________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः प्रिये ! तव नृत्यंत्या मया तव कबंध दृष्टं, तेन व्यग्रत्वान्मम करावीणा गलिता. रायूचे हे प्राणे...श! अनेन दुनिमित्तेन ममायुररूपमेव झायते. पुनरन्यदा कृतस्नानविलेपनांगरागा प्रनावती देवा
र्चाहा॑णि श्वेतानि वासांसि दास्या हस्तेनानाययत्. दास्या समानीतानि श्वेतवासांसि, परं नाव्य निष्टवशात्तानि राझी रक्तान्युदैदत. ततः कोपावेशवशाजाशी तामादर्शन जघान, सा तु मर्मणि हतत्वान्मृता, मृत्योर्विषमा गतिः. ततस्तानि वस्त्राणि प्रजावती श्वेतान्येव ददर्श. ततः सैवमचिंतय. त्, धिग्मम जीवितेन, मया व्रतं खंमितं, अन्यस्यापि पंचेंद्रियस्य वधो नरककारणं. किं पुनः स्त्रीविघातः? अनेन पुनिमित्तेन ममायुररूपमेवास्ति, अतो मे व्रतमेव श्रेय इति विचिंत्य सा राजे जगौ, हे नाथ! ममानुजानीहि ? तवाझ्याहं दीदामंगीकरोमि, यतस्त्वं माममौलिमद्रादीः, अहम वि वस्त्रवर्णपरावर्तमाद, ततो ममायुरल्पमेव संजाव्यते, अतः प्रसन्नो मृत्वा प्रव्रज्याग्रहणे ममांतरायं मा कृथाः.
एवमुक्तो वसुधाधवस्तदाग्रहं मत्वेत्युवाच, हे देवि! देवत्वमाप्तया वयाहं सम्यग्धर्मो बोधनीयः, मत्कृतोऽपराधस्त्वया सोढव्यः. ततः सा सर्वविरतिरूपं सम्यक् चारित्रं प्रपद्यानशनं कृत्वा सम्यगाराध
For Private And Personal Use Only