________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म | कमर्पयित्वैवमुवाच ध्यथ तव निरुपद्रवं सुखं जातं, त्वं सिंधुसोवीरदेशे वीतभयपत्तने चतुष्पथे स्थिघोषणामिमां कुर्वीथाः, इमां देवाधिदेवप्रतिमां गृह्यतां गृह्यतामिति ततः स सांयात्रिकः प्रतिमाजात नदीमिव नदीनाथं समुत्तीर्य तटमासदत्. स सांयात्रिकः सिंधुसोवीरदेशे वीतये पुरे १४७ गत्वा चतुःपथे स्थित्वा तथैवोघोषणां चक्रे तामुदघोषणां श्रुत्वानेके ब्राह्मणास्तापसाश्च समागताः, तदायिनृपोऽपि तत्रागात्. ते विष्णुक्ताद्या लोकाः स्वेष्टदेवान स्मृत्वा स्मृत्वा उद्घाटयंति, परं दिव्यानुभावतः सा पेटा नोटति ततो राज्ञा कुठारेणापि स्फोट्यमाना लोहनिर्मितेव नास्फुटत. एवं दिनमुखादान्य मध्याह्नं यावदुद्घाटिता, तथापि सा पेटा नोदघटत. राज्ञो नोजनातिक्रमं ज्ञा वा प्रभावती राशी पतिनक्ता दासी संप्रेष्य भोजनाय राजानमाह्वयत् राज्ञापि यथास्थिते प्रोक्ते प्रजावती तत्रागात. देवाधिदेवो भगवान परमेश्वरो जिनोऽर्छन्, न त्वन्ये ब्रह्मादय इति झाला. स्त्रा नं कृत्वा निर्मलधौतिकान् परिधाय चंदनादिनिस्तत्संपुटमनिषिच्य पुष्पांजलिक्षेपपूर्व प्रभावती प्र म्योचे, यथा- गतरागदेषमोहः । प्रातिहार्याष्टकावृतः । देवाधिदेवः सर्वज्ञो ऽन देयाद्दर्शनं म. म || १ || इति प्रजावत्योक्ते स प्रतिमास्थान संपुटः स्वयमेवोद्घटितः प्रगे कमलकोशवत, तन्मध्ये
For Private And Personal Use Only