुख्या राजानं वनगतं झात्वा विक्रमादित्यं च रुष्टं परदेशिनं च मत्वा श्रीपति क्षत्रिय कुलीन ज्ञात्वा नर्तहरराज्ये स्थापयामासुः, सोमवेतालिकासुरो रात्रौ तं श्रीपति राजानं ज. घान, प्रातस्तं मृतं दृष्ट्वा मंत्रिणो दुःखिनोऽनवन्. एवं यं यं नृपं मंत्रिणस्तत्र स्थापयंति, तं तं रा. शै सदामिवेतालिकोऽसुरो हंति, एवं दिनानि यांति. मंत्रिणस्तस्य शांतये भूखिलिं कुर्वति तया१ स दुष्टोऽसुरः शांतिं नानोति.
उतश्च विक्रमादित्यस्यान्यदा दमात्राह्वो वणिगेको मिलितः, स तस्य सेवातत्परो बच्व. अ. थ तौ धनार्थिनी रोहणादिसमीपस्थप्रामे गती, प्रातःसमये तत्र गिरी गत्वा नट्टमात्रो विक्रमार्कप्र
For Private And Personal Use Only