________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः | अम्लानमाल्या सर्वांगसंपूर्णा देवनिर्मितां गोशीर्षचंदनमयों सर्वालंकारसंपूर्णा कायोत्सर्गस्थां जिनप्र
तिमां प्रजावती मुदैवत. ततः प्रत्नावती राझी सम्यक्त्वपूतात्मा तां प्रतिमां पूजयित्वास्तवी दिति, य. मंजूषा
था-सोमदर्शन सर्वझा-पुनर्नव जगजुरो ॥ पहन जव्यजनानंद । विश्वचिंतामणे जय ॥१॥ १४] इत्यादिश्लोकः स्तुत्वा सा तं सांयात्रिकं सत्कृत्य बंधुवच सन्मान्य विसर्जयामास. थय सा प्रजावती
तां प्रतिमामंतःपुरे नीत्वा चैत्यगृहं कारयित्वा तत्र च तां प्रतिमां न्यस्य स्नानपूर्व त्रिसंध्यं पूजयामास. तां प्रतिमा पूजयित्वा प्रजावती तदने गीतनृत्यादि प्रचक्रे, प्रगावती प्रेमानुविछो राजा च वी. णामवादयत.
एवं काले यात्येकस्मिन् समये जिनपूजाकरणानंतरं कृतश्रृंगारा प्रजावती देवी प्रीता जिनपुरतो लास्यतांडवपूर्वकं ननर्त, राजा च तत्प्रेमानुवित्रो वीणामवादयत्. तदा महीपतिः प्रजावत्या नृ. त्यंत्याः दणाबिरो न ददर्श, किंतु नृत्यंतं तत्कबंध ददर्शाजिकबंधवत्. अरिष्टदर्शनात् कुनितो म. हीपतिः, तेन तत्करावीणागलत्, तदानीं तालच्युता राझी कुपितावदत्, हे प्राणेश! तब करावी. णा कथं गलिता? सत्यमाख्याहि ? स्त्रीकदाग्रहो बलवान् . वारंवार पृष्टो महीपालः सत्यमाख्यत्, हे
For Private And Personal Use Only