________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | दा तेन स्वर्णकारेामूलचूलतः स वृत्तांतः कथितः परं देवमायया मोहितः स्वर्णकारः कुलपि र तिं न प्राप्नोति यतः - संमोहयंति मदयंति विमंत्रयंति । निर्भर्त्सयति रमयंति विषादयंति ॥ एमंजूषा ताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ १ ॥ हासाप्रहासा स्नेहमो१४४ | हितो विस्मृतस्वग्रह स्नेहोऽसावमिसाधनं प्रारेने नागिल मित्रेण स एवं प्रबोधितो जो महाभाग ! दुःप्रापं मानुष्यं जन्म तु भोगफलार्जनकृते मा मुधा हारय ? कापुरुषोचितं तव न युक्तं, को रत्नं दत्वा वराटिकां क्रीणाति ? यदि तव जोगेा वर्तते ताई जैनधर्मे रतो भव ? जगवदीक्षां चांगीकु· रु? येन हासाप्रहासादिभ्योऽप्यधिका देवस्त्रिय ऋष्यश्च ते नविष्यति, यो धर्मश्र जवांतरे मोद सौख्यप्रदोऽपि भविष्यति.
एवं वारंवारं नागिल मित्रेण वार्यमाणोऽपि कुमारनंद) स्वर्णकारो न विरराम, किंलिंगिनी मरकृत्वा पंचशैलाधिपोऽनवत्. नागिलोऽपि स्वमित्रस्यापं मितमरणमालोक्य निर्वेदमापन्नः सर्वसंग परित्यागं कृत्वा परिव्रज्यामुपाददे. सम्यक्परिव्रज्यां पालयित्वाऽच्युते कल्पे हाविंशतिसागरोपमायुः ससुरोऽनृत. स देवस्तं सुवर्णकारसुहृदं पंचशैलाधिपमवधिज्ञानेन ददर्श तस्मिन् समये श्रीनंदी
For Private And Personal Use Only