________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धम
मंजूषा
तः, यहं तु जिनधर्मेज्ञस्तदैव जैनीं प्रवज्यां खात्वा सम्यगाराधनापरी मृत्वाच्युत देवलोके महामह को देवो जातः सोऽहं देवोऽस्मि तत् श्रुत्वा पंचशैलेश्वरः सुरो नागिलसुरेश्वरमेवमवदत, जो मित्र ! किमाहं करोमि? नागिलदेवेनोक्तं गार्हस्थ्ये चित्रशालायां कायोत्सर्गस्थितस्य श्रीमहा १४६ वीरस्य मूर्ति एवं कारय ? प्रतिमायां कारितायां च तवान्यस्मिन् जन्मनि महाफलं बोधिवीजमुत्पत्स्यते यतः --
रागद्वेषमोदजितां । प्रतिमां श्रीमदईतां ॥ यः कारयेत्तस्य हि स्या – कर्मः स्वर्गापवर्गः ||१|| जिनाकारकाणां न | कुजन्म कुगतिर्न च ॥ न दारिद्र्यं न दौर्भाग्यं । न चान्यदपि कुत्सितं || ॥ २ ॥ विद्युन्माली देवस्तस्याज्ञामुररीकृत्य क्षत्रियकुंमग्रामे श्रीवीरजिनं प्रतिमास्थमपश्यत ततः स देवो महादिमवति पर्वते गत्वा गोशीर्षचंदनं जित्वा यथादृष्टां तन्मूर्ति सालंकारां चकार. जात्यचंदनदारुचिः स्वयं घटितामेकां पेटीं कृत्वा विद्युन्माली देवस्तां प्रतिमां कपिलके व लिपार्श्वे प्रतिष्टाप्य निधानमिव तस्यां चिक्षेप तदानीं पयोराशौ कस्यचित्सांयात्रिकस्य पोतस्योत्पातयोगतो भ्रमतः प एमसी गता, विद्युन्माली देवश्च तं ददर्श ततस्तमुत्पातं संहृत्य सांयात्रिकाय तं प्रतिमागर्ने समुद्र
For Private And Personal Use Only