________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
धर्मः | ति प्राह भो नरेंद्र ! श्इ यो नरः स्वकीयललाटपट्टे हस्तं दत्वा हा दैवेत्युक्त्वा प्रहारं ददाति तस्मै मंजूषा
| रोहणाचलो मणिं ददाति, नान्यथेति. मात्रस्यैतद्दचो निशम्य नृपतिश्चिंतयति, एवं तु कातरो
वक्ति, परं नोत्तमः, तेन मयैतद्दचो विनैव प्रहारो देयः. ततो विक्रमनृपः खनीमध्ये खनित्रेण पुनः १०१ पुनर्घातं ददाति, परं मणिों प्रादुर्भवति. तदा भट्टमात्रेण चिंतितं हा दैवेति वचो विना सर्वथा
मणिन प्रादुर्नविष्यति, तेन केनचिबलेन नृपो यथैतदक्ति तथा कुर्वे. इति विचिंत्य भट्टमात्रेण नृपस्याग्रे नृपमातुरकुशलं कथितं, तावद्धहदुःखितेन नृपेण बाढस्वरेण हा देवेति वचनमुक्त्वा प्रहा रः प्रदत्तः, तदा सपादलदमूल्य रत्नं प्रकटितं. तद्रत्नं निरीक्ष्य हृष्टो जट्टमात्रः, परं मातुर्दुःखदुःखितो नृपो न किमपि वक्ति. तदा भट्टमात्रेणोक्तं चो नरेंद्र ! तव मातुः कुशलमस्ति, परं मयैतबलं कृ. तं. एतत् श्रुत्वा हृष्टमानसो नृपो रोहणंप्रति प्राह, यथा-घिरा रोहणगिरि दोन-दारिषत्रणरो हणं ॥ दत्ते हा दैवमित्युक्ते । रत्नान्यर्थिजनाय यः ॥ १॥ श्युक्त्वा रत्नमुत्सृज्य विक्रमार्कमहीपतिः दत्रियवेषं त्यक्त्वावधून वेषं विधाय तापीनदीतीरमुपाययो. रात्रौ तत्र शिवावं श्रुत्वा जमात्रो | ऽवग्नो राजन्नत्र तटिनीतटे पौषिता परं मृता नारी वर्तते इति शिवा वक्ति. तत् श्रुत्वा वि.
For Private And Personal Use Only