________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | श्वस्यावायै प्रस्थितैर्देवैः सह ते दासाप्रहासे चलिते, देवानामाझ्या च ते पुरो गातुं प्रवृत्ते तदा पदग्रहणे ताज्यां विद्युन्माली देवः प्रवर्तितः यहं किमेतेषां देवानां सेवकोऽस्मि ? ममापि किं मंजूषा कश्चिन्नायकोऽस्ति ? यस्याग्रेऽहं पटहं वादयामि इत्यहंकार हुंकारपूरितस्यापि पूर्वकृतकर्मेव पटहस्तस्य १४९ | गले व्यलगत्. हस्तपादादिवदंगे सहखि तेन गलादुत्तार्यमाणोऽपि नोत्तारयितुं शेके. तदानीं दासा महासाभ्यामूचे हे प्राणेश ! त्वं त्रपां मा कुरु ? कंठे पटदं स्थापय ? इह जन्मिनामिदमेव फ लमिदमेव च कर्म, कुलोचितं कुर्वतां काचिल्ला नास्ति, त्वमपि मा लकस्व ? ततो दासाप्रदा सान्यां मार्गे गायंतीभ्यां समन्वितो विद्युन्मालीदेवो गले पटहं धृत्वा पटहं वादयन् त्रिदिवौकसां पुरश्च चाल. स देवो यात्रायां संगतो दासाप्रहासापतिं विद्युन्मालिनं निजं पूर्वजव मित्रमवधिना द दर्श. नागिलदेवेन विद्युन्माली देवो भाषितः, जो न जानासि त्वं मां ? तं द्युतिद्योतितदिहमुखमवानुमंतमिव तेजसा दीप्यमानं समालोक्य स जगौ जो तेजस्विन्नाहं जाने को 5सि? तेनोक्तं जो पाटहिक ! त्वं किं मां नोपलक्षयसि ? इत्युक्त्वा स नागिलश्राव करूपं कृत्वा दा साप्रहासारमप्रत्यबोधयत, हे सखे! मयोक्तमर्दधर्ममनाश्रयन्त्रमिमृत्युं च कृत्वा त्वमनयोः पतिर्जा
For Private And Personal Use Only